समाचारं

१३ सेकण्ड् ४१ ! वु यान्नी पेरिस् ओलम्पिकस्य अनन्तरं पदार्पणं कृतवती, समूहे प्रथमस्थानं प्राप्य राष्ट्रिय-अन्तिम-क्रीडायां प्रविष्टवती

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के सायं ६ वादने २०२४ तमस्य वर्षस्य राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-प्रतियोगितायाः महिलानां १०० मीटर् बाधादौडस्य प्रारम्भिक-क्रीडायाः आरम्भः झेजियांग्-प्रान्तस्य कुझौ-क्रीडाकेन्द्रे अभवत् सेकण्ड् यावत् अभवत् तथा च १६ तमे दिनाङ्के सायंकाले भवितुं शक्नुवन्तः अन्तिमपक्षं प्रति सहजतया अगच्छत् .

▲2024 राष्ट्रीय ट्रैक एण्ड फील्ड प्रतियोगिता महिला 100 मीटर बाधा दौड़ प्रारम्भिक स्क्रीनशॉट केन्द्रीय विडियोतः

अवगम्यते यत् २०२४ तमस्य वर्षस्य राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-चैम्पियनशिप्-क्रीडायाः आयोजनं झेजिआङ्ग-प्रान्तस्य कुझौ-क्रीडाकेन्द्रे सितम्बर्-मासस्य १३ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं भविष्यति चीनदेशस्य उच्चतमस्तरस्य ट्रैक एण्ड फील्ड् स्पर्धासु अन्यतमः इति नाम्ना अस्मिन् स्पर्धायां देशस्य सर्वेभ्यः ३३ दलानाम् आकर्षणं कृतम् अस्ति । तथा वु यान्नी सर्वे क्षेत्रे आविर्भूताः।

क्रीडायाः पूर्वं वु यान्नी स्वस्य व्यक्तिगतं वेइबो खातं अद्यतनं कृत्वा न्यायालये प्रशिक्षणस्य छायाचित्रं प्रकाशयति स्म तथा च लिखितवती यत् "केवलं प्रेम एव उत्साहं प्रतिदातुं शक्नोति, अत्र अहं कुझौतः आगच्छामि!

▲वु यान्नी क्रीडायाः पूर्वं क्षेत्रे प्रशिक्षणं करोति

अस्मिन् वर्षे जूनमासस्य अन्ते २०२४ तमस्य वर्षस्य राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-चैम्पियनशिप्-राष्ट्रीय-ट्रैक-एण्ड्-फील्ड्-ग्राण्ड्-प्रिक्स-अन्तिम-क्रीडायाः महिलानां १०० मीटर्-बाधा-अन्तिम-क्रीडायां वु यान्नी-इत्यनेन १२.७४ सेकेण्ड्-समयेन चॅम्पियनशिप्-विजेता, येन नूतनं व्यक्तिगतं अपि निर्धारितम् तस्याः कृते सर्वोत्तमम्।

पेरिस् ओलम्पिकक्रीडायां महिलानां १०० मीटर् बाधादौडस्य प्रारम्भिकक्रीडायां वु यान्नी १२.९७ सेकेण्ड् समयेन समूहे षष्ठस्थानं प्राप्तवती, साक्षात् पुनःक्रीडायाः अवसरं च त्यक्तवती क्रीडायाः अनन्तरं सा एकस्मिन् साक्षात्कारे ओलम्पिक-पदार्पणस्य विषये टिप्पणीं कृतवती यत् सा अतीव मन्दं धावति, स्वयमेव "० अंकाः" दत्तवती इति । सा अपि अवदत् यत् पेरिस-ओलम्पिक-क्रीडायाम् आगत्य सा अतीव प्रसन्ना, उत्साहिता च अभवत् तस्याः लक्ष्यं स्वयमेव भङ्ग्य अन्तर्राष्ट्रीयस्तरात् शिक्षितुं आसीत् ।

तदनन्तरं पुनःक्रीडायां वु यान्नी पुनःक्रीडायाः तृतीयसमूहे १२.९८ सेकेण्ड् समयेन चतुर्थस्थानं प्राप्तवान्, सेमीफाइनल्-क्रीडां च त्यक्तवान् । अस्य अभावेऽपि घरेलुमाध्यमानां आँकडानुसारं चीनस्य ओलम्पिकप्रतियोगितायाः इतिहासे महिलानां १०० मीटर् बाधादौडस्पर्धायां १३ सेकेण्ड् न्यूनं धावनं कृत्वा वु यान्नी पूर्वमेव प्रथमा एथलीट् अस्ति