समाचारं

शवपरीक्षाप्रतिवेदने दर्शितं यत् इजरायलसेनायाः मृतायाः तुर्की-अमेरिकन-महिलायाः शिरसि "प्रवेशकः बन्दुकस्य व्रणः" अभवत् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यस्थानकस्य एकः संवाददाता १४ तमे स्थानीयसमये ज्ञातवान् यत् इजरायलसेनायाः गोलिकाप्रहारेन मृतस्य तुर्की-अमेरिका-देशस्य कार्यकर्ता एस्सेनुर् एज्गी एयगी इत्यस्य अन्त्येष्टिः तस्मिन् एव दिने तुर्कीदेशे अभवत् तस्मिन् दिने एयगी इत्यस्य अन्त्येष्टौ तुर्कीदेशस्य भव्यराष्ट्रसभायाः अध्यक्षः नुमान कुर्तुल्मुशः भाषणं कृतवान् यत् “एतत् केवलं कतिपयैः इजरायलसैनिकैः कृतं हत्याकाण्डं न आसीत्, अपितु एतत् अनुमोदयति स्म राज्यस्य अपराधः आसीत्. "कुर्तुमुसः अवदत्, .türkiye eygi इत्यस्य अनुसरणं कर्तुंcase until the very end, इजरायल् अन्तर्राष्ट्रीयन्यायालयेषु स्वस्य कार्याणां उत्तरदायी भविष्यति

△अशेनुर एजिगी एयिजी (डेटा मानचित्र)

एयगी इत्यस्य शवः १३ दिनाङ्के शवपरीक्षायै पुनः तुर्किए-नगरं वाहितः ।इज्मिर् इन्स्टिट्यूट् आफ् फोरेंसिक मेडिसिन् इत्यस्य शवपरीक्षाप्रतिवेदने ज्ञातं यत् तस्य शिरसि भेदकगोलीक्षताः, कपालभङ्गः, मस्तिष्कस्य ऊतकक्षतिः च अभवत्तुर्की-सर्वकारेण १२ दिनाङ्के उक्तं यत् तुर्की-देशः पश्चिमतटे इजरायल-सैनिकैः आयजी-इत्यस्य गोलिकाभिः हतस्य घटनायाः अन्वेषणं आरब्धवान्, तथा च सम्बन्धित-कर्मचारिणां उत्तरदायित्वं दातुं अन्तर्राष्ट्रीय-अवरोध-पत्रस्य आवेदनं करिष्यति |.

इजरायलसेना १० दिनाङ्के स्वीकृतवती यत् गतसप्ताहे पश्चिमतटे मृतस्य अमेरिकननागरिकस्य ऐशेनुर् एज्जी एजी इत्यस्य इजरायलसैनिकैः गोलिकापातः कृतः इति "अधिकतमः सम्भावना" अस्ति। इजरायलसेना एकस्मिन् वक्तव्ये उक्तवती यत् प्रारम्भिक अन्वेषणेन तत् ज्ञातम्उत्तरपश्चिमतटस्य नाब्लस्-नगरस्य समीपे स्थिते ग्रामे बैटा-नगरे ५ दिनाङ्के आयजी-इत्यस्य गोलीकाण्डः अभवत् ।, येषु सा भागं गृहीतवती यहूदीवस्तयः विरुद्धं विरोधः दङ्गारूपेण परिणतः, यत्र दशकशः प्रदर्शनकारिणः इजरायलसैनिकानाम् उपरि टायरं दहन्ति, शिलापातं च कृतवन्तः वक्तव्ये उक्तं यत् इजरायलसैनिकाः "दङ्गानां मुख्यप्रवर्तकस्य" उपरि गोलीपातं कृतवन्तः चेत् एयिगी "अप्रत्यक्षरूपेण" आहतः इति "अधिकतमः सम्भावना" अस्ति । इजरायलसैनिकाः एयजी इत्यस्य लक्ष्यं न कुर्वन्ति इति वक्तव्ये विशेषतया बोधः आसीत् ।

एयगी तुर्कीवंशीयः अमेरिकननागरिकः अस्ति, तुर्कीराष्ट्रीयतां अपि धारयति । सा २६ वर्षीयः अस्ति, अमेरिकादेशस्य वाशिङ्गटन-नगरस्य सिएटल-नगरात् आगता । तस्याः परिवारेण १० दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् ते इजरायलसैन्यस्य वक्तव्यं स्वीकुर्वितुं न शक्नुवन्ति इति । वक्तव्ये उक्तं यत् -"प्रशिक्षितेन स्नाइपरेन सा गोलिकाभिः मृता इति वयं अतीव आहताः स्मः, इजरायल् इत्यनेन च अनभिप्रेतं इति सूचितम्।"(मुख्यालयस्य संवाददाता याङ्ग युआन्)

(स्रोतः : cctv news client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया