समाचारं

तैलस्य मूल्यसमायोजनस्य समयः निर्धारितः अस्ति! प्रतिलीटरं ३ सेण्ट् अधिकं न्यूनीकरिष्यते इति अपेक्षा अस्ति ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"१० कार्यदिनानि" मूल्यसमायोजननियमानुसारं २० सितम्बर् दिनाङ्के २४:०० वादने परिष्कृततैलस्य मूल्येषु समायोजनं भविष्यति। अन्तर्राष्ट्रीयतैलमूल्यानां हाले परिवर्तनस्य आधारेण प्रासंगिकाः एजेन्सीः भविष्यवाणीं कुर्वन्ति यत् आगामिसप्ताहे परिष्कृततैलपदार्थानाम् मूल्ये तीव्रः पतनं भवितुम् अर्हति, यत्र प्रतिलीटरं प्रायः ०.३२ युआन् न्यूनता अपेक्षिता अस्ति।

अन्तर्राष्ट्रीयतैलस्य मूल्येषु अद्यतनकाले महती उतार-चढावः अभवत् । अन्तर्राष्ट्रीयतैलस्य मूल्येषु १० सितम्बर् दिनाङ्के तीव्रः न्यूनता अभवत् ।दिनस्य अन्ते न्यूयॉर्क मर्कण्टाइल एक्स्चेन्ज इत्यत्र अक्टोबर् मासस्य वितरणार्थं लघुकच्चे तेलस्य वायदा (wti) मूल्यं २.९६ अमेरिकीडॉलर् न्यूनीकृत्य प्रति बैरल् ६५.७५ अमेरिकी डॉलरं यावत् समाप्तम्, ए decrease of 4.31%;

११ सितम्बर् दिनाङ्के मुख्यस्य शङ्घाई-कच्चे तैलस्य वायदा-अनुबन्धस्य समापन-कोटेशनं ५०३.१ युआन्/बैरलम् आसीत्, यत् एकदा सत्रस्य समये ४९२.२ युआन्/बैरेल् इत्येव न्यूनीकृतम्, यत् २०२३ तमस्य वर्षस्य मे-मासस्य अनन्तरं न्यूनतमं बिन्दुं प्रति पुनः पतितम् अस्मिन् वर्षे जुलैमासस्य आरम्भे उच्चबिन्दुतः दूरम् अस्ति । अन्तर्राष्ट्रीयकच्चे तेलस्य मूल्येषु न्यूनतायाः मुख्यकारणं वैश्विकवृद्धेः मन्दतायाः चिन्ता इति व्यावसायिकविश्लेषकाः मन्यन्ते ।

यद्यपि गतदिनद्वये तैलस्य मूल्येषु वृद्धिः अभवत् तथापि अस्मिन् मूल्यनिर्धारणचक्रे तैलमूल्यानां न्यूनता अद्यापि तुल्यकालिकरूपेण महती अस्ति । 13 सितम्बर दिनाङ्के घरेलुतैलमूल्यसमायोजनसांख्यिकीयचक्रस्य वर्तमानपरिक्रमः षष्ठे कार्यदिने प्रविष्टः वर्तमानसन्दर्भकच्चातैलपरिवर्तनदरः -7.58% अस्ति यत् पेट्रोलस्य डीजलस्य च 400 युआन/टन न्यूनता भविष्यति according to this range, relevant agencies predict that every एकस्य लीटरस्य ईंधनस्य मूल्यं प्रायः 0.32 युआन् न्यूनीकरिष्यते .

अस्मिन् वर्षे आरम्भात् तैलस्य मूल्येषु कुलम् १८ समायोजनानि अभवन्, यत्र ७ वृद्धिः, ७ पतनं, ४ अटन् च अस्ति । १९ तमे समायोजनसमयः २० सितम्बर् दिनाङ्के २४:०० वादने भविष्यति।तस्मिन् समये महत्त्वपूर्णं न्यूनीकरणं भविष्यति वा इति आगामिषु कतिपयेषु कार्यदिनेषु अन्तर्राष्ट्रीयतैलमूल्यानां प्रवृत्तेः विषये अधिकं अवलोकनीयम् अस्ति। (hongguan news इत्यस्य व्यापकं प्रतिवेदनम्)

प्रतिवेदन/प्रतिक्रिया