समाचारं

फिलिपिन्स्-देशस्य अवैधरूपेण निरुद्धाः जहाजाः क्षियान्बिन्-रीफ्-नगरं निष्कासयन्ति, विशेषज्ञाः : फिलिपिन्स्-देशस्य मृत्युपर्यन्तं युद्धं कर्तुं प्रयत्नस्य भ्रमाः भग्नाः भवन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनतटरक्षकस्य वीचैट्-आधिकारिकलेखानुसारं १४ सितम्बर् दिनाङ्के फिलिपिन्स्-देशस्य ९७०१ क्रमाङ्कस्य जहाजेन चीनदेशस्य ज़ियान्बिन्-रीफ्-लैगुन्-नगरं निष्कासितम् । चीनस्य तट रक्षकस्य प्रवक्ता लियू डेजुन् १५ दिनाङ्के उक्तवान् यत् फिलिपिन्स् तट रक्षकस्य जहाजः ९७०१ चीनस्य क्षियान्बिन् रीफ् इत्यत्र अवैधरूपेण प्रायः पञ्चमासान् यावत् स्थितवान्, येन चीनस्य प्रादेशिकसंप्रभुतायाः गम्भीररूपेण उल्लङ्घनं कृतम्, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीररूपेण उल्लङ्घनं कृतम्, तथा क्षेत्रीयशान्तिं गम्भीररूपेण क्षीणं कुर्वन्। "वयं फिलिपिन्सदेशं वदामः यत् प्रचारं प्रेरयितुं उल्लङ्घनस्य जोखिमं च त्यजतु। चीनस्य नान्शाद्वीपेषु, क्षियान्बिन् रीफ् सहितं, तस्य समीपस्थजलं च निर्विवादं सार्वभौमत्वं वर्तते। चीनीयतटरक्षकः अन्तर्गतजलक्षेत्रेषु अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति चीनस्य न्यायक्षेत्रं कानूनानुसारं , दृढतया राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च रक्षणं कुर्वन्ति।”
पूर्वं चीनस्य प्रादेशिकजलक्षेत्रे आक्रमणं कर्तुं प्रयत्नरूपेण लंगरं कृत्वा क्षियान्बिन्-रीफ् इत्यत्र दीर्घकालं यावत् उपस्थितिम् अन्विषत् । चीन दक्षिणचीनसागरसंशोधनसंस्थायाः विश्वनौसेनासंशोधनकेन्द्रस्य निदेशकः चेन् क्षियाङ्गमियाओ द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत्, “चीनदेशेन बहुवारं स्पष्टा कठिना च स्थितिः प्रकटिता अस्ति the philippines try to continuing, the grinding disillusionment इति” इति ।
रायटर्स् तथा सिङ्गापुरस्य लिआन्हे ज़ाओबाओ इत्येतयोः समाचारानुसारं फिलिपिन्स्-देशस्य राष्ट्रिय-समुद्री-आयोगस्य अध्यक्षः बेर्सामिन् एकस्मिन् वक्तव्ये दावान् अकरोत् यत् "नियोजनकाले एतत् जहाजं बृहत्तरेण बेडैः परितः आसीत्" इति परन्तु बेल्समिन् इत्यनेन अपि दावितं यत्, जहाजं चालकदलस्य चिकित्सा आवश्यकतां पूरयितुं, जहाजस्य मरम्मतं कर्तुं च पुनः आगतं ।
चेन् क्षियाङ्गमियाओ इत्यनेन विश्लेषितं यत् फिलिपिन्स्-देशस्य ९७०१ क्रमाङ्कस्य जहाजः १५० दिवसान् यावत् क्षियान्बिन्-रीफ्-नगरे लंगरितः अस्ति, तदतिरिक्तं जहाजस्य एव मरम्मतस्य आवश्यकता वर्तते द्वितीयं चीनदेशेन अतीव स्पष्टा स्थितिः प्रकटिता, अर्थात् स्वजहाजान्, कार्मिकान् च निवृत्त्य क्षियान्बिन्-प्रस्तरं पुनः कस्यापि न, सुविधायाः च अवस्थायां स्थापयितुं "एतेन फिलिपिन्स्-देशः अपि निरन्तरं अस्तित्वस्य प्रयासे निराशः अभवत्, कार्यं च कृतवान् तस्य अस्तित्वं स्थापयितुं कठिनम्” इति ।
चीनस्य विदेशमन्त्रालयस्य जालपुटस्य अनुसारं ११ सितम्बर् दिनाङ्के उपविदेशमन्त्री चेन् जिओडोङ्ग्, फिलिपिन्स्-देशस्य उपविदेशमन्त्री लाजारो च संयुक्तरूपेण दक्षिणचीनसागरस्य विषये चीन-फिलिपीन्स-द्विपक्षीयपरामर्शतन्त्रस्य (बीसीएम) प्रमुखानां मध्ये एकां समागमं कृतवन्तौ मुद्दा बीजिंगनगरे। चीन-फिलिप्पिन्-समुद्रीसम्बद्धेषु विषयेषु विशेषतः ज़ियान्बिन्-रीफ्-विषये द्वयोः पक्षयोः निष्कपटः गहनः च विचारविनिमयः अभवत् । चीनदेशः क्षियान्बिन्-रीफ्-विषये स्वस्य सिद्धान्तगतं स्थानं पुनः उक्तवान्, फिलिपिन्स्-देशं च तत्क्षणमेव सम्बन्धित-जहाजान् निष्कासयितुं आग्रहं कृतवान् । बीसीएम इत्यादिभिः कूटनीतिकमार्गैः संचारं निरन्तरं स्थापयितुं द्वयोः पक्षयोः सहमतिः अभवत् ।
लाजारो इत्यनेन १२ सितम्बर् दिनाङ्के सामाजिकमञ्चेषु उक्तं यत्, "मया फिलिपिन्स्-देशस्य सुसंगतं स्थितिः पुनः उक्तवती, क्षेत्रीयतनावानां निवारणस्य उपायानां विषये च चर्चा कृता । वयं सहकार्यस्य क्षेत्रेषु, विशेषतः हॉटलाइन-तन्त्रे, तट-रक्षक-सहकार्ये च, समुद्रीय-विज्ञान-सहकार्ये च चर्चां निरन्तरं कर्तुं सहमताः अस्मत् ” इति ।
पत्रे ज्ञातं यत् चीन-फिलिपिन्स-बीसीएम-समागमाः नव-परिक्रमाः यावत् आयोजिताः सन्ति, नवीनतम-समागमः केवलं मासद्वयात् पूर्वमेव अभवत् । २ जुलै दिनाङ्के चीन-फिलिपिन्स-देशयोः सह-आयोजकत्वेन दक्षिणचीनसागरस्य स्थितिविषये, विशेषतः द्वितीयथोमसस्य नियन्त्रणस्य स्थितिविषये दक्षिणचीनसागरस्य विषये चीन-फिलिपिन्स्-द्विपक्षीयपरामर्शतन्त्रस्य (bcm) नवमसमागमः अभवत् शोल । दक्षिणचीनसागरस्य स्थितिविषये चीनदेशः कूटनीतिकमार्गेण फिलिपिन्स्-देशेन सह संवादं कुर्वन् अस्ति । परन्तु जुलैमासे परामर्शानन्तरं फिलिपिन्स्-सर्वकारस्य मनोवृत्तिः असङ्गता आसीत् । फिलिपिन्स्-देशः प्रथमं चीन-देशेन सह मतभेद-प्रबन्धनार्थं "सज्जन-सम्झौतां" कृतवान् इति अङ्गीकृतवान्, ततः २१ तमे दिनाङ्के "समुद्रतट-आधारितस्य" आपूर्तिविषये चीन-देशेन सह सम्झौतां कृतवान् इति प्रकाशयितुं अग्रणीः अभवत् । मासस्य आरम्भे परामर्शस्य समये युद्धपोत "sierra madre" इति । परन्तु केवलं एकदिनानन्तरं फिलिपिन्स्-देशः पुनः सम्झौतेः विषयवस्तुं खण्डितवान् यत् चीनस्य "पूर्वसूचना तथा स्थले सत्यापनम्" इति वक्तव्यं अशुद्धम् अस्ति, तथा च फिलिपिन्सदेशः स्वस्य "समुद्रीअधिकारस्य" "अधिकारक्षेत्रस्य" रक्षणं निरन्तरं करिष्यति इति च अवदत् ."
अस्मिन् विषये चेन् क्षियाङ्गमियाओ अवदत् यत्, “फिलिपीन्सदेशः चीनदेशस्य दबावं स्पष्टतया अनुभवति, अतः फिलिपिन्स्-देशस्य विदेशमन्त्रालयः चीनदेशात् वार्ताद्वारा सम्झौतां प्राप्तुं प्रयतते (फिलिपीन्सस्य) कठोर-स्थितौ परिवर्तनस्य सम्भावना नास्ति | time, it is also necessary to note that the philippine ministry of foreign affairs फिलिपिन्स् सैन्यस्य तट रक्षकस्य च मताः भिन्नाः सन्ति फिलिपिन्स् सैन्यस्य, पुलिसस्य च अधुना प्रमुखा भूमिका अस्ति तथा च तेषां मनोवृत्तिः तुल्यकालिकरूपेण कठिनः अस्ति अवसरः, फिलिपिन्स्-देशस्य सैन्यं, पुलिसं च अद्यापि एकपक्षीयं उपायं करिष्यति” इति ।
तदतिरिक्तं चेन् क्षियाङ्गमियाओ इत्यनेन विशेषतया सूचितं यत्, "फिलिपीन्सदेशेन स्पष्टतया क्षियान्बिन्-रीफ-प्रकरणे त्रुटिः कृता, विशेषतः 'अल्पज्वार-उच्चभूमिः' इति गलत्रूपेण परिभाषितम् । एतत् तथ्यस्य विपरीतम् अस्ति यत् सः "पर्यावरणस्य" इति protection report इत्यनेन पुनः पुष्टिः कृता यत् xianbin reef marine features इत्यस्य अस्ति ये उच्चज्वारसमये जलात् निर्गच्छन्ति” इति ।
३० अगस्तदिनाङ्के "xianbin reef coral reef ecosystem survey report" इति आधिकारिकरूपेण सर्वेषां कृते प्रकाशितम् । "रिपोर्ट्" दर्शयति यत् वर्तमानकाले ज़ियान्बिन् रीफ फ्लैट् इत्यत्र ६ रेतपट्टिकाः सन्ति क्रमशः स्थानीयसरासरी वसन्तज्वारस्तरात् मीटर् अधिकम् , १.० मीटर् । एषा आविष्कारः मम देशस्य दीर्घकालीनस्य आग्रहस्य सङ्गतिः अस्ति यत् क्षियान्बिन्-प्रस्तरः समुद्रीयविशेषता अस्ति यः उच्चज्वारसमये जलात् निर्गच्छति । "फिलिपीन्सदेशः अन्तर्राष्ट्रीयसमुदायं वञ्चयितुं न शक्नोति।"
द पेपर रिपोर्टर यांग वेन्किन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया