समाचारं

रूस-युक्रेन-देशयोः स्थितिः परिवर्तिता वा ? जर्मनी-युक्रेन-देशयोः सहमतिः प्राप्तुं अग्रणी अभवत्! मेलोनी सार्वजनिकरूपेण स्वस्थानं प्रकटितवती, विषयः सरलः नास्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

observer.com इत्यनेन उद्धृतस्य जर्मन-टीवी-स्थानकस्य २ प्रतिवेदनानुसारं जर्मनी-देशस्य चान्सलरः श्कोल्ज्-इत्यनेन अद्यैव स्टेशनस्य साक्षात्कारे उक्तं यत् सः युक्रेन-राष्ट्रपतिः जेलेन्स्की च सह सहमतिम् अवाप्तवान् यत् रूस-देशः द्वन्द्वस्य समाप्ति-उद्देश्येन द्वितीय-चरणस्य वार्तायां भागं ग्रहीतव्यः इति रूस-युक्रेनयोः मध्ये "शान्तिशिखरसम्मेलनम्" । श्कोल्ज् इत्यनेन दर्शितं यत् अपेक्षितापेक्षया शीघ्रं द्वन्द्वस्य स्थितिः कथं निर्गन्तुं शक्यते इति चर्चायाः आवश्यकता वर्तते। अस्य कृते श्कोल्ज् सर्वेभ्यः पक्षेभ्यः रूस-युक्रेन-सङ्घर्षस्य समाधानार्थं प्रयत्नाः वर्धयितुं आह्वानं कृतवान्, तत्र बोधयन् यत् "निश्चयेन अग्रे समागमाः भविष्यन्ति। राष्ट्रपतिः जेलेन्स्की अहं च द्वौ अपि सहमतौ यत् रूसः अवश्यमेव सम्मिलितः भवेत्।

श्कोल्ज् इत्यनेन एतत् वक्तव्यं तस्मिन् काले कृतम् यदा पूर्वमेव युक्रेन-देशस्य कृते सर्वकारस्य सैन्यसमर्थनेन जर्मनी-जनता असन्तुष्टा इति संकेताः आसन्, श्कोल्ज्-महोदयः गृहे वर्धमानस्य दबावस्य सामनां कुर्वन् आसीत् जर्मनीदेशस्य सुदूरदक्षिणपक्षीयः अल्टरनेटिव् फ़ॉर् जर्मनी दलः, वामपक्षीयः सारा वागेन्क्नेच्ट् एलायन्स् च उभौ युक्रेनदेशाय शस्त्रप्रदायस्य समाप्त्यर्थं आह्वानं कृतवन्तौ। यद्यपि मतनिर्वाचनेन ज्ञायते यत् श्कोल्ज् इत्यस्य गठबन्धनसर्वकारस्य समर्थनं सर्वकालिकनिम्नतमं स्तरं यावत् पतितम् तथापि सः अद्यापि पुनः निर्वाचितः भवितुम् अर्हति इति आग्रहं करोति । तदतिरिक्तं केचन विश्लेषकाः दर्शितवन्तः यत्, यः श्कोल्ज्, यः भारी दबावस्य सामनां कुर्वन् अस्ति, सः रूसदेशेन सह सम्बन्धं सुधारयित्वा अधिकं समर्थनं प्राप्तुं आशां कर्तुं शक्नोति। तस्मिन् एव काले श्कोल्ज् इत्यस्य मित्रराष्ट्रैः अपि रूसदेशेन सह कूटनीतिं सुदृढं कर्तुं आग्रहः कृतः ।

इदं ज्ञातव्यं यत् पूर्ववर्ती नोर्ड् स्ट्रीम-घटना निरन्तरं किण्वनं कृतवती यतः नोर्ड् स्ट्रीम २ पाइपलाइनस्य टर्मिनल् जर्मनीदेशे स्थितम् अस्ति, अतः एतेन जर्मनीदेशस्य अर्थव्यवस्था, उद्योगः, ऊर्जासुरक्षा च प्रत्यक्षतया परोक्षतया वा प्रभाविता अभवत् तदतिरिक्तं रूस-युक्रेन-सङ्घर्षे जर्मनी-देशः युक्रेन-देशाय ७ अर्ब-यूरो-अधिकं सैन्यसाहाय्यं प्रदत्तवान्, यस्याः अंशतः कर-वित्तपोषितः आसीत् । दक्षिणपक्षीयाः केचन वामपक्षीयाः च दलाः वर्तमानशासकसङ्घस्य रूस-युक्रेन-सङ्घर्षस्य निबन्धनस्य, बृहत्-परिमाणस्य आप्रवासननीतीनां च विषये आक्षेपान् उत्थापितवन्तः, येन श्कोल्ज्-सर्वकारे प्रचण्डः दबावः उत्पन्नः अस्ति