समाचारं

जनानां दैनिकम् : क्वान् होङ्गचान् इत्यस्मै इतः परं कष्टं मा कुरुत

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु ओलम्पिकगोताखोरीविजेता क्वान् होङ्गचान् स्वपरिवारस्य दर्शनार्थं गृहं प्रत्यागत्य परन्तु विभिन्नैः प्रेक्षकैः विचलितस्य भिडियाः ध्यानं आकर्षितवन्तः। जनसमूहः क्वान् होङ्गचान् इत्यस्य गृहस्य सम्मुखे दीर्घकालं यावत् विलम्बितवान् , ग्रामः च "चेक-इन" भूमिः अभवत्, तस्मिन् एव ग्रामे प्रतिवेशिनः अतीव क्लिष्टाः सन्ति ।

अनेकदर्शकानां मध्ये एतत् न निरस्तं यत् एतादृशाः जनाः सन्ति ये "क्वान्मेई" इत्येतत् यथार्थतया रोचन्ते, केवलं स्वहृदयेषु चॅम्पियनं दृष्ट्वा आशीर्वादं प्रेषयितुम् इच्छन्ति। परन्तु यदि वयं क्रीडकानां चिन्तां कुर्मः, तेषां परिचर्या च कुर्मः तर्हि तेषां कठिनप्रशिक्षणं, क्षेत्रे अद्भुतप्रदर्शनेषु च अधिकं ध्यानं दातव्यं, तेषां व्यक्तिगतजीवनं कालम् अपेक्ष्य बाधितुं न अपितु हृदयात् जयजयकारः, प्रोत्साहः, तालीवादनं च कर्तव्यम् | स्थानं च ।

मीडिया-रिपोर्ट्-अनुसारं अधिकांशः प्रेक्षकाः अद्यापि लोकप्रियतां, यातायात-प्राप्त्यर्थं च प्रयतन्ते । केचन नेटिजनाः टिप्पणीं कृतवन्तः यत्, "तेषां यत् रोचते तत् क्वान् होङ्गचान् न, अपितु क्वान् होङ्गचान् इत्यनेन सह मित्रवृत्तम्" इति । एतेषां केषाञ्चन स्वमाध्यमलेखानां व्यवहारः अतीव अपमानजनकः इति वक्तुं शक्यते यातायातस्य लाभस्य च कृते ते स्वस्य कॅमेरा-यंत्राणि नाबालिग-क्रीडकस्य उपरि घण्टां यावत् केन्द्रीकृत्य सर्वाणि विकासानि वास्तविकसमये अन्तर्जालस्य समक्षं प्रकटितवन्तः यदि ते न सन्ति चेदपि केचन जनाः अद्यापि आवर्धककाचम् उद्धृत्य तस्याः प्रत्येकं फोटों द्रष्टुम् इच्छन्ति, यत् कश्चन "उष्णः" विषयः अस्ति यस्य उल्लेखः न कृतः इति भयात् अस्मिन् समये क्वान् होङ्गचान् गृहं प्रत्यागतवान्, यः तेषां कृते यातायातस्य ग्रहणस्य अन्यः अवसरः आसीत् ।

क्रीडकानां चिन्ता साधु वस्तु अस्ति, परन्तु व्यवहारः नियमस्य सामाजिकमान्यतानां च अनुपालनं कर्तुं अर्हति, तथा च "सीमा" विना केवलं "यातायातः" न भवितुमर्हति कस्यचित् अत्यन्तं "चिन्ता" व्यवहारस्य पृष्ठतः व्यक्तिगतगोपनीयतायाः आक्रमणं भवति । "पुनः गच्छतु, अतीव कोलाहलपूर्णम् अस्ति। अस्माभिः विश्रामं कर्तव्यम्।"

आशासे एते जनाः यातायातस्य प्रचारं कृत्वा ओलम्पिकविजेतारं अधिकं कष्टं जनयितुं स्थगयिष्यन्ति। सक्षमाः अधिकारिणः "अतलद्यूत" इत्यादिषु अराजकतासु कठिनतया दमनं कुर्वन्ति स्म । कानूनविनियमानाम् सीमां भङ्ग्य कानूनी उत्तरदायित्वं अवश्यमेव वहति।

अत्यधिकदर्शकानां प्रतिक्रियारूपेण प्रासंगिकस्थानीयविभागैः सामान्यव्यवस्थां निर्वाहयितुम् उपायाः अवश्यं करणीयाः। तत्सह, ऑनलाइन-मञ्चैः अपि एतादृशव्यवहारस्य निवारणार्थं अधिकानि उपायानि करणीयाः, येन ये नियमानाम् उल्लङ्घनं कुर्वन्ति, यातायातस्य उपयोगं कुर्वन्ति च तेषां लाभात् अधिकं हानिः भविष्यति, ये च सीमां उल्लङ्घयन्ति तेषां दण्डः यथा भवितव्यः

अविक्षोभः एव आदरस्य उत्तमः । वयं समाजस्य सर्वेषां क्षेत्राणां संयुक्तप्रयत्नानाम् प्रतीक्षां कुर्मः यत् "सर्व-लाल-चान्"-जनाः प्रशिक्षणे एकाग्रतां स्थापयितुं, आरामेन विश्रामं कर्तुं, आरामेन च जीवितुं शक्नुवन्ति, क्षेत्रे अधिकानि तालीवादनानि, जयजयकारं च ध्वनितुं शक्नुवन्ति, प्रेम च भवतु | तेषां निश्छलचिन्तायां मौनसमर्थने च अधिकं प्रतिबिम्बितम्।

पोस्टरः वाङ्ग युफेङ्गः