समाचारं

११ तमे बीजिंग-जियाङ्गशान्-मञ्चस्य निकटतया अवलोकनम् : वैश्विकसुरक्षाशासने समानरूपेण भागं ग्रहीतुं लघु-बृहत्-देशानां कृते मञ्चस्य निर्माणम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"उद्घाटनस्य एकीकरणं एकीकरणे च विकासः अस्य युगस्य सर्वाधिकं विशिष्टं लक्षणम् अस्ति। चीनीयसैन्यं नूतनयुगे अन्तर्राष्ट्रीयसैन्यसहकार्यं व्यापकरूपेण प्रवर्धयति, प्रमुखशक्तयः सैन्यस्य अन्तर्राष्ट्रीयदायित्वं सक्रियरूपेण निर्वहति, स्वद्वाराणि उद्घाटयितुं च इच्छति अन्यदेशानां सैन्यैः सह शान्तिनिर्माणं भविष्यं च साझां कर्तुं ”

चीनगणराज्यस्य रक्षामन्त्री डोङ्ग जुन् इत्यनेन १३ सितम्बर् दिनाङ्के ११ तमे बीजिंग क्षियाङ्गशान् मञ्चस्य उद्घाटनसमारोहे एतत् उक्तम्।

सितम्बर् १२ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं "एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" इति विषयेण ११ तमे बीजिंग-जियाङ्गशान्-मञ्चः बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे आयोजितः ४ पूर्णसत्रं, ८ समानान्तरसमूहसत्रं, ६ शैक्षणिकगोष्ठी, तथैव उच्चस्तरीयसाक्षात्कारः, चीनीयविदेशीयप्रसिद्धैः सह संवादः, युवानां अधिकारिभिः विद्वांसैः च सह संवादः, तथा च "शंघाईसहकारसङ्गठनम्+" युवाचिन्तनटङ्कसैलूनम् अन्यविशेषशैक्षणिकक्रियाकलापाः च अस्य मञ्चस्य अत्यन्तं लोकप्रियतां कृतवान्।

"उद्घाटनस्य एकीकरणं एकीकरणे च विकासः अस्य युगस्य सर्वाधिकं विशिष्टं लक्षणम् अस्ति। चीनीयसैन्यं नूतनयुगे अन्तर्राष्ट्रीयसैन्यसहकार्यं व्यापकरूपेण प्रवर्धयति, प्रमुखशक्तयः सैन्यस्य अन्तर्राष्ट्रीयदायित्वं सक्रियरूपेण निर्वहति, स्वद्वाराणि उद्घाटयितुं च इच्छति अन्यदेशानां सैन्यैः सह शान्तिनिर्माणं भविष्यं च साझां कर्तुं ”

चीनगणराज्यस्य रक्षामन्त्री डोङ्ग जुन् इत्यनेन १३ सितम्बर् दिनाङ्के ११ तमे बीजिंग क्षियाङ्गशान् मञ्चस्य उद्घाटनसमारोहे एतत् उक्तम्।

सितम्बर् १२ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं "एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" इति विषयेण ११ तमे बीजिंग-जियाङ्गशान्-मञ्चः बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे आयोजितः ४ पूर्णसत्रं, ८ समानान्तरसमूहसत्रं, ६ शैक्षणिकगोष्ठी, तथैव उच्चस्तरीयसाक्षात्कारः, चीनीयविदेशीयप्रसिद्धैः सह संवादः, युवानां अधिकारिभिः विद्वांसैः च सह संवादः, तथा च "शंघाईसहकारसङ्गठनम्+" युवाचिन्तनटङ्कसैलूनम् अन्यविशेषशैक्षणिकक्रियाकलापाः च अस्य मञ्चस्य अत्यन्तं लोकप्रियतां कृतवान्।