समाचारं

a18 pro रनिंग स्कोरः पुनः ताजगः अभवत्: बहु-कोर-प्रदर्शनं m1 अतिक्रमयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के iphone 16 pro max इत्यस्य रनिंग् स्कोरः geekbench इति जालपुटे आसीत् ।

इदं प्रदर्शनं निराशाजनकम् अस्ति ।

अद्य geekbench इति जालपुटे iphone 16 pro इत्यस्य रनिंग् स्कोरः दर्शितः अस्ति एककोर-स्कोरः 3429, बहु-कोर-स्कोरः च 8790 अस्ति।एतादृशाः परिणामाः स्पष्टतया बहु अधिकं सामान्याः सन्ति।

iphone 15 pro इत्यस्य a17 pro चिप् इत्यस्य तुलने इदं प्रायः 15% तः 20% यावत् द्रुततरं भवति, तथा च iphone 15 इत्यस्य a16 bionic chip इत्यस्य अपेक्षया 30% तः 35% यावत् द्रुततरं भवति।प्रदर्शनसुधारः एप्पल् इत्यनेन यत् उक्तं तस्य सङ्गतम् अस्ति new product launch conference.

नवीनतमस्य m1 चिप् ipad air इत्यस्य geekbench परीक्षणपरिणामानां तुलनां कृत्वा a18 pro इत्यस्य परिणामः 8351 इत्यस्य औसतबहुकोरस्कोरस्य अपेक्षया 5% द्रुततरः अस्ति ।

एतत् ज्ञायते यत् a18 pro 6-कोर आर्किटेक्चर डिजाइन अस्ति, यत्र 2 प्रदर्शनकोराः 4 ऊर्जादक्षताकोराः च सन्ति, अस्य संग्रहः a18 इत्यस्मात् बृहत्तरः अस्ति, तथा च एतत् अग्रिम-पीढीयाः ml मशीन-शिक्षण-त्वरकं एकीकृत्य अस्ति

अधिकारिणां दावानुसारं a18 pro इत्यनेन a17 pro इत्यस्य तुलने 15% इत्येव कार्यक्षमतायां सुधारः कृतः, विद्युत्-उपभोगः च 20% न्यूनीकृतः अस्ति ।

तदतिरिक्तं a18 pro डायनामिक कैशिंग् तथा ग्रिड् शेडिंग् प्रौद्योगिकी समर्थयति, न्यूरल नेटवर्क यूनिट् अद्यापि 16 कोर्स् निर्वाहयति, मेमोरी बैण्डविड्थ् च 17% वृद्धिः अभवत्

इदं चिप् प्रथमवारं iphone 16 pro तथा iphone 16 pro max इत्यत्र प्रक्षेपितम् अस्ति एतत् apple स्मार्टफोन्स् समर्थयति तथा च apple इत्यस्य इतिहासे सर्वाधिकं शक्तिशाली मोबाईल फ़ोन चिप् अस्ति ।