समाचारं

विद्युत् टिप्पण्याः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुष्पाणि पूर्णानि चन्द्रं पूर्णानि च जगत् अस्मिन् क्षणे एकत्र।
जनानां सद्भावनासु कतिपयेषु दिनेषु जनाः २०२४ तमे वर्षे जियाचेन्-नगरे अजगरस्य वर्षस्य मध्यशरदमहोत्सवस्य आरम्भं करिष्यन्ति । एतादृशे समये "पूर्वे चन्द्रोदयः" २०२४ शाण्डोङ्ग उपग्रहटीवी मध्यशरदमहोत्सवगाला वेइहाई-नगरस्य लिङ्गङ्ग-नगरे सफलतया रिकार्ड् कृतः २०२४ तमे वर्षे शाण्डोङ्ग-शरद-सन्ध्या "पूर्वतः उदयमानः चन्द्रः" इति विषयं गृहीत्वा संस्कृतिं दर्शयितुं चन्द्रस्य चन्द्रस्य, उज्ज्वलस्य चन्द्रस्य, मोम-चन्द्रस्य, चन्द्रस्य सामञ्जस्यस्य च चत्वारि पारम्परिक-सांस्कृतिक-प्रतिमानां संरचनारूपेण उपयोगं करोति परम्परा, आतिशबाजी तथा उष्णता, फसलः विकासः च, परिवारः देशश्च, अन्तर्राष्ट्रीयदृष्टिकोणे आधारितः, चीनीयकथायाः शाण्डोङ्ग-अध्यायं सम्यक् कथयति।
कदा आगमिष्यति उज्ज्वलः चन्द्रः मद्यं याचस्व आकाशम्। शाण्डोङ्गः समृद्धः सांस्कृतिकसम्पदः युक्तः सांस्कृतिकः प्रान्तः अस्ति । मध्यशरदमहोत्सवे चन्द्रस्य दर्शनं शाण्डोङ्ग-जनानाम् प्रियम् अस्ति । मध्यशरदमहोत्सवः अस्माकं जनानां कृते पारम्परिकः उत्सवः अस्ति । यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा समग्रं परिवारं एकत्र उपविश्य चन्द्रककं खादति, गृहे पक्ववस्तूनाम् विषये गपशपं करोति, एकत्र "शाण्डोङ्गशरदसन्ध्या" इत्यस्य आनन्दं लभते, महत् समयं यापयति।
प्रसिद्धानां साहाय्येन वेइहाई-इत्यत्र केन्द्रीकृत्य च "शाण्डोङ्ग-शरद-गाला" अद्भुतरूपेण प्रस्तुता । दलस्य मञ्चस्य डिजाइनेन वेइहाई लिङ्गाङ्ग ज़िन्या-चतुष्कस्य स्थलाकृतिकलाभानां पूर्णतया उपयोगः कृतः यत् "पर्वताः समुद्राः च, चन्द्रप्रकाशाः, अङ्कुराः च पुष्पिताः" इति जलमञ्चः निर्मितः चौकस्य जलस्य उपरि सुन्दरं प्रतिबिम्बं, रोमान्टिकं सुखदं च मध्यशरदमहोत्सवस्य वातावरणं निर्माति। विशेषतया उल्लेखनीयं यत् एतत् "शाण्डोङ्ग-शरद-गाला" इत्यनेन अनेके उद्योग-तारकाः आकृष्टाः ये शो-समर्थनार्थम् आगन्तुं शक्नुवन्ति यथा हैलाई आमु, ज़ियान्जी, झेङ्ग युन्लोङ्ग, शाङ्ग शाङ्ग, गे गे, वांग युयु, ये यिन च अन्ये शो सम्मिलिताः , समग्रदर्शकान् प्रज्वलितवन्तः। शरदसन्ध्यायां गायननृत्यपूर्णा नक्षत्राणि च उज्ज्वलाः । गीतानि श्रुत्वा जनानां सौन्दर्यस्य आनन्दः भवति; हैलाई अमुः प्रदर्शने अग्रणीः अभवत्, पङ्क्तिबद्धरूपेण प्रतिनिधिकार्यद्वयं गायितवान्, "पुराणमित्रः" सोङ्ग जिओरुई इत्यनेन सह चन्द्रगीतं अपि चुनौतीं दत्तवान्, यत् प्रेक्षकान् बहु मोहितवान् क्षियान्जी इत्यनेन स्वपुत्रेण नुआन्नुआन् मेइमेङ्ग इत्यनेन सह "आकाशात् परं" इति प्रतिनिधिग्रन्थं गायितम् । एतादृशस्य प्रबलस्य ताराकास्टस्य स्वरूपं जनान् "उच्चं" करिष्यति, जनाः गन्तुं विस्मरन्ति च।
"शाण्डोङ्ग-शरद-सन्ध्या" इति प्रेक्षणेन परिवारस्य देशस्य च भावनाः गभीराः भवन्ति । आरम्भं कदापि न विस्मरन्तु, दिशां ज्ञातुं च प्रयतध्वम्। स्वस्य मूल अभिप्रायं सुदृढं कृत्वा साहसेन अग्रे गच्छतु। वेइहाई एकं वीरनगरम् अस्ति, यत्र चीन-जापानी चीन-जापानी चीन-जापानी चीन-जापानी चीन-जापानी चीन-जापानी नौसैनिकयुद्धं जातम् । अद्य चीनदेशः दरिद्रः दुर्बलः च चीनदेशः नास्ति । अस्माभिः इतिहासं, ताडितस्य ऐतिहासिकपाठान् च मनसि धारयितव्यं यदि वयं पृष्ठतः पतामः, परिश्रमं कुर्मः, भविष्यस्य सामनां कुर्मः च। विगतदशकेषु शाण्डोङ्ग-नगरस्य कर्मठाः वीराः जनाः स्वस्य मूल-आकांक्षाः, मिशनं च न विस्मरन्ति, समयस्य च तेजस्वी उत्तरं दत्तवन्तः |. वर्षेषु अस्य आर्थिकपरिमाणः निरन्तरं देशस्य शीर्षत्रयेषु स्थानं प्राप्तवान्, यथार्थः आर्थिकप्रान्तः अभवत् । एताः उपलब्धयः शाण्डोङ्ग-नगरस्य जनानां परिश्रमात् अविभाज्यः सन्ति, प्रत्येकः श्रमिकः च सम्मानं अर्हति । विशेषतः अस्माकं प्रान्ते वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणः परिश्रमं परिश्रमं च कृतवन्तः, प्रान्तस्य सामाजिक-आर्थिक-विकासे वैज्ञानिक-प्रौद्योगिकी-प्रगते च उत्कृष्टं योगदानं दत्तवन्तः |.
अस्मिन् "शाण्डोङ्ग-शरद-गाला"-समारोहे वेइहाई-लिङ्गाङ्ग-नगरस्य २००० तः अधिकाः नागरिकाः अपि वेइहाई-पार्क-प्रकाशस्तम्भं, हुआन्कुइ-गोपुरं, लिङ्क्वान्-नद्याः सेतुः, अन्ये च वेइहाई-स्थलचिह्नानि अपि रात्रौ आकाशे प्रकाशितवन्तः झेङ्ग युन्लोङ्गः शाण्डोङ्गविश्वविद्यालयस्य (वेइहाई), हार्बिन् प्रौद्योगिकीसंस्थानस्य (वेइहाई), लिङ्गङ्ग उच्चप्रौद्योगिकी उद्यमस्य च युवानां वैज्ञानिकानां प्रौद्योगिकीनां च कार्यकर्तृभिः सह सहकार्यं कृत्वा प्रौद्योगिकीविषये मार्गे प्रयतमानानां कृते श्रद्धांजलिम् अर्पयितुं "तत् प्रकाशः" इति मूलगीतं गायितवान् शक्ति। "that light" इति शाण्डोङ्गस्य वैज्ञानिक-प्रौद्योगिकी-कार्यकर्तृणां कृते एकः भावुकः स्तुतिः अस्ति तत् श्रुत्वा जनाः उत्साहिताः प्रेरणादायकाः च भवन्ति ।
उज्ज्वलं चन्द्रं पूर्वे नक्षत्राणि ततोऽपि उज्ज्वलाः । प्रकाशदिने सहस्राणि कुटुम्बाः पर्वतसमुद्रयोः प्रेम्णः भागं कुर्वन्ति । गृहं बन्दरगाहं, गृहं गन्तव्यं, गृहं च सुरक्षिततमं स्थानम्। यदा वयं शारीरिकरूपेण मानसिकरूपेण च श्रान्ताः गृहं प्रत्यागमिष्यामः तदा सर्वं निवृत्तं भविष्यति गृहस्य प्रभावः, प्रेरणा, केन्द्रीयबलं च एतावत् प्रबलम् अस्ति। सा जनान् चुम्बकवत् आकर्षयति, तत् गृहस्य शक्तिः । शरदः फलानां ऋतुः शरदः आशायाः ऋतुः । देशः शान्तिपूर्णः जनः सुरक्षितः, सर्वकारः सौहार्दपूर्णः, सामञ्जस्यपूर्णः च अस्ति। "शाण्डोङ्ग-शरद-सन्ध्या" इत्यस्य उच्चैः गायनम् शाण्डोङ्ग-नगरस्य जनानां महत्त्वाकांक्षां गौरवं च व्यक्तं करोति; जनाः आत्मानं विना स्थातुं न शक्नुवन्ति, देशः अपि आत्मानं विना बलवान् भवितुम् न शक्नोति। आर्थिकदृष्ट्या शक्तिशालिनः प्रान्तस्य निर्माणे विशेषतया एतादृशस्य आध्यात्मिकबलस्य समर्थनस्य आवश्यकता वर्तते । मध्यशरदमहोत्सवे एकां कामना भवतु - मातृभूमिः यथाशीघ्रं पुनः एकीकृता भवतु, मातृभूमिः समृद्धा भवतु, अस्माकं आधुनिकदेशस्य भव्यदृष्टिं साक्षात्करोतु, विश्वराष्ट्रेषु भव्यरूपेण तिष्ठतु। (पाठ/लि होङ्गजुन्) २.
विद्युत् टिप्पणी, योगदानस्य स्वागतम्!
प्रस्तुति ईमेल: [email protected]
प्रतिवेदन/प्रतिक्रिया