समाचारं

(चीनदेशे निवेशं कुर्वन्तु) aikaer global ceo: चीनस्य हरितपरिवर्तने विशालविकासस्य अवसरान् दृष्ट्वा

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १५ दिनाङ्कः : शीर्षकम् : ऐकर् ग्लोबल सीईओ : चीनस्य हरितपरिवर्तने विशालविकासस्य अवसरान् दृष्ट्वा
लेखक वांग मेंग्याओ
२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापारमेला (अतः परं "सेवाव्यापारमेला" इति उच्यते) बीजिंग-नगरे आयोजितः अस्ति । स्विसवायुशुद्धिकरणसूचनाप्रौद्योगिकीकम्पनी ऐकलः अस्मिन् वर्षे प्रथमवारं सेवाव्यापारमेलायां भागं गृहीतवती कम्पनीयाः वैश्विकसीईओ फ्रैंक क्रिश्चियन हैम् इत्यनेन चीनसमाचारसेवायाः विशेषसाक्षात्कारे उक्तं यत् चीनदेशेन हरितस्य न्यूनकार्बनपरिवर्तनस्य च प्रबलतया प्रचारः कृतः हालवर्षेषु, ऐकलं कटलरं प्रति अनुमतिं दत्त्वा वृद्धेः विशालाः अवसराः पश्यन्ति।
१९६३ तमे वर्षे स्थापितं एयरकेर् विश्वस्य १०० तः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च वायुशुद्धिकरणस्य वायुगुणवत्तानिरीक्षणस्य च क्षेत्रे सेवां प्रदाति १९९८ तमे वर्षे चीनीयविपण्ये प्रवेशात् आरभ्य ऐकैयरः वर्षेषु चीनीयविपण्ये उपभोगपरिवर्तनं अवलोकितवान् ।
फ्रैङ्क् इत्यनेन उक्तं यत् चीनीयग्राहकाः जीवनस्य गुणवत्तायाः, स्वपरिवारस्य स्वास्थ्याय च वायुगुणवत्तायाः महत्त्वं अधिकाधिकं अवगताः सन्ति। चीनीयग्राहकाः अवगतवन्तः यत् स्वच्छवायुः जीवनस्य अभिन्नः भागः अस्ति तथा च स्वास्थ्यं दीर्घायुषः च निर्वाहस्य सरलतमः उपायः अस्ति।
स्वस्थजीवनस्य विषये जनानां जागरूकता वर्धमाना अस्ति, चीनदेशस्य पर्यावरणप्रौद्योगिकी, पर्यावरणसेवाउद्योगाः अपि हरितपरिवर्तनस्य सन्दर्भे निरन्तरं विकसिताः सन्ति। फ्रैङ्क् इत्यनेन उक्तं यत् चीनस्य हरित-निम्न-कार्बन-परिवर्तनेन आनयन्तः विशालाः अवसराः सः दृष्टवान् यथा यथा चीन-सर्वकारः हरित-निम्न-कार्बन-परिवर्तनेन अधिकं महत्त्वं ददाति तथा तथा कम्पनयः, निवेशकाः, वित्तीयसंस्थाः च अधिकाधिकं ध्यानं ददति। ऐकर् चीनीयविपण्यस्य अस्मिन् क्षेत्रे वर्धमानरुचिं अनुकूलतां प्राप्तुं अधिकानि उपायानि अन्वेषयति।
चीनदेशस्य अधिकारिणः विदेशीयनिवेशस्य कृते चीनीयसेवाविपण्ये अधिकं प्रवेशाय परिस्थितयः सृजन्ति। १९ अगस्तदिनाङ्के आयोजिता राज्यपरिषदः कार्यकारीसभायां सूचितं यत् सेवाव्यापारस्य उदारीकरणस्य सुविधायाः च स्तरः सुदृढः भवितुमर्हति, सीमापारसेवाव्यापारस्य नकारात्मकसूची पूर्णतया कार्यान्विता भवेत्, सङ्घस्य उद्घाटनस्य विस्तारस्य व्यापकं प्रायोगिकप्रदर्शनं करणीयम् सेवा-उद्योगस्य प्रचारः करणीयः, तथा च प्रतिभा, धनं, प्रौद्योगिकी-उपार्जनाः, आँकडा च इत्यादीनां संसाधन-तत्त्वानां प्रचारः करणीयः सीमापार-आन्दोलनम्। विदेशीयनिवेशप्रवेशं अधिकं शिथिलं कर्तुं, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धान् व्यापकरूपेण उत्थापयितुं, दूरसञ्चार, शिक्षा, चिकित्सा इत्यादीनां सेवाक्षेत्राणां उद्घाटनं शीघ्रं प्रवर्धयितुं च आवश्यकम्।
चीनदेशस्य सेवाविपण्यस्य उद्घाटनस्य विषये फ्रैङ्कः अवदत् यत् "एतत् अतीव महत्त्वपूर्णम्" इति । तस्य मतेन एतेन न केवलं चीनीयविपण्यस्य लाभः भविष्यति, अपितु विश्वस्य अन्येषां देशानाम् अपि व्यापकरूपेण लाभः भविष्यति । चीनीयकम्पनीनां विदेशीयकम्पनीनां च प्रत्येकस्य स्वकीयाः लाभाः सन्ति केवलं मिलित्वा कार्यं कृत्वा एव अधिकतमं परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नुमः |
फ्रैङ्क् अवदत् यत् - "अस्मिन् क्षणे चीनीयविपण्ये वयं बहु विश्वसिमः। चीनीयविपण्यं अधिकं मुक्तं भवति, तस्मात् वयं अपि लाभं प्राप्नुमः इति मन्ये।"
सः अवदत् यत् अर्थव्यवस्थायां अधिकाः युवानः भागं गृह्णन्ति इति सुनिश्चितं करणीयम्। महाविद्यालयात् स्नातकपदवीं प्राप्ताः चीनदेशस्य युवानः आशां कुर्वन्ति यत् ते पर्यावरणाय लाभप्रदेषु कार्येषु भागं ग्रहीतुं अवसरं प्राप्नुयुः। ऐकैले समाधानं प्रदातुं स्वस्थजीवनं च निर्मातुं प्रौद्योगिक्याः प्रतिभानां च संयोजनाय परिश्रमं कुर्वन् अस्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया