समाचारं

चीनदेशस्य उच्चस्तरीयानाम् अधिकारिणां भ्रमणात् पूर्वं सऊदी अरबदेशेन एकः प्रमुखः संकेतः प्रकाशितः यत् "पेट्रो-युआन्" इति कार्यक्रमे स्थापितः भविष्यति वा?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना सऊदी अरबदेशस्य एकः वार्ता अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं आकर्षितवती अस्ति। यथा चीनसर्वकारस्य प्रमुखः सऊदी अरबदेशं गन्तुं प्रवृत्तः अस्ति तथा सऊदी अरबस्य उद्योगखनिजसंसाधनमन्त्री बन्दर् खुर्लायेवः मीडियासहसाक्षात्कारे "ब्लॉकबस्टर" इति पातितवान् यत् सऊदी अरबस्य सीमापारं कच्चे तेलस्य उपयोगस्य विषये कोऽपि नियमः नास्ति तैलव्यवहारस्य निपटनं नूतनविचारानाम्, रेनमिन्बी इत्यादीनां वस्तूनाम् कृते मुक्ताः भवन्तु। एतत् वचनं शान्तसरोवरे क्षिप्तं शिलाखण्डं इव आसीत्, यत् तरङ्गं जनयति स्म ।

निकटतया अवलोकने अस्य समयबिन्दुस्य चयनम् अत्यन्तं अद्भुतम् अस्ति । चीनस्य विदेशमन्त्रालयस्य घोषणानुसारं १० सितम्बरतः १३ दिनाङ्कपर्यन्तं चीनदेशस्य सर्वकारप्रमुखः चीन-सऊदी अरब उच्चस्तरीयसहसमितेः चतुर्थसमागमस्य अध्यक्षतां कर्तुं सऊदी अरबदेशं गमिष्यति तथा च सऊदी अरबस्य भ्रमणं करिष्यति तथा च... संयुक्त अरब अमीरात। किं न सत्यं यत् सऊदी-मन्त्री अस्मिन् क्षणे एतादृशीः अफवाः कृत्वा आगामि-उच्चस्तरीय-समागमस्य मार्गं प्रशस्तं करोति? यद्यपि हुराएवः विशिष्टसमयसूचनायाः विषये कठिनोष्ठं कृतवान् तथापि तस्य वचनेन निःसंदेहं बहिः जगति कल्पनायाः असीमितं स्थानं दत्तम् ।

वयं सर्वे जानीमः यत् अर्धशताब्दपूर्वं अमेरिका-सऊदी-अरब-देशयोः एकं सम्झौता अभवत् यत् "शताब्दस्य बृहत्-सौदा" इति वक्तुं शक्यते : सऊदी-अरब-देशः तैलस्य मूल्यं निर्धारयितुं अमेरिकी-डॉलर्-रूप्यकाणां उपयोगं करोति, अर्जितं अमेरिकी-डॉलर्-रूप्यकाणि च अमेरिकी-कोषे पुनः निवेशितानि भवन्ति बन्धकानि, यदा तु अमेरिकादेशः सऊदी अरबस्य कृते सुरक्षां प्रदाति। एवं प्रकारेण अमेरिकी-डॉलर-तैल-योः ग्रन्थिः बद्धा, अमेरिकी-डॉलर्-मूल्येन वैश्विक-मौद्रिक-व्यवस्थायां शीर्षस्थानं प्राप्तम् । वर्षेषु अमेरिकी-डॉलर्-रूप्यकाणि अन्तर्राष्ट्रीयवित्तीयविपण्यं नियन्त्रयन् एकः दबंगः राष्ट्रपतिः इव अभवत् ।