समाचारं

इदं कथ्यते यत् ओपनएआइ स्वस्य संरचनां समायोजयित्वा २०२५ तमे वर्षे पारम्परिकलाभार्थं कम्पनीरूपेण परिणमिष्यति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इति १५ सितम्बर् दिनाङ्के fortune इत्यनेन १३ सितम्बर् दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्, यस्मिन् ज्ञापितं यत् sam altman इत्यनेन openai कर्मचारिभ्यः अद्यतनसाप्ताहिकसभायां घोषितम्,जटिलस्य अलाभकारीनिगमसंरचनायाः पुनर्गठनं आगामिवर्षे भविष्यति।

समाचारानुसारं ओपनएआइ अलाभार्थं बाहुं धारयितुं अतिरिक्तं अधिकं पारम्परिकं लाभार्थं कम्पनीं भवितुं समायोजनं करणम्।

अल्टमैन् इत्यनेन उक्तं यत् ओपनएआइ गैर-लाभकारी-संस्थायाः नियन्त्रणात् दूरं गत्वा अधिकपरम्परागत-लाभ-सङ्गठने परिणमति, परन्तु साप्ताहिक-समागमे अधिकविवरणं न प्रकटितवान्

स्रोतांसि उद्धृत्य it house इत्यनेन ज्ञापितं यत् openai प्रवक्ता अद्यापि "सर्वस्य लाभाय ai निर्मातुं प्रतिबद्धा" इति प्रकटितवान् तथा च अलाभकारी "तस्य मिशनस्य मूलं वर्तते, अस्तित्वं च भविष्यति" इति च बोधितवान्

ओपनएआइ इत्यस्य स्थापना २०१५ तमे वर्षे अलाभकारीसंस्थायाः रूपेण अभवत्, मुख्यतया दातृवित्तपोषणस्य उपरि निर्भरं च अस्ति । स्वस्य संरचनां व्याख्यायमानस्य पृष्ठे ओपनएआइ कथयति यत् वर्षेषु केवलं १३०.५ मिलियन डॉलरं कुलदानं संग्रहितवान्, एतत् स्पष्टं संकेतं यत् "दानमात्रं तस्य मूलसंशोधनस्य चालनार्थं आवश्यकस्य कम्प्यूटिंगशक्तिप्रतिभायाः च व्ययस्य सङ्गतिं कर्तुं न शक्नोति" इति " " .