समाचारं

शय्यायाः अधः प्रायः द्विकरोडं नगदं निगूढम् अस्ति! सामूहिकरूपेण संदिग्धाः गृहीताः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के हेनान्-प्रान्तस्य झोउकोउ-नगरस्य फुगौ-मण्डलस्य जनसुरक्षाब्यूरो-संस्थायाः सफलतया ऑनलाइन-द्यूत-प्रकरणस्य अन्वेषणं कृत्वा ६ संदिग्धाः गृहीताः, तत्र सम्मिलितं प्रायः २ कोटि-युआन्-नगदं च जप्तम्

अस्मिन् वर्षे जुलैमासे फुगौ-मण्डलस्य निवासी वाङ्ग-महोदयः स्वस्य मोबाईल-फोने डाउनलोड्-कृतस्य "xxx"-क्रीडायाः माध्यमेन ऑनलाइन-द्यूत-क्रीडायां प्रवृत्तः अभवत् case for mr. wang "सः उत्साहितः आसीत्" तथा च हस्तात् बहिः गतः, अन्ते च ३९०,००० युआन् लुण्ठितः ।

कार्यदलः हेनान्-नगरस्य जियाङ्गसु, झेजियांग, ज़ुचाङ्ग, ज़िन्याङ्ग इत्यादिषु स्थानेषु गत्वा प्रकरणस्य एपीपी तथा पूंजीप्रवाहस्य विषये बहूनां सूचनानां व्यापकविश्लेषणं निर्णयं च कृतवान् प्रायः मासद्वयं यावत् अनुसरणं कृत्वा सावधानीपूर्वकं अन्वेषणं कृत्वा प्रकरणं नियन्त्रयन् पुलिसैः एपीपी-सञ्चालनविधिः, अपराधिकशङ्कितेः यथार्थपरिचयः, तस्य क्रियाकलापस्य प्रक्षेपवक्रता च निपुणतां प्राप्तवती

अन्वेषणानन्तरं ज्ञातं यत् एषः समूहः पारिवारिकशैल्याः अपराधिकसमूहः अस्ति । लाभार्थं ते अन्तर्जालस्य बहुविधं वीचैट्-समूहं स्थापयित्वा, अन्तर्जाल-मञ्चस्य माध्यमेन "मत्स्य-पालनस्य" रूपेण द्यूतं कर्तुं जनान् संगठितवन्तः, तस्मात् लाभं च कृतवन्तः

५ सितम्बर् दिनाङ्के फुगौ काउण्टीपुलिसः सावधानीपूर्वकं व्यवस्थां कृत्वा ३० तः अधिकान् पुलिसाधिकारिणः संगठितवती, ये त्रयः समूहाः विभक्ताः, नानजिङ्ग्, वुक्सी, ज़िन्याङ्ग इत्यत्र केन्द्रीकृतजालसंग्रहणकार्यं कर्तुं स्थानीयपुलिसस्य सहकारेण द्वयोः दिवसयोः अनुसरणं कृत्वा एकस्मिन् समये त्रीणि गिरफ्तारीदलानि कार्यं कर्तुं आरब्धवन्तः, एकस्मिन् एव क्षणे षट् संदिग्धान् शय्याफलकस्य अधः निगूढं प्रायः २ कोटि युआन् नगदं गृहीतवन्तः, तथैव १७ मोबाईलफोनाः अपि गृहीतवन्तः तथा विभागे सङ्गणकाः जप्ताः।

वर्तमान समये, अस्मिन् प्रकरणे सम्बद्धाः षट् आपराधिकसंदिग्धाः स्वअपराधानां तथ्यं स्वीकृतवन्तः, तेषां कृते फूगौ काउण्टी पुलिसेन कानूनानुसारं आपराधिकं अनिवार्यं उपायं कृतम् अस्ति।