समाचारं

लीकं उद्धृत्य ! लेकर्स्-दलेन २.१३ मीटर्-पर्यन्तं केन्द्रं सफलतया हस्ताक्षरितम्! प्रतिक्रीडायां केवलं ३ अंकाः ३ रिबाउण्ड् च सरासरीकृत्य क्लिपर्स्-क्लबः क्रीडकान् चोरयितुं असफलः अभवत्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के बीजिंगसमये एनबीए मुक्तविपण्यतः अन्यत् वार्ता आगता, अन्ततः केन्द्रस्य क्रिश्चियन कोलोक् लीगं प्रति प्रत्यागन्तुं योजनां कृत्वा लेकर्स्-क्लबः तत्क्षणमेव कार्यवाहीम् अकरोत्, अन्ततः द्विपक्षीय-अनुबन्धे सफलतया हस्ताक्षरं कृतवान् । अस्मिन् ग्रीष्मकाले एतत् लेकर्स्-क्लबस्य प्रथमः सफलः हस्ताक्षरः अपि अस्ति यद्यपि एषः केवलं द्विपक्षीयः अनुबन्धः अस्ति तथापि एषः उत्तमः आरम्भः अस्ति, अन्यथा अयं ग्रीष्मकालः वास्तवतः किमपि न भविष्यति।

कोलोक् २०२२ तमे वर्षे ३३ क्रमाङ्कस्य पिक् अस्ति ।रैप्टर्स्-क्लबेन चयनितस्य अनन्तरं सः स्वस्य रूकी-सीजनस्य ५८ क्रीडाः क्रीडितः, प्रतिक्रीडायां ३ अंकाः ३ रिबाउण्ड् च सरासरीकृतवान्, यत् अतीव उत्कृष्टं नासीत् परन्तु २३-२४ ऋतुकाले कोलोक् रक्तपित्तस्य समस्यां ज्ञात्वा अस्थायीरूपेण लीगं त्यक्तवान् । ऊर्ध्वतायाः कारणात् सः अनेकेषां दलानाम् अपि ध्यानं आकर्षितवान्, लेकर्स्-क्लबः प्रथमः आक्रमणं कृत्वा सर्वाधिकं लोकप्रियः अभवत् ।

लेकर्स्-क्लबस्य कृते तेषां किञ्चित् नूतनशक्तिः आवश्यकी एव, विशेषतः यदा डेविस्-दलस्य कृते अनुरोधं करोति, अन्येन बृहत्पुरुषेण सह अङ्कणे स्थातुं च आवश्यकता भवति यथा दलस्य अन्तःस्थः वुड्, यः चोटितः अस्ति, हेस् एकमात्रः अस्ति, २.१३ मीटर् ऊर्ध्वः कोलोक् च मुक्तविपण्ये दृश्यते, लेकर्स्-क्लबस्य तदर्थं न युद्धं कर्तुं कारणं नास्ति सौभाग्येन लेकर्स्-क्लबः अस्मिन् समये विलम्बं न कृतवान् तथापि तेषां कार्मिक-समायोजनमपि करणीयम् अस्ति किन्तु दलस्य पूर्वमेव त्रीणि द्विपक्षीय-अनुबन्धाः सन्ति, अतः एकस्य व्यक्तिस्य परिच्छेदस्य आवश्यकता वर्तते