समाचारं

अमेरिकीसैन्येन घोषितम् : सफलतया नष्टम्! हन्!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सीसीटीवी न्यूज सिन्हुआ न्यूज एजेन्सी

अमेरिकी केन्द्रीयकमाण्डेन एकं वक्तव्यं प्रकाशितम् यत् सफलतया नष्टः!

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये १३ सितम्बर् दिनाङ्के अमेरिकीकेन्द्रीयकमाण्डेन एकं वक्तव्यं प्रकाशितं यत् विगत २४ घण्टेषु केन्द्रीयकमाण्डस्य सैनिकाः यमनदेशे हुथीसशस्त्रसेनानां नियन्त्रितक्षेत्रेषु सफलतया कार्याणि कृतवन्तः।त्रयः मानवरहितविमानाः (uav) एकं च सहायकवाहनं नष्टम् अभवत् ।केन्द्रीयकमाण्डेन उक्तं यत् अमेरिकादेशेन निर्धारितं यत् मानवरहितविमानयानानि, नष्टानि वाहनानि च अमेरिकी, गठबन्धनसैनिकानाम्, वाणिज्यिकजहाजानां च कृते स्पष्टं खतरान् जनयन्ति इति

इराक्-देशे "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनस्य चत्वारः नेतारः मारिताः

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अमेरिकी केन्द्रीयकमाण्डेन १३ दिनाङ्के पुष्टिः कृता यत् इराक् मध्ये अमेरिकीसैन्येन इराकस्य सुरक्षाबलेन च २९ अगस्त दिनाङ्के पश्चिमे इराक् मध्ये संयुक्तकार्यक्रमे "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनस्य चत्वारि नेतारः मारिताः।

अमेरिकी केन्द्रीयकमाण्डेन एकस्मिन् वक्तव्ये उक्तं यत्, अस्य अभियानस्य लक्ष्यं "इस्लामिक स्टेट्" इत्यस्य नेतारं कृतम् अस्ति तथा च इराकी नागरिकानां विरुद्धं आक्रमणानां योजनां कर्तुं, संगठितुं, आक्रमणं कर्तुं च "इस्लामिक स्टेट्" इत्यस्य क्षमतां बाधितुं, दुर्बलं कर्तुं च उद्दिश्यते।

अमेरिकी केन्द्रीयकमाण्ड् इत्यनेन पुष्टिः कृता यत् अस्मिन् अभियाने चत्वारः "इस्लामिक स्टेट्"-नेतारः मारिताः, येषु इराक्-देशे तस्य परिचालननिदेशकः अहमद इस्सी, तस्य तकनीकीविभागस्य प्रमुखः अबू अली ट्यूनीसी च सन्ति

अमेरिकी केन्द्रीयकमाण्डस्य अनुसारं उपर्युक्तचतुर्णां जनानां अतिरिक्तं १० "इस्लामिक स्टेट्" उग्रवादिनः मारिताः । सप्त अमेरिकीसैनिकाः घातिताः अभवन् ।

इराकसैन्येन पूर्वं विज्ञप्तौ उक्तं यत् पश्चिमे अन्बारप्रान्तस्य मरुभूमिषु एतत् कार्यवाही अभवत्। इराक-सैन्येन "इस्लामिक-राज्यस्य" महत्त्वपूर्णं नेतारं मारितम् इति दावितं किन्तु तस्य विशिष्टं परिचयं न प्रकाशितम् ।

"इस्लामिक स्टेट्" इत्यनेन २०१४ तमे वर्षे पश्चिमस्य उत्तरस्य च इराकस्य विशालाः क्षेत्राः गृहीताः, तदनन्तरं "इस्लामिक स्टेट्" इत्यनेन सह युद्धं कर्तुं अमेरिकी-नेतृत्वेन अन्तर्राष्ट्रीयगठबन्धनेन इराक्-देशे स्वसैनिकाः वर्धिताः मुख्ययुद्धमिशनस्य समाप्तेः अनन्तरं २०२१ तमस्य वर्षस्य डिसेम्बर्-मासे अमेरिका-देशः इराक्-देशात् युद्धसैनिकाः निष्कासितवान्, अतः इराक्-देशाय सैन्यसल्लाहकाराः प्रशिक्षणं च प्रदातुं प्रायः २५०० कर्मचारिणः अवशिष्टाः