समाचारं

चाओयाङ्गस्य "द्वयोः जिल्हयोः" दत्तांशकोशे १,१०८ नूतनाः परियोजनाः योजिताः ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ तमे दिनाङ्के २०२४ तमे वर्षे सेवाव्यापारमेलायां चाओयाङ्गमण्डले "द्वौ जिल्हौ" निर्माणस्य चतुर्थवर्षस्य परिणामेषु पत्रकारसम्मेलनं कृतम् बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता ज्ञातवान् यत् २०२० तमे वर्षे बीजिंग-नगरस्य "द्वयोः जिल्हयोः" निर्माणस्य आरम्भात् अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत्, चाओयाङ्ग-मण्डलस्य "द्वयोः जिल्हयोः" १,१०८ नवीनाः परियोजनाः, १४३ नवीनाः विदेशीयनिवेशिताः परियोजनाः च... पुस्तकालयः, उभौ नगरे प्रथमस्थाने। अधुना चाओयाङ्ग-मण्डले १८०० तः अधिकाः वित्तीयसंस्थाः सन्ति, येषु प्रायः ४०० विदेशीय-वित्तपोषिताः (संयुक्त-उद्यम) संस्थाः सन्ति, येषु नगरस्य कुलस्य द्वितीयतृतीयाधिकाः भागाः सन्ति
विशेषताक्षेत्रेषु ७१ नवीनप्रकरणाः निर्मिताः
अधुना यावत् चाओयाङ्ग-मण्डलेन वित्तीयसेवाः, व्यापारसेवाः, चिकित्सास्वास्थ्यं, डिजिटल-अर्थव्यवस्थायाः कृते अन्तर्राष्ट्रीयनियमानां निर्माणं च सहितं १४ क्षेत्रेषु ५५ नवीननीतयः कार्यान्विताः सन्ति, यस्य कार्यान्वयनस्य दरः ६२.५% अस्ति लक्षणक्षेत्राणां परितः पञ्चसु बैचेषु कुलम् ७१ नवीनप्रकरणाः निर्मिताः, येषु १० प्रतिकृतयः राष्ट्रव्यापीरूपेण प्रचारिताः च सन्ति, ये संख्यायां नगरे प्रथमस्थानं प्राप्तवन्तः अगस्तमासस्य अन्ते चाओयाङ्ग-मण्डलस्य "द्वयोः मण्डलयोः" १,१०८ नवीनाः परियोजनाः आँकडाकोषे योजिताः, १४३ नूतनाः विदेशीय-निवेशिताः परियोजनाः च दत्तांशकोशे योजिताः, ये द्वौ अपि नगरे प्रथमस्थानं प्राप्तवन्तौ
चाओयाङ्ग-जिल्ला-वाणिज्य-ब्यूरो-संस्थायाः उपनिदेशकः ली-किओङ्ग-महोदयः अवदत् यत् चाओयाङ्ग-मण्डलं उद्यमानाम् विषये स्वस्य शोध-प्रयत्नाः वर्धयिष्यति, चाओयाङ्ग-नगरे प्रासंगिकनीतीनां प्रायोगिकरूपेण प्रयतते च। तस्मिन् एव काले वयं विदेशीयनिवेशप्रवर्धनं सुदृढं करिष्यामः, "द्वयोः क्षेत्रयोः" नीतेः व्याख्यां प्रचारं च निरन्तरं करिष्यामः, तथा च बिन्दु- परियोजनानां कृते to-point निवेशप्रवर्धनम्।
तदतिरिक्तं, चाओयाङ्गमण्डलं मुक्तव्यापारसमूहानां निर्माणं प्रवर्धयति, मुक्तव्यापारक्षेत्रस्य आँकडानिर्यातनकारात्मकसूचीनां द्वितीयसमूहस्य संकलनं करिष्यति, तथा च वित्तीयउद्योगे निधिः पुनर्बीमा इत्यादिषु चयनितउपविभागेषु उद्यमसंशोधनं सूचीनिर्माणं च करिष्यति। zhongguancun chaoyang park ब्राण्ड् सुदृढं कुर्वन्तु, बीजिंगस्य निर्माणं अन्तर्राष्ट्रीयविज्ञानप्रौद्योगिकी नवीनताकेन्द्ररूपेण वैश्विकडिजिटल अर्थव्यवस्थायाः बेन्चमार्कनगररूपेण च प्रवर्धयितुं केन्द्रीकृत्य, बीजिंग-हाङ्गकाङ्ग-अन्तर्जालस्य 3.0 औद्योगिककेन्द्रस्य स्थापनां त्वरितुं च।
उच्चगुणवत्तायुक्तं वित्तीयविकासप्रदर्शनक्षेत्रं निर्मायताम्
रिपोर्ट्-अनुसारं चाओयाङ्ग-मण्डलं अन्तर्राष्ट्रीयपूञ्जी-अन्तर्क्रिया-केन्द्रस्य निर्माणार्थं "राजधानीयाः मुख्य-अन्तर्राष्ट्रीय-वित्तीय-समागम-क्षेत्रस्य", "अन्तर्राष्ट्रीय-बीमा + पुनर्बीमा-केन्द्रस्य" तथा "अन्तर्राष्ट्रीय-उद्यम-पुञ्ज-सङ्ग्रह-क्षेत्रस्य" विकास-स्थापनस्य आधारेण आधारितम् अस्ति हालवर्षेषु देशस्य "प्रथम-बैच" तथा "प्रथम"-परियोजनानां बहवः चाओयाङ्ग-मण्डले अवतरन्ति, यत्र चीन-जीवन-बीमा-संपत्ति-प्रबन्धन-कम्पनी, लिमिटेड्, देशस्य प्रथमा वैकल्पिक-निवेश-बीमा-संपत्ति-प्रबन्धन-कम्पनी, citic फाइनेंशियल-होल्डिङ्ग्स् च सन्ति , देशस्य प्रथमः वित्तीयधारककम्पनीनां समूहः ।
भुगतानसेवानां प्रचारं अनुकूलनं च निरन्तरं कर्तुं चाओयाङ्गमण्डलेन मण्डले ५,००० तः अधिकेषु प्रमुखनगरपालिकाव्यापारिषु वाइल्डकार्डपीओएसयन्त्राणि स्थापितानि, यत्र मोबाईलभुगतानस्य, नकदस्वीकारस्य च पूर्णकवरेजं भवति तदतिरिक्तं चाओयाङ्ग-मण्डलेन कानूनी-डिजिटल-मुद्रा-पायलट्-क्षेत्रस्य निर्माणं अपि प्रवर्धितम् अस्ति तथा च विदेश-वित्तपोषित-वाहन-वित्त-उद्योगे नगरस्य प्रथमं डिजिटल-आरएमबी-कार-ऋण-पुनर्भुक्ति-पायलटं कार्यान्वितम् अस्ति
चाओयाङ्गजिल्लावित्तीयकार्यकेन्द्रस्य निदेशकः हौ पेन्घाओ इत्यनेन उक्तं यत् अग्रिमे चरणे चाओयाङ्गमण्डलं वित्तीयविकासमार्गस्य अनुकूलनं निरन्तरं करिष्यति तथा च उच्चगुणवत्तायुक्तं वित्तीयविकासप्रदर्शनक्षेत्रं निर्मास्यति। तस्मिन् एव काले वयं वित्तीय-उद्घाटनं नवीनतां च प्रवर्तयिष्यामः, उच्चस्तरीयं वित्तीय-उद्घाटन-सीमाक्षेत्रं निर्मास्यामः, मध्यपूर्वे सार्वभौम-धन-निधिभिः सह सक्रियरूपेण सम्बद्धाः भविष्यामः, अन्तर्राष्ट्रीय-सार्वभौम-धन-कोषस्य निर्माणस्य अन्वेषणं च करिष्यामः | पोताश्रय। तदतिरिक्तं "वित्तीय +" सशक्तिकरणरणनीतिं निरन्तरं कार्यान्वितं करिष्यति तथा च वास्तविक अर्थव्यवस्थायाः वित्तीयसेवानां कृते एकं मानदण्डक्षेत्रं निर्मास्यति।
cbd अन्तर्राष्ट्रीयवित्तीयसमागमक्षेत्रस्य निर्माणं त्वरितम्
“द्वयोः जिल्हयोः” निर्माणात् आरभ्य बीजिंग-सीबीडी-संस्थायाः विकासपरिणामानां श्रृङ्खला प्राप्ता अस्ति । अस्मिन् क्षेत्रे प्रायः २२५,००० व्यापारिकसंस्थाः सन्ति, येषु नगरस्य प्रायः १०% भागः अस्ति । अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं विदेशीयनिवेशितानां उद्यमानाम् करराजस्वं ३२.३५ अरब युआन् प्राप्तम्, यत् वर्षे वर्षे ३.१% वृद्धिः अभवत् । नगरस्य "द्वयोः जिल्हयोः" प्रमुख उद्यानानां (समूहानां) विकासाय सुधाराय च विशेषकार्याणां मूल्याङ्कने विकासस्य गुणवत्ता, उद्घाटनजीवनशक्तिः च समाविष्टाः ११ सूचकाः प्रथमस्थानं प्राप्तवन्तः बीजिंग-सीबीडी-संस्थायाः वित्तीय-कानूनी-संसाधनानाम् अपि उच्च-सान्द्रता अस्ति । अस्मिन् क्षेत्रे १,००० तः अधिकाः विधिसंस्थाः समागताः सन्ति, येषु नगरस्य प्रायः ३०% भागः अस्ति ।
उद्यमानाम् उत्तमविकासाय सहायतां कर्तुं बीजिंग-सीबीडी उद्यमसम्बद्धानां एकीकरणसेवानां सम्पूर्णप्रक्रियायाः अनुकूलनं करोति तथा च उद्यमसेवामञ्चानां श्रृङ्खलां निर्माति सीमापार-दत्तांशसेवासु सुदृढीकरणं, निगमसेवास्तरं च सुधारयितुम्। २०२३ तमे वर्षे नगरस्य प्रथमः आँकडा-सीमा-पार-सेवा-विण्डो, बीजिंग-सीबीडी-बहुराष्ट्रीय-उद्यम-आँकडा-सञ्चार-सेवा-केन्द्रस्य स्थापना अभवत्, अस्मिन् वर्षे "बीजिंग-डाटा-सीमा-पार-सेवा-केन्द्रम्" अस्य आधारेण प्रारब्धम्, प्रथमेषु अन्यतमम् अभवत् नगरे चत्वारि स्थलानि सन्ति ।
बीजिंग केन्द्रीयव्यापारजिल्लाप्रबन्धनसमितेः उद्योगप्रवर्धनविभागस्य १ निदेशकः चू ज़ुएफेइ इत्यनेन उक्तं यत् अग्रिमे चरणे बीजिंगसीबीडी वित्तीयसेवाद्वारा वास्तविक अर्थव्यवस्थायाः सेवां कर्तुं स्वस्य क्षमतायां व्यापकरूपेण सुधारं करिष्यति तथा च सीबीडी अन्तर्राष्ट्रीयवित्तीयस्य निर्माणे त्वरिततां करिष्यति समागमक्षेत्रम् । तस्मिन् एव काले वयं क्षेत्रीयव्यापारवातावरणस्य अनुकूलनार्थं आग्रहं कुर्मः, विविधसंसाधनतत्त्वानां सञ्चयं निरन्तरं आकर्षयामः, कानूनीसेवासमूहप्रदर्शनक्षेत्रस्य तीव्रविकासं प्रवर्धयामः, तथा च सङ्घस्य मूलआतिथ्यक्षेत्रस्य निर्माणं अधिकं प्रवर्धयामः बीजिंग अन्तर्राष्ट्रीय वाणिज्यिक मध्यस्थता केन्द्र।
प्रतिवेदन/प्रतिक्रिया