समाचारं

वुहाननगरस्य अस्मिन् महाविद्यालये नवीनशिक्षकाणां कृते न्यूनकार्बन उत्सर्जनस्य न्यूनीकरणस्य अवधारणायाः प्रचारार्थं हरितस्वागतप्रदर्शनस्य परिकल्पना कृता ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता लु चेन्घान

संवाददाता ली zhouyang वू mengxiang

सितम्बर् १२, १३ च दिनाङ्के वुहान विज्ञानप्रौद्योगिकीविश्वविद्यालयेन २०२४ स्नातकछात्राणां वर्गस्य स्वागतं कृतम् । विद्यालयस्य सूचनाविज्ञान-इञ्जिनीयरिङ्ग-विद्यालयेन मातृभूमि-स्थापनानन्तरं समयरेखां आकर्षयन् प्रसारणं आकर्षयितुं परित्यक्त-फेन-फलकानां, विद्यालयस्य व्यावसायिक-विकास-परिवर्तनानां च उपयोगेन न्यून-कार्बन-उत्सर्जनस्य न्यूनीकरणस्य विषये ज्ञान-उत्तराणि अपि डिजाइनं कृतम् कचरावर्गीकरणं, यत् घटनास्थले बहवः जनाः आकर्षितवन्तः, तेषां मातापितरौ च भागं ग्रहीतुं आगतवन्तः ।

नवीनाः छात्राः मातापितरः च पदातिसेनायाः रोबोट् (चित्रं ली झोयङ्गस्य) पश्यन्ति

दीर्घः ग्रन्थः रक्तवर्णीयः नीलवर्णीयः च इति क्षैतिज-अक्षद्वये विभक्तः अस्ति औद्योगिक उद्यमाः १९५८ तमे वर्षे षट् प्रमुखानां समानान्तरविकासं यावत् । महाविद्यालयेन स्वतन्त्रतया विकसितः पदाति-रोबोट् रक्तध्वजं धारयन् केन्द्रीय-अक्षे परिभ्रमणं, स्खलनं च इत्यादीनि शीतलानि कार्याणि कुर्वन् आसीत् उत्पादनस्य छात्राः हे किउटिङ्ग्, लियाओ हनिङ्ग् च अवदन् यत् दलेन रोबोट् इत्यस्य स्थिरतायाः कार्यप्रदर्शनस्य च प्रभावस्य विषये पूर्णतया विचारः कृतः तथा च विविधसामग्रीभ्यः पुनःप्रयुक्तानि फेनफलकानि वस्त्राणि च चयनितानि।

पदाति-रोबोट् (वू मेङ्गक्सियाङ्गस्य छायाचित्रम्) त्रीणि पीढयः जनाः पश्यन्ति ।

"अपशिष्टसामग्रीणां चयनेन नवीनाः छात्राः 'अभिनवपर्यावरणसंरक्षणं +' उत्पादनेन आनयितस्य उपलब्धेः भावः अनुभवितुं शक्नुवन्ति, तथा च हरितपर्यावरणसंरक्षणस्य विषये जागरूकताम् अपि स्थापयितुं शक्नुवन्ति इति हे qiuting व्याख्यातवान् यत् व्यावसायिकविकासपद्धतीनां सूचीकरणेन नवीनशिक्षकाणां गहनतया अवगमनं भवितुं शक्नोति विषय आवश्यकताओं के।

"अपशिष्टबैटरीभिः सह कथं व्यवहारः करणीयः?" "शुष्कं आर्द्रं च कचरा कथं पृथक् कर्तव्यम्?" प्रदत्ताः आसन्। "एतादृशी स्वागतपद्धतिः समृद्धा शैक्षिका च अस्ति।"

महाविद्यालयः छात्रछात्रावासेषु पर्यावरणसंरक्षणस्य अवधारणाम् अपि विस्तारयति, नवीनशिक्षकाणां कृते ऊर्जायाः जलसंरक्षणस्य च ज्ञानं लोकप्रियं कर्तुं स्वयंसेवकानां आयोजनं करोति, परामर्शदातारः सहायकवर्गशिक्षकाः च नवीनशिक्षकाणां छात्रावासेषु गत्वा नवीनशिक्षकाणां सह साक्षात्कारं कुर्वन्ति, कचरापुनःप्रयोगप्रचारसामग्रीवितरणं कुर्वन्ति। तथा सर्वतोमुखी बहुकोणीयशिक्षायाः संवर्धनं करणीयम्।

पर्यावरणसंरक्षणज्ञानं प्रवर्धयन्तु (फोटो ली झोउयांग् इत्यनेन)

"अस्माकं आशास्ति यत् प्रत्येकं नूतनः छात्रः विद्यालयस्य प्रथमदिनात् एव हरित-कर्बन-अनुकूल-अभ्यासान् विकसितुं शक्नोति, कचराम् सम्यक् वर्गीकृत्य, विद्यालयस्य हू हुआङ्गक्सिङ्ग-इत्यस्य हरित-परिसरस्य, सुन्दरस्य चीन-सूचना-विज्ञानस्य च निर्माणे संयुक्तरूपेण योगदानं दातुं शक्नोति , अभियांत्रिकीविद्यालयस्य २०२४ तमे वर्षे परामर्शदाता अवदत्।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया