समाचारं

विभाग के निदेशक वांग झाओचेंग, नए राज्य स्वामित्व वाला उद्यम

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बेइदाहुआङ्ग् समूहस्य" वीचैट् सार्वजनिकलेखानुसारं बेइदाहुआङ्ग कृषिपुनर्प्राप्तिसमूहेन अद्यैव प्रमुखकार्यकर्तृणां सभा आयोजिता। हेलोङ्गजियाङ्ग-प्रान्तीयदलसमितेः संगठनविभागस्य उपनिदेशकः वाङ्गदायोङ्गः प्रान्तीयदलसमित्याः रूपेण कार्यं कर्तुं निर्णयस्य घोषणां कृतवान् ।कामरेड् वाङ्ग झाओचेङ्गः बेइदाहुआङ्ग कृषिपुनर्प्राप्तिसमूहस्य पार्टीसचिवः अध्यक्षश्च नियुक्तः अस्ति

वांग झाओचेंग (दत्तांश मानचित्र)

सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग झाओचेङ्गः, पुरुषः, हानराष्ट्रीयः, १९७० तमे वर्षे जुलैमासे जन्म प्राप्य, प्रान्तीयदलविद्यालये स्नातकस्य छात्रः चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति

सः हेइलोङ्गजियाङ्ग-नगरे दीर्घकालं यावत् कार्यं कुर्वन् अस्ति of the political and legal committee 2021 तमे वर्षे हेइहे नगरपालिकासमितेः स्थायीसमित्याम् अपि च राजनैतिक-कानूनी-समितेः सचिवः अभवत्, अनन्तरं हेइहे-नगरीयदलसमितेः उपसचिवः, राजनीतिक-सचिवः च अभवत् विधि समिति।

२०२३ तमस्य वर्षस्य मार्चमासे वाङ्ग झाओचेङ्ग इत्यस्य नियुक्तिः हेइलोङ्गजियांग-प्रान्तीयसमितेः ग्रामीणकार्यस्य अग्रणीसमूहस्य कार्यालयस्य निदेशकः, पार्टी-नेतृत्वसमूहस्य सचिवः, हेइलोङ्गजियांग-प्रान्तीय-कृषि-ग्रामीणकार्याणां विभागस्य निदेशकः च अभवत् सः हेलोङ्गजियाङ्ग-प्रान्तीयग्रामीणपुनरुत्थानब्यूरो-निदेशकरूपेण अपि कार्यं कृतवान् ।

रिपोर्ट्-अनुसारं बेइदाहुआङ्ग-समूहः पूर्वं हेइलोङ्गजियाङ्ग-प्रान्तीय-कृषि-पुनर्प्राप्ति-प्रशासनः इति नाम्ना प्रसिद्धः आसीत् राज्यपरिषदः अनुमोदनेन वित्तमन्त्रालयः हेलोङ्गजियाङ्ग बेइदाहुआङ्ग कृषिपुनर्प्राप्तिसमूहनिगमस्य राज्यपरिषदः पक्षतः निवेशककर्तव्यं कर्तुं अधिकृतः अस्ति, यत् वित्तमन्त्रालयेन परिभाषितं यत् "मुख्यव्यापारः महत्त्वपूर्णेषु उद्योगेषु अस्ति तथा च राष्ट्रियसुरक्षायाः जीवनरेखायाश्च सम्बद्धाः प्रमुखक्षेत्राणि, तथा च मुख्यतया प्रमुखविशेषकार्यं वाणिज्यिकराज्यस्वामित्वयुक्तानि उद्यमाः सम्पादयति” इति ।

स्रोतः・guan ba ​​fujian व्यापक

प्रतिवेदन/प्रतिक्रिया