समाचारं

"बेबिगा" आन्ध्रप्रदेशस्य तूफानस्तरं यावत् सुदृढं कृतम् अस्ति! जियाङ्गसु-झेजियाङ्ग-तटेषु अवतरति इति अपेक्षा अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयमौसमवेधशाला १५ सितम्बर् दिनाङ्के ०६:०० वादने आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नारङ्गवर्णस्य चेतावनीम् अदास्यति:अस्मिन् वर्षे १३ क्रमाङ्कस्य तूफानः"बेबिगा" १४ दिनाङ्के रात्रौ तूफानस्तरं यावत् सुदृढं जातम् ।अद्य (१५ तमे) प्रातः ५ वादने अस्य केन्द्रं पूर्वचीनसागरस्य पूर्वसमुद्रतटे, झेजियांग-प्रान्तस्य झोउशान्-नगरात् पूर्वदिशि प्रायः ५२० किलोमीटर् दूरे, उत्तर-अक्षांशस्य २९.१ डिग्री, पूर्व-देशान्तर-अक्षांशस्य १२७.५ डिग्री च स्थितम् अस्ति केन्द्रस्य समीपे अधिकतमं वायुबलं स्तरः १२ (३३ मीटर्/सेकेण्ड्) , न्यूनतमः केन्द्रीयवायुदाबः ९७५ एच्पीए, सप्तस्तरीयस्य वायुवृत्तस्य त्रिज्या १००-२५० किलोमीटर्, दशमस्तरस्य वायुवृत्तस्य त्रिज्या च भवति १००-१२० किलोमीटर् यावत् भवति ।

अपेक्षा अस्ति यत् "बेबिगिया" पश्चिमोत्तरपश्चिमं प्रतिघण्टां २०-२५ किलोमीटर् वेगेन गमिष्यति, तस्य तीव्रता च निरन्तरं वर्धते, क्रमेण पूर्वचीनस्य तटस्य समीपं गमिष्यति१५ दिनाङ्के रात्रौ निङ्गबो, झेजियाङ्गतः किडोङ्ग्, जियाङ्गसुपर्यन्तं तटस्य पार्श्वे स्थलप्रवेशं करिष्यति ।(तूफानस्तरः अथवा गम्भीरः तूफानस्तरः, स्तरः १२ तः १४, ३५ तः ४२ मीटर्/सेकेण्ड्), अवरोहणानन्तरं तीव्रता क्रमेण दुर्बलतां प्राप्नोति ।

तूफानस्य पूर्वानुमानम् : १५ सितम्बर् दिनाङ्के ०८:०० वादनतः १६ सितम्बर् दिनाङ्के ०८:०० वादनपर्यन्तं पूर्वचीनसागरस्य अधिकांशभागे, दक्षिणपीतसागरे, ईशानदिशि झेजियांग-नगरे ६-८ तीव्रतायां प्रचण्डवायुः ९-१० तीव्रतायां च वायुः भविष्यति , शङ्घाई, तथा दक्षिणपूर्वी जियांगसु उत्तरे पूर्वचीनसागरस्य भागेषु , शङ्घाईतटः, जियाङ्गसुस्य दक्षिणपूर्वतटः, हाङ्गझौ खाड़ी, याङ्गत्ज़ी नदी मुहानाक्षेत्रं, तथा च झोउशानद्वीपानां समीपे जलं ९- परिमाणस्य प्रबलवायुः भविष्यति। ११ तथा १२-१३ परिमाणस्य वायुः समीपस्थेषु समुद्रक्षेत्रेषु अथवा क्षेत्रेषु यत्र "बेइबिजिया" इत्यस्य केन्द्रं गच्छति तत्र वायुः स्तर १२-१४, राफेल् १५-१६ पर्यन्तं गन्तुं शक्नोति

वर्षणस्य पूर्वानुमानम् : १५ सितम्बर् दिनाङ्कस्य ०८:०० वादनतः १६ सितम्बर् दिनाङ्के ०८:०० वादनपर्यन्तं दक्षिणे जियाङ्गसु, उत्तरे झेजियांग, शाङ्घाई इत्यत्र च अत्यधिकवृष्टिः भविष्यति, केषुचित् क्षेत्रेषु अत्यधिकवृष्टिः (१००-१२० मि.मी.) भविष्यति

(स्रोतः केन्द्रीय मौसमविज्ञान वेधशाला)