समाचारं

"पोलारिस् डॉन" इत्यनेन प्रथमं वाणिज्यिकं अन्तरिक्षयात्रा सम्पन्नम्, यत् ५० वर्षाणाम् अधिकेषु पृथिव्याः दूरतमं बिन्दुं प्राप्तवान्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १३ सितम्बर् दिनाङ्के वृत्तान्तः १२ सितम्बर् दिनाङ्के सीएनएन-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं १२ दिनाङ्के प्रायः ६:०० est वादने अमेरिकी "polaris dawn" इति अन्तरिक्षमिशनस्य चालकदलद्वयं क्रमेण बहिः क्रियाकलापं कर्तुं आरब्धवान् कि अव्यावसायिका अन्तरिक्षयात्रिकाः वाणिज्यिक अन्तरिक्षयात्रा।
अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (spacex) इत्यनेन ११ तमे दिनाङ्के उक्तं यत् कम्पनीयाः ड्रैगन-अन्तरिक्षयानं "पोलारिस् डॉन्" इति मिशन-दलं च पृथिव्याः १४०० किलोमीटर्-अधिकं दूरे शिखरं प्राप्तवान् ५० वर्षाणाम् अधिककालपूर्वं अपोलोकार्यक्रमस्य समाप्तेः अनन्तरं मानवस्य अन्तरिक्षयात्रायाः दूरतमः बिन्दुः एषः एव ।
नूतनानि सीमानि भङ्गयन्
यू.एस.
अन्तरिक्षपदयात्राः, यः वाहनातिरिक्तक्रियाकलापः इति प्रसिद्धः, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य परिपालनम् इत्यादीनां कक्षीय-अभियानानां तुल्य-सामान्यः भागः अस्ति । एतावता विभिन्नदेशानां अन्तरिक्षसंस्थाभिः स्थापितेषु मिशनेषु केवलं सर्वकारीय-अन्तरिक्षयात्रिकाः एव अन्तरिक्षयात्राम् अकरोत् ।
अन्तरिक्षयात्राः खतरनाकाः सन्ति । अन्तरिक्षे सति अन्तरिक्षयात्रिकाणां अन्तरिक्षशून्यस्य च मध्ये तेषां अन्तरिक्षसूटं विना किमपि नास्ति । पोलारिस् डॉन् मिशनस्य अन्तरिक्षयात्रिकाः स्पेसएक्स् इत्यनेन डिजाइनं कृत्वा निर्मितं किन्तु कक्षायां न परीक्षितानां स्पेससूट्-उपयोगं करिष्यन्ति ।
"पोलारिस् डॉन" इति मिशनं १० दिनाङ्के प्रातःकाले स्पेसएक्स् रॉकेटस्य उपयोगेन प्रक्षेपितम् आसीत् मिशनस्य सदस्याः उत्थापनस्य किञ्चित्कालानन्तरं अन्तरिक्षयात्रायाः सज्जतां कर्तुं आरब्धवन्तः । केबिनस्य दबावस्य स्तरः शनैः शनैः न्यूनः भवति, यदा आक्सीजनस्य स्तरः वर्धते, येन मिशन-दलस्य रक्तप्रवाहात् नाइट्रोजनं दूरीकर्तुं, विसंपीडन-रोगं नियन्त्रयितुं च सहायकं भवति
स्पेसएक्स् इत्यनेन १० दिनाङ्के उक्तं यत् तस्य क्रू ड्रैगन-अन्तरिक्षयानं पृथिव्याः उपरि १४०० किलोमीटर्पर्यन्तं प्राप्तवान्, यस्य अर्थः अस्ति यत् "पोलारिस् डॉन" इति मिशनस्य सदस्याः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् त्रिगुणाधिकाः सन्ति - एषा राष्ट्रिय-वायुयान-विज्ञानस्य ऊर्ध्वता अस्ति तथा अन्तरिक्षप्रशासनम् ।
स्पेसएक्स् तथा पोलारिस् डॉन् मिशनदलस्य कथनमस्ति यत् निजीअन्तरिक्षयात्रिकाणां तेषां वाहनानां च विगतकेषु वर्षेषु व्यापकपरीक्षणं कृतम् अस्ति, यत्र पैराशूटयानात् आरभ्य वैक्यूमकक्षेषु प्रवेशः यावत् मिशनस्य बैकअपयोजनानि विकसितुं यावत्।
स्पेससूट्-परीक्षणस्य अतिरिक्तं, स्पेसएक्स्-इत्यस्य निम्न-पृथिवी-कक्षा-वाहनस्य क्रू-ड्रैगन-अन्तरिक्षयानेन सह नूतनं भूमिं भङ्गयितुं अपि अयं मिशनः प्रयतते ।
यतो हि अन्तरिक्षयानस्य वायुताला नास्ति, चतुर्णां चालकदलानां कृते अन्तरिक्षसूटं धारयितुं ततः अन्तरिक्षयानं "वेण्ट्" कर्तव्यम् आसीत्, दबावं मुक्तं कृत्वा अन्तरिक्षयानस्य प्रणाल्याः अन्तरिक्षयात्रायाः पूर्वं अन्तरिक्षस्य शून्यतायाः समक्षं स्थापनीयम् आसीत् क्रू ड्रैगन-अन्तरिक्षयानं कदापि कक्षायां न निष्कासितम् ।
नवीनप्रौद्योगिकीनां अन्वेषणं कुर्वन्तु
सिङ्गापुरस्य "lianhe zaobao" इति जालपुटे ११ सितम्बर् दिनाङ्के अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी "polaris dawn" इति मिशनं सम्पादयति इति ज्ञापितम् । एतत् अन्तरिक्षयानं न केवलं १९७२ तमे वर्षे अमेरिकी-अपोलो-चन्द्र-अवरोहण-कार्यक्रमात् परं मानवाः पृथिव्याः दूरतमं दूरं प्राप्नुयुः, अपितु प्रथमवारं अपि अव्यावसायिकः अन्तरिक्षयात्री अन्तरिक्षयात्राम् करिष्यति, येन नूतनयुगस्य आरम्भः भविष्यति वाणिज्यिक अन्तरिक्ष अन्वेषण।
"पोलारिस् डॉन" इति अभियानं कुर्वन् अन्तरिक्षयानं १० सितम्बर् दिनाङ्के प्रातःकाले फ्लोरिडा-नगरस्य केनेडी-अन्तरिक्षकेन्द्रात् प्रक्षेपितम् । स्पेसएक्स् इत्यनेन तस्याः रात्रौ घोषितं यत् अन्तरिक्षयानं पृथिव्याः १४०० किलोमीटर् दूरं उड्डीयत, यत् ऊर्ध्वता ५० वर्षाणाम् अधिकेभ्यः कालेभ्यः मनुष्याः कदापि न प्राप्तवन्तः
अस्याः पञ्चदिवसीययात्रायाः मुख्यविषयः १२ दिनाङ्के प्रथमः "नागरिकः" अन्तरिक्षयात्रा अस्ति । यतः अन्तरिक्षयानस्य वायुताला नास्ति, अतः चत्वारः अपि चालकदलस्य सदस्याः प्रायः द्वौ घण्टां यावत् अन्तरिक्षस्य शून्यतायाः सम्मुखे भविष्यन्ति । ते स्पेसएक्स् इत्यनेन डिजाइनं कृतानि नूतनानि एक्स्ट्रावेहिकुलर एक्टिविटी सूट् धारयिष्यन्ति।
अन्तरिक्षपदयात्रायाः अतिरिक्तं चन्द्रस्य, मंगलस्य, गहनस्य अन्तरिक्ष-अन्वेषण-मिशनस्य च कृते आवश्यकानां भविष्यस्य अन्तरिक्ष-सञ्चार-प्रणालीनां कृते बहुमूल्यं दत्तांशं प्रदातुं चालकदलः अन्तरिक्षयानस्य स्टारलिङ्क् उपग्रहाणां च मध्ये संचारस्य परीक्षणं करिष्यति |. तेषां योजना अस्ति यत् ते ३६ वैज्ञानिकप्रयोगाः अपि कर्तुं योजनां कुर्वन्ति, यत्र नेत्रान्तर्गतदाबस्य, नेत्रस्य आकारस्य च परिवर्तनस्य निरीक्षणार्थं स्मार्ट-संपर्क-चक्षुषः परीक्षणं भवति
नूतनानां लक्ष्याणां अनुसरणं कुर्वन्तु
एजेन्स फ्रान्स्-प्रेस् इत्यस्य १० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः चत्वारि चालकदलस्य सदस्याः मंगलवासरे स्वस्य महत्त्वाकांक्षीयात्राम् आरब्धवन्तः। एषा निजी-अन्तरिक्षयात्रा अस्ति, व्यावसायिक-अन्तरिक्ष-अन्वेषणस्य अपि नूतनं मञ्चं चिह्नयति ।
अस्य पञ्चदिवसीयस्य पोलारिस् डॉन् मिशनस्य कप्तानः अमेरिकनः अरबपतिः जेरेड् आइजैक्मैन् अस्ति । सः स्पेसएक्स् इत्यनेन सह बहुवर्षेभ्यः कार्यं कुर्वन् अस्ति । चालकदलेषु मिशनस्य विमानचालकः अमेरिकीवायुसेनायाः पूर्वविमानचालकः स्कॉट् पोटीट् अपि आसीत्, यः आइजैक्मैन् इत्यनेन परिचितः आसीत् । अन्तरिक्षं गन्तुं प्रथमाः स्पेसएक्स्-कर्मचारिणः सारा गिलिस्, अन्ना मेनन् च जहाजे आसन् । तौ च भूमौ परमयात्रिकौ स्त्रियः ।
आइजैकमैन् गतमासे एकस्मिन् संवाददातासम्मेलने अवदत् यत् विकिरणस्य सूक्ष्मउल्कापिण्डस्य च दृष्ट्या अन्तरिक्षे वातावरणं सर्वथा भिन्नम् अस्ति, यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् द्विगुणं उच्चम् अस्ति मानवशरीरस्य अन्तरिक्षयानस्य च प्रभावस्य आँकडानां संग्रहणं अस्य यात्रायाः लक्ष्यम् अस्ति ।
स्पेसएक्स्-प्रमुखः एलोन् मस्क् इत्यनेन बोधितं यत् अस्मिन् अभियाने अन्तरिक्षयानं "दशसहस्राणि उपग्रहैः, अन्तरिक्षमलिनैः च सह उच्च-उच्च-कक्षाभिः बहुवारं गमिष्यति, अस्माकं गणनासु वयं त्रुटिं कर्तुं न शक्नुमः" इति
एतत् मिशनं कम्पनीयाः प्रथमानां भविष्यस्य श्वेतवर्णीयानाम् अन्तरिक्षसूटानां परीक्षणं करिष्यति। ड्रैगन-अन्तरिक्षयानं विसंपीडन-कक्षेण सुसज्जितं नास्ति, एकदा हैच् उद्घाटितं जातं चेत् सर्वे चालकदलस्य सदस्याः वास्तविक-शून्यतायाः सम्मुखीभवन्ति । ते नूतनानां अन्तरिक्षसूट्-परीक्षणार्थं युक्तिं करिष्यन्ति ये अत्यन्तं तापमानं सहितुं शक्नुवन्ति, कॅमेरा-युक्ताः च सन्ति ।
"इदं नृत्यं इव दृश्यते" इति आइजैक्मैन् व्याख्यातवान् "मम विचारेण एकस्मिन् दिने बहवः जनाः वा बहु परिवाराः स्पेसएक्स् स्पेस सूट् धारयित्वा चन्द्रपृष्ठे कूर्दितुं शक्नुवन्ति। एतान् सूट् परीक्षितुं शक्नुवन् गौरवम् ."
साहसिकस्य चत्वारः सदस्याः वर्षद्वयाधिकं यावत् गहनप्रशिक्षणं कृतवन्तः सन्ति: इक्वाडोरदेशे अनुकरणकक्षेषु अथवा अपकेन्द्रेषु परीक्षणं, पैराशूटिङ्गं वा जीवितस्य प्रशिक्षणं...
एकस्याः वित्तीयकम्पन्योः प्रमुखत्वेन आइजैक्मैन् अन्तरिक्ष अन्वेषणं बहु रोचयति । सः मन्यते यत् प्रौद्योगिक्याः अनुसन्धानं विकासं च त्वरितुं निजीनिवेशः महत्त्वपूर्णः अस्ति, यत् अपि तस्य स्पेसएक्स् इत्यनेन सह साझां लक्ष्यम् अस्ति: मनुष्यान् बहुग्रहजातिं कर्तुं।
पोलारिस् डॉन् वर्षद्वयात् पूर्वं घोषितस्य पोलारिस् कार्यक्रमस्य आरम्भं करोति, यत्र कुलम् त्रीणि मिशनानि सन्ति । द्वितीयस्य समानस्य मिशनस्य अनन्तरं तृतीयं चन्द्रस्य मंगलस्य च यात्रायै वर्तमानकाले विकासशीलस्य "स्टारशिप्" इत्यस्य उपयोगेन मानवयुक्तं विमानं भविष्यति । (लु लोङ्गजुन् याङ्ग ज़िन्पेङ्ग इत्यनेन संकलितम्)
स्रोतः सन्दर्भवार्ता
प्रतिवेदन/प्रतिक्रिया