समाचारं

"आकाश-उच्च-बिलम्" इति विभिन्नेषु स्थानेषु सामान्यः प्रथा अस्ति, अनेके संवाददातारः चेङ्गडु-नगरं गतवन्तः : केशच्छेदनं किमर्थम् एतावत् महत् ?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर सोंग जिओ
हाङ्गझौ-नगरस्य १६ वर्षीयस्य बालकस्य केशच्छेदनार्थं ४००० युआन्-रूप्यकाणां शुल्कं गृहीतस्य अनन्तरं शेन्झेन्-नगरे अन्यः घटना अभवत् यत्र एकः पुरुषः ३९८ युआन्-रूप्यकाणां पर्म-पैकेजं क्रीत्वा २४७७ युआन्-रूप्यकाणां मूल्येन निश्चयं कृतवान्, येन केशच्छेदनस्य महत्त्वं किमर्थं भवति इति प्रश्नाः उत्पन्नाः
शेन्झेन्-नगरस्य एकः पुरुषः ये महोदयः केशच्छेदनस्य, पर्मस्य, रञ्जनस्य च बिलम् अस्थापयत् (चित्रस्रोतजालम्)
केशच्छेदनस्य, पर्मस्य च "आकाश-उच्च" बिलानि बहुधा दृश्यन्ते किं जीवनस्य वर्धमानं व्ययः वा उपभोगस्य स्वरूपम्? सामान्यजनाः केशच्छेदनकाले कथं जालं परिहरेयुः । सेप्टेम्बर्-मासस्य १३ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं संवाददाता चेङ्गडु-नगरस्य वीथिषु निरन्तरं गत्वा चेङ्गडु-नगरस्य केषुचित् नाई-दुकानेषु पुरुषाणां केशच्छेदनस्य मूल्यं ३० युआन्-तः १२० युआन्-पर्यन्तं भवति इति ज्ञातवान्
केचन उपभोक्तारः अवदन् यत् केशच्छेदनस्य वर्तमानं मूल्यं अधिकाधिकं महत् भवति, अथवा कार्डस्य आवेदनाय धनं पूरयितुं बहुविधाः उपायाः सन्ति। केचन नाई-दुकान-स्वामिनः अपि दुकान-भाडा, श्रम-सामग्री-व्यय-आदि-कारणात् मूल्यवृद्धिः अभवत् इति अवदन् ।
नाई-दुकानस्य “आकाश-उच्च-बिल-पत्राणि” पुनः उष्ण-चर्चाम् उद्दीपयन्ति
किमर्थं पुरुषाणां केशच्छेदनं महत्तरं भवति ?
मीडिया-समाचारस्य अनुसारं शेन्झेन्-नगरस्य ये-महोदयस्य लॉन्गगाङ्ग-मण्डलस्य "दाई-सी ब्यूटी" इति केश-सलोने उपभोक्तृविवादस्य सामना अभवत् । ये महोदयः मूलतः ३९८ युआन् पर्म-सङ्कुलं चिनोति स्म, परन्तु चेकआउट्-समये कथितं यत् तस्य २,४७७ युआन्-रूप्यकाणि दातव्यानि इति केशविन्यासकः अवदत् यत् "३९८ युआन्" इति कुलमूल्यं न, अपितु एकस्य औषधस्य मूल्यम् अस्ति, सः च तस्य उपयोगं कृतवान् सम्पूर्णे पर्मप्रक्रियायाः कालखण्डे कुलम् ६ औषधानि, तदतिरिक्तं प्रक्षालनस्य, कटनस्य, फूत्कारस्य च व्ययः कुलम् २,४७७ युआन् आसीत् ।
शेन्झेन् मार्केट सुपरविजन ब्यूरो इत्यस्य घटनायाः विषये प्रतिवेदनं यत्र एकः पुरुषः ३९८ युआन् सेट् मील् चयनं कृत्वा २,४७७ युआन् मूल्येन निश्चयं कृतवान्
पूर्वं हाङ्गझौ-नगरस्य युहाङ्ग-मण्डले अपि एषा एव घटना अभवत्, यत्र १६ वर्षीयस्य बालकस्य केशच्छेदनस्य, पर्मस्य च कृते ४००० युआन्-रूप्यकाणि गृहीताः आसन् । केशच्छेदनस्य "आकाश-उच्च-बिलम्" इत्यनेन बहवः जनाः केशच्छेदनं "मूल्यहत्यारः" इति वदन्ति ।
हाङ्गझौ-नगरस्य युहाङ्ग-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-संस्थायाः सूचना अस्ति यत्, एकस्य १६ वर्षीयस्य बालकस्य केशानां पर्म-रञ्जनस्य कारणेन ४,००० युआन्-रूप्यकाणां शुल्कं गृहीतम्
संवाददातुः अन्वेषणेन ज्ञातं यत् उपर्युक्ता घटना एकान्तप्रकरणं नास्ति। अन्तिमेषु वर्षेषु उपभोक्तारः अधिकाधिकं महत् नाई-दुकानानां विषये शिकायतां कृतवन्तः: केचन उपभोक्तारः स्वस्य केशच्छेदनस्य बिलम् अस्थापयन्ते स्म: औसतेन पुरुषाः प्रत्येकं मासद्वये एकवारं केशान् कटयन्ति, बहवः नाई-दुकानानि प्रक्षालनस्य मूल्यं चिह्नितवन्तः। कटिंग् तथा ब्लो-ड्रायिंग मूल्यं ४५ युआन् तः ६० युआन् पर्यन्तं भवति, तथा च महिलानां कृते केशच्छेदनस्य मूल्यं ६० युआन् पर्यन्तं भवति, पूर्वं पुरुषाणां कृते केशच्छेदनस्य मूल्यस्य तुलने, यस्य मूल्यं १० युआन् यावत् भवति २० युआन् यावत् केशच्छेदनस्य मूल्यं खलु घातीयरूपेण वर्धितम् अस्ति ।
नेटिजनाः नाईशालायाः "दिनचर्या" विषये शिकायतुं प्रवृत्ताः।
एकस्मिन् क्षेत्रे नाई-दुकानेषु केशच्छेदनस्य मूल्यानि बहु भिन्नानि भवितुम् अर्हन्ति, येषु अलङ्कारः, श्रमः, चार्जिंग्-विधयः च सन्ति । केचन उपभोक्तारः अपि दर्शितवन्तः यत् अधुना वीथिनाई-दुकानेषु बहवः "दिनचर्या" सन्ति यथा, केचन दुकानानि नाई-दुकानेषु स्तरेषु विभजन्ति, यथा वरिष्ठः, वरिष्ठः, मुख्यः, निदेशकः, भण्डार-प्रबन्धकः च भिन्न-भिन्न-शुल्कं गृह्णन्ति, येन सीढ्याः अन्तरं दृश्यते केचन उपभोक्तारः अपि मन्यन्ते यत् यावत् नाई-दुकाने मूल्यं स्पष्टतया चिह्नितं भवति तावत् यदि उपभोक्तारः तत् स्वीकुर्वितुं शक्नुवन्ति तर्हि एषः दुष्टः विचारः नास्ति ।
नेटिजनाः नाईशालायाः "दिनचर्या" विषये शिकायतुं प्रवृत्ताः।
चेङ्गडुनगरे पुरुषाणां केशच्छेदनं ३० युआन् तः १२० युआन् पर्यन्तं भवति
अनेकेषु भण्डारेषु कार्ड्स्, सदस्यता-आधारित-उपभोगः च आवश्यकः भवति
सेप्टेम्बर्-मासस्य १३ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं चेङ्गडु-नगरस्य वीथिषु स्थितानि अनेकानि भण्डाराणि पत्रकाराः गतवन्तः । १३ दिनाङ्के अपराह्णे किङ्ग्याङ्ग-मण्डलस्य गुआन्ग्हुआ एवेन्यू इत्यस्य समीपे नाई-दुकानम् अपश्यत् . संवाददाता लिपिकं केशच्छेदनस्य बहानेन पुरुषस्य केशच्छेदनस्य मूल्यस्य विषये पृष्टवती, ततः एकः महिला लिपिकः "७८ युआन्" इति उत्तरं दत्तवती ।
तदनन्तरं संवाददाता दुकानात् २० मीटर् दूरे अन्यं नाईदुकानम् अवाप्तवान् यत् पुरुषाणां प्रक्षालनं, कटनं, फूत्कारशुष्कं च पुरुषाणां कृते ४८ युआन् मूल्यं भवति, सदस्यतायाः मूल्यं च महिलानां कृते ३८ युआन् इति ६८ युआन् अस्ति, सदस्यतायाः मूल्यं च ४८ युआन् अस्ति । भण्डारस्य सदस्यः भवितुम् प्रथमं ३०० युआन् पुनः चार्जं कर्तव्यं भवति, तदनन्तरं प्रत्येकं क्रयणं सदस्यतापत्रे विद्यमानस्य राशितः कटौती भविष्यति ।
एकस्मिन् स्थाने क्षेत्रे च नाई-दुकानानां मूल्यानि किमर्थं भिन्नानि सन्ति ? पूर्वोक्तः पुरुषाणां व्यावसायिकः नाई-दुकानस्य स्वामी अवदत् यत् तेषां दुकाने मुख्यतया पुरुषाणां केशच्छेदनं भवति, यत्र केशविन्यासः, पुरुषाणां केशानां परिचर्या च भवति “किं भवन्तः साधारणं शैम्पूं उपयुञ्जते वा केशवृद्धिम् अत्र मम सन्ति दशवर्षेभ्यः अधिकं यावत् अध्ययनं कुर्वन् अस्ति, अतः मूल्यं निश्चितरूपेण अधिकं अस्ति ”
१४ दिनाङ्के प्रातःकाले संवाददाता वुहौ-मण्डलस्य वूकिङ्ग्-दक्षिण-मार्गस्य समीपे केषुचित् नाई-दुकानेषु गत्वा अवगतवान् यत् उपभोक्तृणां कृते एकेन विशालेन ब्राण्ड्-शृङ्खला-नाई-दुकानेन भिन्न-भिन्न-केश-कटने, पर्म-रञ्जक-पैकेज्-इत्येतयोः आरम्भः कृतः , ६८ युआन्, ६८ युआन् च युआन्हे इत्यस्य १२८ युआन् संकुलं, तत्सम्बद्धाः नाईस्तराः व्यावसायिकाः, वरिष्ठाः, मुख्याः च सन्ति । यदा संवाददाता विभिन्नस्तरयोः भेदस्य विषये पृष्टवान् तदा एकः लिपिकः अवदत् यत् मुख्यः भण्डारस्य "मास्टरः" अस्ति तथा च तस्य कौशलं सर्वोत्तमम् अस्ति सः प्रायः एकैकं सेवां प्रदाति तथा च पूर्वमेव नियुक्तिं कर्तुं शक्नोति, यदा तु व्यावसायिकः तथा च वरिष्ठाः तेषां कार्यवर्षानुसारं स्तरेषु विभक्ताः भवन्ति।
वुहौ मण्डलस्य वुकिङ्ग् साउथ् रोड् इत्यस्य समीपे एकः नाई-दुकानः
पार्श्वे स्थिते नाई-दुकाने यदि भवान् सदस्यः भवितुम् स्वकार्डं पुनः चार्ज करोति तर्हि केशच्छेदनस्य मूल्यं ४५ युआन्, सदस्यरहितानाम् मूल्यं च ७५ युआन् भवति भ्रमणकाले संवाददाता ज्ञातवान् यत् अधिकांशः नाई-दुकानानि कार्ड-अनुप्रयोगस्य प्रचारं करिष्यन्ति, पुनः चार्जं करिष्यन्ति च "प्रक्षालनं, कटनं, फूत्कारं च" इति मूल्यं कार्डार्थं आवेदनं कृतवन्तः पुरुषाः कार्डार्थम् आवेदनं न कृतवन्तः च इति।
वुहौ-मण्डलस्य वुकिङ्ग्-दक्षिण-मार्गे एकः निश्चितः नाई-दुकानः
वकिलस्य व्याख्या : १.
नाई-दुकानेषु मूल्यानि स्पष्टतया चिह्नितानि, उपभोक्तृभ्यः अपि सावधानता आवश्यकी अस्ति
नाई-दुकानेषु केशच्छेदनस्य वर्धमानस्य व्ययस्य, उपभोक्तृभिः स्व-अधिकारस्य रक्षणं कथं कर्तव्यम् इति विषये च सम्मुखे संवाददाता प्रासंगिक-वकीलैः सह परामर्शं कृतवान्
हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियान् पत्रकारैः सह उक्तवान् यत् उपभोक्तृअधिकारसंरक्षणकानूनस्य प्रावधानानाम् अनुसारं उपभोक्तृभ्यः तेषां क्रयस्य उपयोगस्य च वस्तूनाम् अथवा तेषां प्राप्तानां सेवानां यथार्थस्थितिं ज्ञातुं अधिकारः अस्ति। संचालकाः उपभोक्तृभ्यः मालस्य वा सेवानां गुणवत्ता, कार्यक्षमता, उपयोगः, वैधताकालः इत्यादीनां विषये सत्यां व्यापकं च सूचनां प्रदास्यन्ति, तथा च मिथ्या वा भ्रामकं प्रचारं न करिष्यन्ति।
हाङ्गझौ-नगरस्य नाई-दुकाने केशच्छेदनस्य, पर्मस्य, रञ्जकस्य च परिचर्यायाः मूल्यानि (चित्रस्रोतजालम्)
दैनिक-उपभोग-प्रक्रियायां उपभोक्तृभिः प्रासंगिक-उपभोग-अभिलेखाः, संचार-अभिलेखाः, व्यापारिक-प्रचार-सामग्री-आदिषु अपि ध्यानं दातव्यम्, येन स्व-अधिकारस्य रक्षणं कुर्वन् प्रमाणं धारयितुं शक्यते
सामान्यनागरिकाणां दृष्ट्या नाईदुकानस्य चयनात् पूर्वं भवन्तः अनेकमार्गेण नाईदुकानस्य प्रतिष्ठां मूल्यं च ज्ञातुं शक्नुवन्ति, यत्र ऑनलाइन समीक्षा, स्वस्य अनुभवः, अन्येभ्यः अनुशंसाः च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति नाई-दुकानानां विज्ञापनं मूल्यं च विश्वसितुम्, तर्कसंगतरूपेण उपभोगं कुर्वन्तु, सदस्यता-कार्डस्य आवेदनात् पूर्वं शर्ताः सावधानीपूर्वकं पठन्तु, तथा च धनवापसी-नीतिं, उपयोग-प्रतिबन्धं च अवगच्छन्तु, तत्सह, नियामक-अधिकारिभिः केश-विन्यास-उद्योगस्य पर्यवेक्षणं अपि सुदृढं कर्तव्यम्। विपण्यव्यवस्थायाः मानकीकरणं, उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं च कुर्वन्तु” इति ।
प्रतिवेदन/प्रतिक्रिया