समाचारं

अलीबाबा मेघ फोटो एल्बम् इत्यस्मिन् अपरिचितानाम् छायाचित्रं "यादृच्छिकरूपेण प्रविष्टम्", प्रतिक्रिया: प्रासंगिक "bug" प्रति ध्यानं दत्तम् अस्ति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन १५ सितम्बर् दिनाङ्के ज्ञापितं यत् १४ सितम्बर् दिनाङ्के केचन नेटिजनाः सामाजिकमञ्चेषु पोस्ट् कृतवन्तः यत् अलीबाबा क्लाउड् डिस्क इत्यत्र "bug" इति केवलं एल्बम् मध्ये नूतनं फोल्डरं रचयन्तु तथा च श्रेणीयां चित्रं चिनोतु। फोटो, यत्र परिदृश्यचित्रं, सेल्फी, यात्राचित्रम् इत्यादयः सन्ति ।
सामाजिक मञ्चात् स्क्रीनशॉट्
बहवः नेटिजनाः पृष्टवन्तः यत् "किं तस्य मरम्मतं कृतम्?" गोपनीयतासुरक्षायां सावधानता आवश्यकी इति बहवः नेटिजनाः अपि चिन्ताम् अव्यक्तवन्तः ।
१४ सितम्बर् दिनाङ्के अलीबाबा क्लाउड् डिस्क-कर्मचारिणः प्रतिक्रियाम् अददात् यत् "अस्माभिः अन्येभ्यः उपयोक्तृभ्यः एतादृशस्य समस्यायाः विषये प्रतिक्रियाः प्राप्ताः, "bug" इत्यस्य कारणस्य विषये, प्रभावितानां उपयोक्तृणां व्याप्तेः विषये च कर्मचारिणः अवदत् यत् तावत्पर्यन्तं तस्य समाधानं स्पष्टं न भविष्यति।
वर्तमान समये अलीबाबा क्लाउड् डिस्क इत्यस्य घटनायाः विषये कोऽपि आधिकारिकघोषणा नास्ति अलीबाबा क्लाउड् डिस्क सम्बद्धाः जनाः अवदन् यत् ते प्रासंगिकं "bug" इत्यत्र ध्यानं दत्तवन्तः, यथाशीघ्रं बहिः जगति प्रतिक्रियां दास्यन्ति।
सार्वजनिकसूचनाः दर्शयति यत् अलीबाबा क्लाउड् इत्यस्य २० कोटिभ्यः अधिकाः पञ्जीकृताः उपयोक्तारः सन्ति । अस्मिन् वर्षे जुलैमासे एसवीआईपी-सशुल्कसेवायाः आरम्भेण उष्णचर्चा उत्पन्ना । अस्मिन् समये यत् "bug" प्रादुर्भूतं तस्य कारणेन अनेके उपयोक्तारः अपि अस्य कारणेन सम्भाव्यगोपनीयता-लीक-विषये चिन्ताम् अभिव्यक्तवन्तः ।
सम्पादक डेंग लिंगयाओ व्यापक स्वपठन विशेष समाचार, दक्षिण +
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया