समाचारं

गार्डियोला म्यान्चेस्टर-नगरस्य नूतनानां ताराणां प्रशंसाम् अकरोत्, भविष्ये सामरिकसहकार्यस्य आशां च प्रतीक्षते स्म

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिल् फोडेन् गतसीजनस्य असाधारणं सामर्थ्यं दर्शितवान्, न केवलं म्यान्चेस्टर-नगरस्य प्रीमियर-लीग-चैम्पियनशिप-विजेतुं साहाय्यं कृतवान्, अपितु शीर्ष-स्तरीय-प्रतियोगितानां पराकाष्ठां प्रति स्वं प्रेरितवान्, सत्रस्य एमवीपी-पुरस्कारं च प्राप्तवान्, बहुसंख्यक-प्रशंसकानां प्रशंसाम् अपि प्राप्तवान् फोडेन् इत्यस्य प्रदर्शनेन म्यान्चेस्टर-नगरस्य युवा-अकादमीयाः सफलता, विश्वसनीयता च निःसंदेहं सिद्धम् अभवत् ।

परन्तु फोडेन् एकमात्रं सफलताकथा नास्ति, म्यान्चेस्टर-नगरेण बहवः उत्तमाः प्रतिभाः निर्मिताः ये स्वस्व-दलेषु अपि उत्तमं प्रदर्शनं कृतवन्तः इति व्यापकतया स्वीकृतम् यथा, गतसीजनस्य उद्भूताः बब्, लुईस् इत्यादयः युवानः नवयुवकाः क्षमताभिः प्रतिभाभिः च परिपूर्णाः सन्ति, म्यान्चेस्टर-नगरस्य प्रशंसकानां च तेषां विषये महती आशा वर्तते

एकस्मिन् साक्षात्कारे गार्डियोला इत्यनेन नवयुवकस्य रिको लुईस् इत्यस्य विषये चर्चा कृता । सः नीलचन्द्रस्य नव आगन्तुकस्य प्रदर्शनं ज्ञात्वा मूलभूतकौशलेषु, कौशलेषु, क्रीडापठनक्षमतायां च लुईसस्य उत्कृष्टतायाः उपरि बलं दत्तवान् । तदतिरिक्तं गार्डियोला विशेषतया सामरिक-अनुकूलतायां स्वस्य प्रदर्शनस्य उल्लेखं कृतवान्, विशेषतः पक्षस्य केन्द्रस्य च संयोजने तस्य योगदानस्य उल्लेखं कृतवान्, यत् गार्डियोला-महोदयस्य सामरिक-दर्शनं सम्यक् प्रतिबिम्बयति