समाचारं

४७ घण्टापर्यन्तं तनावपूर्णः स्तम्भः! जनमुक्तिसेना ०५२d मुख्यं गौणं च बन्दुकं बम्बैः भारितम् अस्ति : एकः शत्रुः त्रयः शत्रवः च विदेशीयजहाजं पश्चात्तापं कर्तुं बाध्यन्ते

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारासेल् द्वीपेषु जनमुक्तिसेना ०५२डी इत्यनेन एकहस्तेन शत्रुणां त्रीणि जहाजानि पुनः बाध्यं कृतम् । जहाजे स्थिताः अधिकारिणः सैनिकाः च तानि रोमाञ्चकारीणि ४७ घण्टाः कथयन्ति स्म ।

एकस्य विरुद्धं त्रयः कृत्वा चाङ्गशा-नौका सम्पूर्णं विजयं प्राप्तवान्

विमानवाहकस्य "ब्लेड एस्कॉर्ट्" इति रूपेण टाइप् ०५२डी मार्गदर्शितं क्षेपणास्त्रविध्वंसकं बहुदिशातः समुद्रीयधमकीनां सम्मुखीभवति, विदेशीयजहाजैः सह सङ्घर्षः च "सामान्यघटना" अभवत् अस्मिन् सति न केवलं प्रौद्योगिक्याः, अपितु साहसस्य, दृढनिश्चयस्य च उपरि निर्भरं भवति ।

अन्तिमेषु वर्षेषु चीनदेशस्य परितः स्थितिः अस्थिरः अस्ति, अस्माकं द्वारे विदेशीयाः युद्धपोताः बहुधा आविर्भूताः, येन जनमुक्तिसेनायाः उपरि अधिकाः आग्रहाः स्थापिताः |.

(नौकायां स्थिताः अधिकारिणः सैनिकाः च सम्मुखीकरणस्य दृश्यं स्मरणं कृतवन्तः)

कतिपयदिनानि पूर्वं सीसीटीवी-प्रतिवेदने चाङ्गशा-युद्धपोतस्य अधिकारिणः सैनिकाः च विदेशीयजहाजैः सह ४७ घण्टानां तनावपूर्णं सम्मुखीकरणस्य स्मरणं कृतवन्तः पुनरागमने चाङ्गशा-नौका सहसा आपत्कालीन-आदेशं प्राप्य तत्क्षणमेव क्षिशा-जलं प्रति त्वरितम् अगच्छत् ।

तस्मिन् समये मम देशस्य १२ समुद्रीमाइलपरिमितस्य प्रादेशिकजलस्य आक्रमणस्य प्रयत्नरूपेण त्रीणि विदेशीययुद्धपोतानि समीपं गतवन्तः, ततः परस्य पक्षस्य उद्देश्यं ज्ञात्वा चाङ्गशा युद्धपोतं तत्क्षणमेव विदेशीययुद्धपोतानां कृते उद्घोषयति स्म, तेषां कार्याणि स्थगयन्तु इति। तथा च तस्मिन् एव काले शत्रुयुद्धपोतानां व्यवहारस्य प्रमाणसङ्ग्रहार्थं छायाचित्रं गृहीतवान् ।