समाचारं

सुझावः- एतानि १० “बृहत् कचराखण्डानि” मा क्रीणीत यतोहि भवान् धनस्य रक्षणाय न प्रयतते, परन्तु ते क्षिप्तुं अतीव कष्टप्रदाः सन्ति!

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

अद्यत्वे विपण्यां गृहसामग्रीणां चकाचौंधं पश्यन् सर्वदा केचन सन्ति ये उष्णविक्रेतारः सन्ति यद्यपि तेषां उपयोगः सुलभः न भवति तथापि जनाः एतानि गृहसामग्रीणि अज्ञात्वा एव क्रीणन्ति परन्तु तानि क्रीत्वा मया ज्ञातं यत् एतेषां गृहसामग्रीणां उपयोगानुभवः अत्यन्तं दुर्बलः आसीत्, तानि केवलं गृहे निष्क्रियं त्यक्तुं शक्यन्ते यद्यपि अहं तानि क्षिप्तुं इच्छामि चेदपि मम परिवारः दुःखी भविष्यति इति भवतु नाम वयम् अपि एतेषु दशसु गृहसामग्रीषु अन्यतमाः स्मः ये "बृहत् कचरा" इति मन्यन्ते, अतः ते किम्?

एकत्र अवलोकयामः !



आलीशान कालीन।

आधुनिकपरिवारेषु तलस्य टाइल्स्, कालीनाः च तुल्यकालिकरूपेण सामान्याः तलसज्जासामग्रीः सन्ति केचन उच्चस्तरीयाः होटलाः अपि एतादृशी यूरोपीयशैल्याः सन्ति, येषु लॉबी-मध्ये कालीनस्य, अतिथि-कक्षेषु तल-टाइल्-इत्यस्य च उपयोगः भवति ।

परन्तु अधिकांशः परिवाराः तलस्य टाइल्-स्थापनं कुर्वन्ति, परन्तु केचन जनाः कालीन-स्थापनं कुर्वन्ति, येषु आलीशान-कालीनाः सर्वाधिकं लोकप्रियाः सन्ति । बहवः युवानः ये फैशनस्य भावः अनुसृताः सन्ति ते स्वगृहे दीर्घं मखमलं कालीनम् अस्थापयिष्यन्ति, येन तस्मिन् गमनम् मेघानां उपरि गमनम् इव मृदुः, आरामदायकः च भविष्यति



तथापि सर्वे जानन्ति यत् आलीशानकालीनाः न केवलं दीर्घराशिकारणात् मलं दुष्टं च फसन्ति, अपितु तेषां शोधनं कठिनं भवति, भवतः हस्तौ अपि क्षतिं कुर्वन्ति, यदा यदा भवन्तः रजः अपसारयन्ति तदा युद्धं गमनम् इव भवति गोलाबारूदः, भवतः हस्ताः च तोपस्य चारा . यदि भवन्तः स्वच्छतां कर्तुं वैक्यूम क्लीनरस्य उपयोगं कुर्वन्ति चेदपि राशेः गभीरं निगूढं मलं दूरीकर्तुं कठिनं भवति अतः गृहे दीर्घराशियुक्तानि कालीनानि सन्ति चेदपि स्वच्छतायाः आवृत्तिः बहु न्यूनीकृता अस्ति।

प्लस्, आलीशानकालीनाः दीर्घकालं यावत् उपयोगस्य अनन्तरं भवतः पादौ सहजतया स्खलितुं पतितुं च शक्नुवन्ति विशेषतः यदा गृहे वृद्धाः बालकाः च सन्ति तदा आलीशान कालीनः ठोकरं भवितुम् अर्हति!

अलङ्कारार्थं लम्बमानकुर्सी।

यदा कस्यचित् प्रकारस्य फर्निचरस्य विषयः आगच्छति यत् सुन्दरं, उपविष्टुं सुलभं च भवति तदा प्रथमं जनानां मनसि लम्बमानकुर्सी एव आगच्छति



लटकनकुर्सीः सामान्यतया प्राकृतिकरतनेन वा वेणुना वा निर्मिताः भवन्ति, यत् अतीव स्वाभाविकं भवति, रतनस्य लटकनकुर्सिषु उपविश्य समुद्रस्य दृश्यं दृष्ट्वा किञ्चित् डोलितुं शक्नुवन् महान् भावः भवति!

परन्तु यदि भवान् एतादृशं सुन्दरं लम्बनकुर्सीम् अन्तः स्थापयति तर्हि भवन्तः पश्यन्ति यत् एतत् न केवलं स्थानं गृह्णाति, अपितु अत्यन्तं दुर्बलं वायुरोधकं भवति तस्मिन् उपविष्टे सति आरामस्य वा सुरक्षायाः भावः वा नास्ति, अतः अहम् अद्यापि भवन्तं लम्बनं अनुभवितुं ददामि chair honestly.इदं कार्यं करोति, निश्चितरूपेण भवन्तं "आरामेन उपविष्टः न च श्रान्तः" इति विचारं यथा इच्छति तथा साक्षात्कर्तुं न ददाति।



केचन जनाः आन्तरिकं शून्यं, विशेषताहीनं च इति अनुभवन्ति, अतः ते विशेषतया तुल्यकालिकं शीतलं लम्बमानं कुर्सीम् क्रीतवन्तः ते मूलतः चिन्तयन्ति स्म यत् एतत् विश्रामकुर्सीरूपेण उपयोक्तुं शक्यते, परन्तु तस्य विशेषाकारस्य कारणात् लम्बनकुर्सी तन्तुनार्थं, स्थापनार्थं च उपयुक्ता नास्ति .तस्य चालनस्य कोऽपि उपायः नास्ति, येन पश्चात् चालनं कठिनं भवति, अतीव भारं च भवति, येन चोटः सुलभा भवति। अतः भवन्तः अन्तर्जाल-सेलिब्रिटी-चेक्-इन्-पॉइण्ट् इति शीर्षकेण सह एतत् लम्बित-कुर्सीम् न क्रीणन्ति इति श्रेयस्करम् ।

प्रायः वस्त्रस्थानकरूपेण कार्यं कुर्वन्ति ट्रेडमिल् ।

एकदा वीथिषु गल्ल्यासु च असंख्यव्यायामशालाः उद्भूताः आसन् तदा अहं मूलतः चिन्तितवान् यत् व्यायामशालाः केवलं धनिकानां कृते एव सन्ति, परन्तु इदानीं सर्वेषां व्यायामशालाः भवितुम् अर्हन्ति इति अहं न अपेक्षितवान् केचन जनाः केवलं ट्रेडमिल् क्रीत्वा गृहे एव स्थापयन्ति यत् तेषां उपयोगाय फिटनेस-उपकरणरूपेण भवति तथापि वास्तविकता एषा यत् ट्रेडमिल् क्रीणन्तः अधिकांशजना: वास्तवतः दीर्घकालं यावत् तस्य उपयोगं न कुर्वन्ति



अन्ततः, ट्रेडमिल् प्रायः वस्त्रस्य रेकरूपेण विकसितः, ऊर्जायाः रक्षणं कुर्वन्तः शुष्कीकरणाय वस्त्राणि लम्बयितुं शक्यन्ते, परन्तु यदि भवान् शुष्ककं क्रेतुं इच्छति तर्हि इदानीं एव वॉशर-शुष्ककं क्रीणीत यतो हि सर्व-एक-धौत-शुष्क-यंत्रं न केवलं धनस्य रक्षणं करोति, अपितु स्थानं अपि गृह्णाति, लघु-अपार्टमेण्ट्-कृते अतीव उपयुक्तं भवति, जीर्णं न भविष्यति, यतः एतत् लघु-अपार्टमेण्ट्-मध्ये द्वि-इन्-कृते स्थानं नास्ति इति समस्यायाः समाधानं करोति -एकः प्रक्षालकः शोषकः च।

प्रक्षालनशोषणयन्त्रम्।

यथा वयं सर्वे जानीमः, वस्त्रप्रक्षालनाय धूपपात्रस्य उपयोगः भवति, एतेन समयस्य परिश्रमस्य च रक्षणं भवति, अनेकेषां आधुनिकपरिवारानाम् अनिवार्यं उपकरणम् अस्ति ।

तथैव केवलं वस्त्रशुष्कीकरणाय प्रयुक्ताः शोषकाः अपि अनेकेषां आधुनिकपरिवारैः क्रियन्ते, परन्तु धौतयन्त्राणि, शुष्कयन्त्राणि च वस्तुतः द्वौ भिन्नौ गृहोपकरणौ स्तः



धौतयन्त्रं केवलं जलेन वस्त्रप्रक्षालने एव सीमितं भवति, शोषकः तु केवलं वायुसञ्चारद्वारा वस्त्राणि शोधयति, बन्ध्याकरणं च करोति, पूर्णप्रक्षालनं कर्तुं न शक्नोति, वास्तविकः प्रभावः च अतीव दुर्बलः भवति परन्तु अधुना सर्व-एक-प्रक्षालकः, शोषकः च प्रादुर्भूतः, यः उपर्युक्तानां सर्वासाम् समस्यानां समाधानं कर्तुं शक्नोति, अप्रत्याशितरूपेण, एषा युक्तिः यथा इच्छन्ति, ते च सर्व-एकं क्रीणन्ति एकस्मिन् झटके प्रक्षालकः शोषकः च।

परन्तु सर्व-एक-प्रक्षालन-शोषण-यन्त्रस्य बृहत्तमः दोषः अस्ति यत् शोषण-प्रभावः दुर्बलः भवति, स्पष्टतया वक्तुं शक्यते यत्, एकघण्टायाः अन्तः उत्तमं शोषण-प्रभावं प्राप्तुं न शक्नोति अपि च, साधारणधौतयन्त्राणां तुलने समयस्य उपभोगः दुगुणाधिकः भवति, अतः सर्वेषु एकेषु प्रक्षालनशोषणयन्त्रं यत् व्यापकं प्रक्षालनं नसबंदीं च प्रभावं प्राप्तुं न शक्नोति यत् उपयोक्तारः इच्छन्ति अस्मिन् विषये सम्पादकः अनुशंसति यत् यदि परिस्थितयः अनुमन्यन्ते , भवन्तः शुष्ककं क्रेतुं शक्नुवन्ति, परन्तु धोत-शुष्ककं क्रेतुं परिहरन्तु।



कीटाणुशोधनमन्त्रिमण्डलम् ।

कीटाणुनाशकमन्त्रिमण्डलं होटेलेषु वयं प्राप्नुमः इति सामान्यं इलेक्ट्रॉनिकयन्त्रं मुख्यतया उच्चतापमानस्य कीटाणुशोधनार्थं मेजसामग्रीणां सफाईयै च उपयुज्यते, अतिथिभ्यः स्वच्छतां प्रदातुं होटेलसञ्चालकानां चिन्तारहितं च भवति

गृहेषु कीटाणुनाशकमन्त्रिमण्डलानि उत्तमजीवनस्य आनन्दं प्राप्तुं उच्चस्तरीयमेजसामग्रीणां अभिव्यक्तिः सन्ति यथा, पारिवारिकभोजनस्य समये कीटाणुनाशकमन्त्रिमण्डलं गौणकीटाणुनाशकं, टेक-आउटमेजसामग्रीणां सफाईं च कर्तुं शक्नोति, तथा च अनेकप्रकारस्य उत्पादननिर्णयान् समायोजयितुं शक्नोति

परन्तु गृहे कीटाणुनाशकमन्त्रिमण्डलं क्रियन्ते सति प्रायः अन्ते निश्चितं मूल्यं दातव्यं भवति, यतः कीटाणुनाशकमन्त्रिमण्डलं प्रायः गृहे विविधं रैकं भवति, यस्य उपयोगः सामान्यतया अप्रयुक्तानां लघुवस्तूनि स्तम्भयितुं भवति कीटाणुनाशकमन्त्रिमण्डले स्थिताः दराजाः अपि कठिनतया निष्कासयितुं शक्यन्ते अतः यदि केचन लघुवस्तूनि सन्ति येषु स्निग्धं वा स्निग्धं वा भोजनं भवति तथा च ते बहुधा कीटाणुनाशकमन्त्रिमण्डलं उद्घाट्य विचित्रगन्धं प्राप्नुयुः तस्य शोधने समयं व्यतीतुं।



एकः "अन्तरिक्षस्य अपव्ययः" मालिशकुर्सी।

मालिशकुर्सी अतीव सुलभा इव दृश्यते, तथा च भवान् कदापि आरामदायकं मालिशसेवाम् आनन्दयितुं शक्नोति, परन्तु एतत् वस्तुतः प्रथमप्रयोगस्य अनन्तरमेव भवति

मालिशकुर्सीयाः बृहत्तमः लाभः अस्ति यत् सा तुल्यकालिकरूपेण विशाला भवति, स्थानं च गृह्णाति, अतः अन्यत्र गन्तुं कठिनं भवति अतः केवलं एकस्मिन् स्थाने स्थापयित्वा तत्र दीर्घकालं यावत् स्थापयितुं शक्यते the massage chair will easily become different from the यदि रिक्तस्थानानि एकीकृतानि न सन्ति तर्हि मालिशकुर्सीनां उपयोगं कुर्वतां जनानां संख्या क्रमेण न्यूनीभवति यतोहि स्थानस्य भावः सर्वदा असमञ्जसः भवति।



परन्तु द्वितीया समस्या अस्ति यत् मालिशकुर्सी एव स्थानं गृह्णाति, येन दैनन्दिनक्रियाकलापानाम् अपि स्थानं संकीर्णं भविष्यति, सामान्यपदयात्रायाः विषये किमपि न वक्तव्यं, वस्तूनि उद्धृत्य स्थापयन् अपि भवन्तः तस्मिन् टकरावस्थायां पतन्ति

परन्तु वयं मन्यामहे यत् वस्तुतः मालिशकुर्सीनां परित्यागस्य कारणं भवति यत् नवीनता शीघ्रमेव जीर्णं भवति केवलं कतिपयानां उपयोगानां अनन्तरं भवन्तः पश्यन्ति यत् एतत् वस्तुतः एकं क्रीडनकं यस्य अवधिः कदापि न समाप्तुं शक्नोति, अतः इतः परं कोऽपि अस्य उपयोगस्य उपक्रमं न करिष्यति .

किं च, ते प्रत्यक्षतया वस्त्रसञ्चयस्थानरूपेण तस्य उपयोगं करिष्यन्ति यदा कदापि तेषां कृते वस्त्राणि स्थापयन्ति।



सिंक डिशवॉशर।

सिंक डिशवॉशरः चीनीयपरिवारानाम् कृते निर्मितः लघुः डिशवॉशरः अस्ति येषां कृते पर्याप्तं पाकशालास्थानं नास्ति, तस्य लघुपरिमाणस्य कारणात् पाकशालायाः काउण्टरटॉपस्य अधः सिंकस्य उपरि स्थापयितुं अतीव उपयुक्तम् अस्ति, यत् न केवलं स्थानं रक्षति, अपितु also रक्षति पाकशालानिर्माणे समयः धनं च।

तत्सह, अस्य लघुपात्रप्रक्षालकस्य शक्तिशालिनः सफाईक्षमता, समयस्य, जनशक्तिस्य च रक्षणम् इत्यादयः अपि बहवः लाभाः सन्ति, परन्तु अस्य अद्वितीयः लाभः अस्ति यत् एतत् अत्यन्तं व्यय-प्रभावी अस्ति यतोहि एतत् न केवलं महत् मूल्यं भवति, अपितु तस्य सफाई-क्षमता अपि अल्पा अस्ति, and can clean five or six dishes , अतः हस्तशुद्धिकरणेन सह सहकार्यं कुर्वन्तु, अथवा कलशे प्रतिमा इव निष्क्रियं उपविशन्तु।



अपि च, सिंक-पात्र-प्रक्षालकस्य उच्च-स्व-शुद्धि-कठिनतायाः, अपर्याप्त-जल-प्रवाहस्य च समस्या अस्ति, अतः मूल्य/प्रदर्शन-अनुपातः अत्यन्तं न्यूनः अस्ति, अत्र सम्पादकः प्रत्यक्षतया पूर्णतया स्वचालित-पात्र-प्रक्षालकस्य क्रयणस्य अनुशंसा करोति

पाकशाला शीतला अस्ति।

लिआङ्गबा अपि एकः प्रकारः वातानुकूलकः अस्ति, परन्तु सस्तो भवति, अल्पं स्थानं गृह्णाति इति कारणतः सर्वैः अधिकं सुलभतया स्वीकृतम् अस्ति ।

तथापि किचन कूलर केवलं विद्युत्प्रशंसकः एव यावत् भवन्तः अधिकं धनं व्यययन्ति तावत् भवन्तः उत्तमशीतलनप्रभावयुक्तं वातानुकूलकं क्रेतुं शक्नुवन्ति, अतः तस्य व्ययस्य प्रभावः नास्ति।



विभिन्नानि लघुपाकशालायाः उपकरणानि।

उपयोगस्य दरं सुधारयितुम् अनेके बृहत् फर्निचराः विशेषतया केषाञ्चन लघुपाकशालायाः उपकरणानां डिजाइनं करिष्यन्ति, यथा मिनी जूसर, मिनी सोया दुग्धयन्त्रम् अन्ये च लघुपाकशालायाः उपकरणानि

एते लघुपाकशालायाः उपकरणाः न केवलं विशेषतया नवीनाः सन्ति, अपितु अल्पं स्थानं गृह्णन्ति, अतः उपभोक्तृषु ते अतीव लोकप्रियाः सन्ति तथापि यद्यपि ते पूर्णतया कार्यरताः सन्ति तथापि व्यक्तिगतभौतिककारणात् केचन कार्याणि कार्यान्वितुं प्रायः असम्भवाः सन्ति

यथा, पूर्वं केचन लघुघटाः आसन् ये सर्वविधसामग्रीः पाकयितुं शक्नुवन्ति इति दावान् कुर्वन्ति स्म, परन्तु बहवः उपभोक्तारः पश्यन्ति यत् ते केवलं केचन सामग्रीः पाकयितुं शक्नुवन्ति ये निष्कासितस्य निर्जलीकरणस्य च अनन्तरं अद्यापि किञ्चित् आर्द्राः सन्ति, अतः मूल्यं/प्रदर्शनम् अनुपातः अतीव न्यूनः आसीत् ।



विविधाः घटाः, कड़ाही च ।

सामान्यतया घटः द्विधा विभक्तः भवति : वॉक् तथा सूपघटः सामान्यतया द्वौ घटौ उपयुज्यते, एकः वॉकः एकः सूपघटः च द्वौ घटौ सर्वं भर्जयितुं पचितुं च शक्नुवन्ति, अतः चीनीयपरिवारानाम् अत्यधिकं घटानां, कड़ाही च आवश्यकी नास्ति एतौ द्वौ प्रकारौ घटौ अधिकांशगृहस्य आवश्यकतानां पूर्तये पर्याप्तौ भवतः।

निगमन

किं भवतः गृहे अपि एतानि बृहत् कचराणि सन्ति ?

अतः एतानि गृहवस्तूनि क्रयणकाले भवन्तः अवश्यमेव विचारयन्तु यत् ते निष्क्रियतां प्राप्तुं अति उच्चाः सन्ति वा, तत्सहकालं भवतः जीवने क्लेशं न जनयितुं स्वस्य अनुभवस्य आवश्यकताः अपि विचारणीयाः