समाचारं

अधिकतमं दण्डं ४४१ मिलियनं भवति! pwc इत्यस्य उपरि महती आघातः अभवत्, तथा च कोष-उद्योगः अनुबन्ध-समाप्तेः तरङ्गं प्रारब्धवान्!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

pwc बहुभिः एजेन्सीभिः समाप्तम् आसीत्: कठोरदण्डेन विश्वासस्य संकटः

यदा प्राइसवाटरहाउसकूपर्स् इत्यनेन अस्मिन् वर्षे मार्चमासे एवरग्राण्डे रियल एस्टेट् इत्यस्य वित्तीयधोखाधडस्य घोषणा कृता, तदा आरभ्य एषा अन्तर्राष्ट्रीयप्रसिद्धा लेखासंस्था अपूर्वविश्वाससंकटे पतिता अस्ति यतः चीनस्य प्रतिभूतिनियामकआयोगेन वित्तमन्त्रालयेन च आधिकारिकतया प्राइसवाटरहाउसकूपर्स् इत्यस्य उपरि अधिकतमं दण्डं १३ सितम्बर् दिनाङ्के आरोपितम्, तथैव अनुबन्धसमाप्तेः प्रबलतरङ्गः अपि अभवत्

आँकडानुसारं १८ मार्चतः वर्तमानपर्यन्तं न्यूनातिन्यूनं ६० कम्पनयः pwc इत्यनेन सह सहकारिसम्बन्धं समाप्तुं चयनं कृतवन्तः, येषु ए-शेयरसूचीकृतकम्पनयः, हाङ्गकाङ्गसूचीकृतकम्पनयः, निधिकम्पनयः इत्यादयः बहवः भारीग्राहकाः सन्ति

सम्पादन

चित्राणि अन्वेष्टुम्

चित्रविवरणं प्रविष्टुं कृपया क्लिक् कुर्वन्तु (अधिकतमम् १८ शब्दाः)

अस्मिन् अनुबन्धसमाप्तिसंकटे कोष-उद्योगेन विशेषतया भयंकरः प्रतिक्रिया अभवत् । १४ सितम्बर् दिनाङ्के हुआआन्, बाओयिङ्ग्, हुइआन्, यिमी, पुयिन्-एक्सा इत्यादिभिः पञ्च निधिकम्पनयः प्रायः एकत्रैव पीडब्ल्यूसी इत्यनेन सह "विच्छेदस्य" घोषणां कृतवन्तः । अस्मात् पूर्वं ई फण्ड्, तियानहोङ्ग्, हुआताई-पाइनब्रिज्, साउथर्न् इत्यादीनां सुप्रसिद्धानां निधिकम्पनीनां अपि पीडब्ल्यूसी-सङ्गठनेन सह अनुबन्धः समाप्तः अस्ति ।