समाचारं

न्यू चीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य कृते जियाङ्गक्सी-नगरस्य चत्वारि स्थानीयचलच्चित्राणि चलच्चित्रप्रदर्शनार्थं चयनितानि आसन्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dajiang.com, dajiang news ग्राहक समाचार हु लिनलान्, सर्वमाध्यम संवाददाताये ज़िन्कुओप्रतिवेदनम् : १४ सितम्बर् दिनाङ्के प्रान्तीयचलच्चित्रब्यूरोतः संवाददाता ज्ञातवान् यत् अस्माकं प्रान्ते न्यू चीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य चलच्चित्रप्रदर्शनम् अभवत्। अस्मिन् समये प्रदर्शितानां २१ चलच्चित्रेषु १५ राष्ट्रियरूपेण प्रदर्शिताः सन्ति तेषु "स्वयंसेवकाः" भागः २, "स्वयंसेवकाः: नायकाः आक्रमणं", "अहं पर्वतः अस्मि" इत्यादीनि त्रीणि चलच्चित्राणि संयुक्तरूपेण जियाङ्गक्सी इत्यनेन निर्मिताः ज्ञातव्यं यत् जियांग्क्सी प्रान्ते प्रदर्शनार्थं अनुशंसितानां षट् चलच्चित्रेषु चत्वारि स्थानीयानि जियाङ्गक्सी चलच्चित्राणि सन्ति, यथा "渼渂", "फेङ्गमिङ्ग् फेइटियन", "संगीतपाठः" "अग्निमाक्षिकाणां विना ग्रीष्मकालः" च
"मेई पी", अगस्त २८ दिनाङ्के प्रदर्शितं, जिआन्-नगरस्य किङ्ग्युआन्-मण्डले प्रथमं ग्रामीणपुनर्जीवन-विषयकं सिनेमा-चलच्चित्रम् अस्ति । सुधारस्य, उद्घाटनस्य च पृष्ठभूमिः, सुन्दरग्रामीणक्षेत्रस्य निर्माणं च आधारितम् अस्ति, एतत् मेइपेइ-नगरे "उपकारस्य धर्मस्य च" भावनां दर्शयति, नूतने च मेइपे-नगरस्य जनानां प्रशंसा करोति युग ये परोपकारस्य धर्मस्य च वकालतम् कुर्वन्ति, स्वगृहनगरं प्रेम्णा भवन्ति, व्यापारं आरभ्य स्वगृहनगरं प्रत्यागच्छन्ति, ग्राम्यक्षेत्रं च पुनः सजीवं कुर्वन्ति। प्रमुखेषु सिनेमागृहेषु एतत् चलच्चित्रं प्रदर्श्यते ।
स्थानीयचलच्चित्रं "संगीतपाठः" यस्य प्रीमियरं नान्चाङ्गनगरे ५ सितम्बर् दिनाङ्के अभवत्, तत् जिआन्-नगरस्य ताइहे-मण्डलस्य ग्रामीणशिक्षकस्य जिओ हुइवेन्-इत्यस्य यथार्थकथायाः रूपान्तरितम् अस्ति अस्मिन् नायकस्य झोउ मिंगस्य कथा अस्ति यः स्नातकपदवीं प्राप्त्वा दूरस्थग्रामीणप्राथमिकविद्यालये अध्यापनार्थं नियुक्तः आसीत् अप्रभाविणां सङ्गीतवर्गाणां ग्राम्यबालानां च सम्मुखे ये अधिकतया पृष्ठतः अवशिष्टाः आसन्, सः साहसेन नवीनतया च वेणुबांसुरीवर्गं उद्घाटितवान्, तथा च क्रमेण छात्रैः सह गहनं मैत्रीं स्थापितवान् अस्मिन् क्रमे सः अन्ततः ग्राम्यक्षेत्रेषु मूलं कृत्वा सङ्गीतशिक्षायाः मार्मिककथायां लम्बितुं निश्चयं कृतवान् । राष्ट्रदिवसस्य अवकाशदिने अस्य चलच्चित्रस्य आधिकारिकरूपेण प्रदर्शनं भविष्यति।
अक्टोबर् मासे प्रदर्शितं "फेङ्गमिङ्ग् फेइटियन" इति ग्रामीणपुनरुत्थानस्य विषये नूतनं उज्ज्वलं च चलच्चित्रम् अस्ति । इदं फूझौ-नगरस्य क्षेत्रीयसंस्कृतेः आधारेण अस्ति तथा च व्यावसायिकं आरभ्य स्वगृहनगरेषु प्रत्यागच्छन्तीनां युवानां पीढीनां विषये केन्द्रितं भवति एषा कला ग्रामीणपुनरुत्थानस्य नगरीय-ग्रामीण-एकीकृतविकासस्य च नूतनं चित्रं प्रस्तुतं करोति। उपन्यासग्रामीणकथायां नगरीय-ग्रामीण-एकीकरणस्य विकासस्य च प्रक्रियायां ग्राम्यपुनरुत्थानयुगस्य परिदृश्यस्य निर्माणं करोति यस्मिन् आख्याने युवानां प्रत्यक्षतया सम्मुखीभवति, तस्मिन् कार्ये विकासस्य चिकित्सायाश्च जीवनस्य अनुभवः लिखितः अस्ति। समकालीननवग्राम्यक्षेत्रेषु नवीनभावनायुक्तानां कृषकाणां प्रतिबिम्बं दर्शयति, एकस्मात् पक्षात् अस्य युगस्य जीवनवृत्तान्तं च निर्धारयति ।
"smmer without fireflies" इति चलच्चित्रं नायकस्य xiao hai इत्यस्य कथां कथयति, यः ग्रीष्मकालीनावकाशस्य समये "lovely hometown" इत्यस्य रचनां पूर्णं कर्तुं अग्निमक्षिकाः अन्वेष्टुं उपत्यकाम् अगच्छत् ततः सः एकेन छायाचित्रकारेन सह मिलितवान् यः पक्षिणां छायाचित्रणं कुर्वन् आसीत्, तथा च तौ पर्वतानाम्, सघनवनानां च भ्रमणं कुर्वतः अस्मिन् काले पितुः प्रेम, पारिवारिकस्नेहः, पर्यावरणं पारिस्थितिकी च, गृहनगरं, गृहनगरं च इत्यादयः विषयाः चर्चां कृतवन्तः, क्षियाओहाई अपि स्वस्य, स्वस्य गृहनगरस्य च विषये नूतनं अवगमनं प्राप्तवान् भारते जयपुर-अन्तर्राष्ट्रीय-बाल-चलच्चित्र-महोत्सवस्य कृते एतत् चलच्चित्रं चयनं कृत्वा फीचर-चलच्चित्र-विभागे सर्वोत्तम-चलच्चित्रपुरस्कारं प्राप्तवान्, तुर्की-देशस्य वैश्विक-अन्तर्राष्ट्रीय-बाल-चलच्चित्र-महोत्सवस्य (ukff) कृते च शॉर्टलिस्ट् कृत्वा उत्कृष्ट-चलच्चित्रपुरस्कारं प्राप्तवान्
कथ्यते यत् एषः कार्यक्रमः वर्षभरि चलति, उत्तम-शास्त्रीय-विषय-चलच्चित्र-कृतीनां प्रदर्शनं, देशभक्ति-भावनायाः प्रचारः, उत्तम-पारम्परिक-चीनी-संस्कृतेः उत्तराधिकारः, न्यू-संस्थायाः स्थापनायाः ७५ तमे वर्षगांठस्य उत्सवस्य च सशक्तं वातावरणं निर्मातुं च केन्द्रितः भविष्यति चीनदेशः ।
प्रतिवेदन/प्रतिक्रिया