समाचारं

भव्यहन्फुवेषधारिणः बालकाः मध्यशरदमहोत्सवस्य उत्सवं कर्तुं परिसरे ललिततया गच्छन्ति स्म

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता हू ज़ुएजुन् तथा झांग जिंगक्सिया
मध्यशरदमहोत्सवः समीपं गच्छति, तथा च चाङ्गशान-मण्डले, कुझौ-नगरस्य टोङ्गोङ्ग-नगरस्य केन्द्रीय-प्राथमिक-विद्यालयः उत्सवस्य उत्सवस्य सामञ्जस्यपूर्णे च समुद्रे निमग्नः अस्ति
काव्य पाठ करें
काव्यः मध्यशरदमहोत्सवेन सह तुकबद्धः भवति, समागमः च भावैः सह प्रतिध्वनितः भवति : समागमे बालकाः तादृशीः काव्याः पाठयन्ति स्म येषु प्राचीन-आधुनिककालयोः कोमल-स्नेहपूर्ण-स्वरयोः मिश्रणं भवति स्म, काव्यं आत्मानां बन्धनं भवितुं दत्त्वा संयुक्तरूपेण तस्य उष्णतां अनुभवन्ति स्म पुनर्मिलनं संस्कृतिगहनता च।
इवेण्ट् साइट्
रीतिरिवाजानां उत्तराधिकारः, मध्यशरदऋतुज्ञानस्य अन्वेषणं च : "मध्यशरदरिवाजानां विषये भवन्तः कियत् जानन्ति" इति क्रियाकलापस्य मध्ये बालकाः मध्यशरदमहोत्सवस्य रहस्यस्य अनावरणं कर्तुं सक्रियरूपेण भागं गृहीतवन्तः चन्द्रकेकस्य मधुरनिर्माणात् आरभ्य चन्द्रस्य प्रशंसायाः प्राचीनप्रथापर्यन्तं प्रत्येकं विवरणं बालकानां प्रबलरुचिं जनयति स्म, येन हास्यहासयोः मध्ये पारम्परिकसंस्कृतेः कायाकल्पः भवति स्म
कागज प्लेट चित्रकला
रचनात्मककागजस्य प्लेट्, स्वप्नस्य चित्रणं मध्यशरदस्य दृश्यानि : मध्यशरदस्य कागजप्लेटचित्रस्य निर्माणे बालकाः स्वकल्पनाम् वन्यरूपेण धावितुं ददति तथा च कागजप्लेटेषु मध्यशरदस्य जगतः हृदये आकर्षयितुं रङ्गिणः रङ्गानाम् उपयोगं कुर्वन्ति। प्रत्येकं कार्यं अद्वितीयं भवति, उत्सवस्य कृते बालानाम् अनन्तं प्रेम, सृजनशीलता च दर्शयति।
अङ्गुल्याः अग्राणि उड्डीयन्ते
अङ्गुलीय-अग्रभागे पूर्णिमा, मध्य-शरद-प्रेमेण सह नृत्यम् : इशार-नृत्य-प्रदर्शने बालकाः नृत्य-माध्यमेन स्व-भावनाः प्रकटयितुं स्वहस्तयोः उपयोगं कुर्वन्ति स्म , परिसरे एकं अद्वितीयं संस्कृतिं योजयति।
हन्फु शो
सुरुचिपूर्णः हानफू, मध्यशरदशैल्याः प्रदर्शनम् : भव्यहन्फूवस्त्रेण परिणताः बालकाः, कालान्तरे यात्रां कुर्वन्तः दूताः इव, परिसरस्य प्रत्येकस्मिन् कोणे ललिततया गच्छन्ति। अस्मिन् हान्फु-प्रदर्शने न केवलं पारम्परिक-चीनी-वेषभूषाणां आकर्षणं दर्शितम्, अपितु अनुभवस्य समये बालकाः पारम्परिक-संस्कृतेः गभीरताम् अपि अनुभवितुं शक्नुवन्ति स्म
एषः "बालसदृशः" आनन्दः "रोचकः" च मध्यशरदमहोत्सवस्य आयोजनं न केवलं बालकान् उत्सवस्य मजां आनन्दयितुं शक्नोति स्म, अपितु पारम्परिकसंस्कृतेः महत्त्वं गभीरं अवगत्य सांस्कृतिकविरासतां विकासं च प्रवर्धयति स्म
फोटो टोङ्गोङ्ग टाउनशिप केन्द्रीयप्राथमिकविद्यालयस्य, चाङ्गशान काउण्टी, कुझौ नगरस्य सौजन्येन
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया