समाचारं

"ब्राण्ड्"युक्ताः चन्द्रमाककाः नकली इति ज्ञात्वा सः स्वश्वशुरेण सह तानि बहुमात्रायां क्रीतवन्, ततः परं सः पुरुषः वर्षद्वयाधिकं यावत् निगूढः अभवत्, अन्ततः सः गृहीतः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः पुरुषः जानाति स्म यत् "ब्राण्ड्"युक्ताः चन्द्रमाककाः नकलीः सन्ति, अतः सः तस्य भ्रातरेण सह तानि बहुमात्रायां क्रीत्वा अन्तर्जालद्वारा विक्रीतवान् । भ्रातुः गृहीतस्य अनन्तरं सः पुरुषः वर्षद्वयाधिकं यावत् निगूढः अभवत्, अन्ततः सः गृहीतः ।

१५ सितम्बर् दिनाङ्के द पेपर-रिपोर्टरः शङ्घाई-जिंग्-आन्-जिल्ला-जन-अभियोजक-क्षेत्रात् (अतः परं “जिंग्-आन्-जिल्ला-अभियोजक-कार्यालयः” इति उच्यते) ज्ञातवान् यत् न्यायालयेन सार्वजनिक-अभियोजनं दाखिलस्य अनन्तरं, १३ सितम्बर-दिनाङ्के, एतत् बौद्धिक-सम्पत्त्याः आपराधिक-प्रकरणं सम्मिलितम् नकली सुप्रसिद्धब्राण्डचन्द्रकेक्सस्य विक्रयणं प्राप्तम्। शङ्घाईनगरस्य जिंग्आन्-जिल्लाजनन्यायालयेन सनः नकलीपञ्जीकृतव्यापारचिह्नयुक्तवस्तूनि विक्रीतवान् इति कारणेन एकवर्षस्य कारावासस्य, ७०,००० आरएमबी-दण्डस्य च दण्डः दत्तः

जिंग'आन् जिला अभियोजकालयस्य अनुसारं २०२१ तमे वर्षे मध्यशरदमहोत्सवस्य पूर्वसंध्यायां चरमकेकविक्रयस्य शिखरस्य ऋतुकाले सन मौमौ, अवैधलाभान् प्राप्तुं क्रमेण, तस्य भ्राता हुआङ्ग मौमौ (यः च अभवत् sentenced) पंजीकृतव्यापारचिह्नस्वामिनः अनुमतिं न प्राप्य नकली "maxim" इत्यनेन सम्पर्कं कृतवान् "guangzhou restaurant" इत्यादिभ्यः सुप्रसिद्धब्राण्डेभ्यः mooncakes न्यूनमूल्येषु क्रियन्ते, 70 युआनतः 110 पर्यन्तं मूल्येषु ई-वाणिज्यमञ्चेषु विक्रीयन्ते च प्रति पेटी युआन्।

नकलीवस्तूनाम् विक्रयणस्य विषये मञ्चस्य पर्यवेक्षणं परिहरितुं ते विशेषतया नकलीचन्द्रकेक्स्-सङ्कुलीकरणाय नकली-विरोधी-सङ्केताः, पैकेजिंग्-पेटिकाः च क्रीतवन्तः, येन सामान्यजनानाम् कृते नग्ननेत्रेण मालस्य प्रामाणिकतायाः भेदः असम्भवः अभवत्

ग्राहकाः ई-वाणिज्य-मञ्चस्य माध्यमेन क्रयण-अभिप्रायं प्रकटयितुं ऑनलाइन-शॉपिङ्ग्-मञ्चे एकं ऑनलाइन-भण्डारं अपि पञ्जीकृतवान् यत् ते उपभोक्तृभ्यः स्वस्य wechat-खातान् योजयितुं मार्गदर्शनं करिष्यन्ति तथा च आदेशान्, भुगतानं च प्रक्रियां करिष्यन्ति wechat मार्गेण प्रेषणं मञ्चे लेशान् न त्यक्तुं महत्त्वपूर्णम्। अपस्ट्रीम-आपूर्ति-स्रोतानां अन्वेषणानन्तरं ते विक्रय-अभिलेखान् नष्टुं आरब्धवन्तः, नकली-विनिर्देशानां सन्दर्भार्थं "लिउ ५", "लिउ ज़िन् ३", "डबल-पीत-१८" इत्यादीनां कोड-नामानां उपयोगं कृतवन्तः

२०२१ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के शङ्घाई-जनसुरक्षा-ब्यूरो-संस्थायाः जिंग्-आन्-शाखाना नकली-विक्रय-गुहां नष्टवती, हुआङ्ग्-इत्यस्य स्थले एव गृहीतः, "वायुः" इति श्रुत्वा सनः पलायितः । जनसुरक्षाअङ्गैः सन मौमौ इत्यस्य गोदामात् "मैक्सिम्स्" तथा "गुआंगझौ रेस्टोरन्ट्" इत्येतयोः पंजीकृतव्यापारचिह्नैः चिह्नितानि चन्द्रमाकेक्स्, पैकेजिंग् बॉक्स्, पैकेजिंग् बैग्स् इत्यादीनि वस्तूनि जब्धानि। पहिचानस्य अनन्तरं ते सर्वे नकलीपञ्जीकृतव्यापारचिह्नयुक्ताः मालाः आसन्, यस्य मूल्यं १,८४१ युआन् आसीत् ।

जिंग'आन् जिला अभियोजकालयेन प्रकरणं स्वीकृत्य, बृहत् प्रमाणानां क्षतिग्रस्ततायाः अभावेऽपि, सः सक्रियरूपेण स्वकर्तव्यं निर्वहति स्म तथा च मूलप्रकरणस्य लेनदेनस्य प्रतिमानं व्यापारस्य आदतं च विस्तरेण पुनः स्थापयति स्म प्रकरणं जटिलदत्तांशतः, अन्ते च निर्धारितं यत् अस्मिन् प्रकरणे विक्रयराशिः १५०,००० युआनतः अधिका आसीत् । प्रकरणस्य प्रभावीरूपेण निराकरणं जातम्, हुआङ्ग् इत्ययं यत् दण्डं अर्हति स्म तत् प्राप्तवान् ।

तदनन्तरं अभियोजक-अङ्गेन सार्वजनिकसुरक्षा-अङ्गानाम्, सूर्यस्य परिवारस्य सदस्यानां च माध्यमेन पलायितस्य सूर्यस्य अनुनयस्य अनेकाः प्रयासाः कृताः, यथाशीघ्रं आत्मसमर्पणं कर्तुं, नम्रतायाः प्रयासं कर्तुं च आग्रहः कृतः परन्तु सन मौमौ न केवलं अङ्गीकृतवान्, अपितु प्रमाणानां क्षतिं अपि कृतवान् ।

२०२४ तमस्य वर्षस्य एप्रिलमासे सन मौमौ लोकसुरक्षाअङ्गैः गृहीतः, न्यायालयस्य समक्षं च आनेतः । प्रकरणं प्राप्त्वा सन मौमूः स्वस्य अपराधं सत्यं स्वीकृत्य स्वेच्छया अपराधं स्वीकृत्य दण्डं स्वीकृतवान्, अवैधलाभस्य भागं च प्रत्यागच्छत् अभियोजकराज्येन सार्वजनिकाभियोगस्य आरम्भानन्तरं न्यायालयेन पूर्वोक्तं निर्णयं कृतम् ।