समाचारं

लेकर्स्-क्लबः २.१३ मीटर्-पर्यन्तं केन्द्रं हस्ताक्षरितवान्! २.२६ मीटर् पक्षविस्तारेण स्थूलभ्रूषु दबावः न्यूनीकर्तुं प्रमुखः लाभः अपेक्षितः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य १५ दिनाङ्के बीजिंग-समये प्रसिद्धः संवाददाता शम्स् इत्यनेन ज्ञापितं यत् लेकर्स्-क्लबः २.१३ मीटर्-पर्यन्तं केन्द्रेण कोलोको-इत्यनेन सह हस्ताक्षर-सम्झौतां कृतवान् अस्ति । सः द्विपक्षीयः अनुबन्धः प्राप्स्यति इति अपेक्षा अस्ति यत् लेकर्स्-क्लबस्य त्रयः द्विपक्षीय-अनुबन्धाः सम्प्रति पूर्णाः सन्ति इति विचार्य तेषु एकः कोलोको-इत्यस्य कृते स्थानं कल्पयितुं माफः भविष्यति । अस्य नूतनस्य लेकर्स्-क्रीडकस्य पृष्ठभूमिः का अस्ति ?

पक्षविस्तारः २.२६ मीटर्, उत्कृष्टः शॉट्-ब्लॉकिंग् क्षमता

कोलोको २०२२ तमे वर्षे ड्राफ्ट्-क्रीडायां ३३ तमे समग्र-पिक्-इत्यनेन रैप्टर्स्-क्लबस्य चयनं कृतवान् सः स्वस्य रूकी-सीजन-मध्ये रैप्टर्स्-क्लबस्य कृते ५८ क्रीडाः क्रीडितः, यत्र ३.१ अंकाः, २.९ रिबाउण्ड्स्, १ ब्लॉक् च योगदानं दत्तवान् । यद्यपि दत्तांशः नेत्रयोः आकर्षकः नास्ति तथापि प्रतिक्रीडायां १३.८ निमेषेषु समासे क्रीडासमये साध्यः भवति । तस्य शॉट्-ब्लॉकिंग्-क्षमता वस्तुतः अतीव उत्कृष्टा अस्ति ।

एतेषु ५८ क्रीडासु कोलोको ४ क्रीडासु न्यूनातिन्यूनं ४ खण्डान् कृतवान्, यत्र रैप्टर्स्-क्लबः लेकर्स्-क्लबं पराजितवान्, कोलोकोः २१ निमेषान् ३८ सेकेण्ड्-पर्यन्तं क्रीडितवान्, प्रतिद्वन्द्विनं ४ वारं अवरुद्धवान् च सः बुल्स्-क्लबस्य विरुद्धं ६ शॉट्-अवरुद्धवान्, येन करियर-अभिलेखः स्थापितः ।