समाचारं

(china's new look) "चीनसेवा" क्रमेण विश्वस्य कृते नूतनः अवसरः भवति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १४ दिनाङ्कः : "चीनसेवा" क्रमेण विश्वस्य कृते नूतनः अवसरः भवति
चीन समाचारसेवायाः संवाददाता पाङ्ग वुजी
"चीनीसेवा" या पूर्वं "मेड इन चाइना", "वर्ल्ड फैक्ट्री" इत्यादीनां शीर्षकाणां पृष्ठतः निगूढः आसीत्, सा नूतनस्वतन्त्रव्यापारपत्ररूपेण वर्धमाना अस्ति २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला-प्रसारणं अवलोकन-विण्डोरूपेण गृहीत्वा, मेले-दशम-सत्रात् आरभ्य अधिकाधिकाः वैश्विक-निवेशकाः चीन-देशे विकासस्य नूतन-अवसररूपेण सेवां मन्यन्ते
कतिपयदिनानि पूर्वं फ्रांसदेशस्य औद्योगिकविशालकायः श्नाइडर इलेक्ट्रिक् इत्यनेन सेवाव्यापारमेलायां घोषितं यत् सः स्वस्य सप्तमं चीनकेन्द्रं स्थापितवान् - सेवाव्यापारचीनकेन्द्रं, यत् औद्योगिकस्वचालनस्य, ऊर्जाप्रबन्धनस्य, अन्यव्यापाराणां च समानान्तरेण चालयिष्यति। अष्टवर्षेभ्यः क्रमशः सेवाव्यापारमेलायां भागं गृहीतवान् टेस्ला न केवलं साइबरक्रॉस् क्रॉस्-कण्ट्री टूरर् इत्यादीनि भौतिकप्रदर्शनानि, द्वितीयपीढीयाः मानवरूपी रोबोट् च प्रस्तुतवान्, अपितु दूरस्थनिदानप्रौद्योगिक्याः मूलरूपेण स्वस्य प्रत्यक्षसेवाप्रणालीं अपि प्रकाशितवान् .
१२ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला बीजिंग-नगरे उद्घाटितम् । २०२४ तमे वर्षे सेवाव्यापारमेलायां प्रदर्शनक्रियाकलापाः व्यापकप्रदर्शनानि विशेषप्रदर्शनानि च सन्ति । व्यापकप्रदर्शनी राष्ट्रियसम्मेलनकेन्द्रे स्थिता अस्ति, यत्र उपलब्धिप्रदर्शनानि, राष्ट्रियप्रदर्शनानि, प्रान्तीयानि, स्वायत्तं च नगरपालिकाप्रदर्शनानि, हाङ्गकाङ्ग, मकाओ तथा ताइवानप्रदर्शनानि, विषयक्षेत्राणि च सन्ति, यत्र सेवाविकासे नवीनसाधनानां नूतनानां प्रवृत्तीनां च प्रदर्शनं प्रति केन्द्रितम् अस्ति व्यापार। चित्रे राष्ट्रियसम्मेलनकेन्द्रे उपलब्धिप्रदर्शनीं गच्छन्तः आगन्तुकाः दृश्यन्ते । चीनसमाचारसेवायाः संवाददाता झाओ वेन्यु इत्यस्य चित्रम्
बहुराष्ट्रीयकम्पनयः चीनदेशे "सेवापत्तेः" क्रीडनस्य महत्त्वं किमर्थं ददति?
प्रथमं, यथा यथा तस्य स्केलः कूर्दति तथा तथा "चीनसेवाः" नूतनानां निवेशावकाशानां निर्माणं निरन्तरं कुर्वन्ति ।
सम्प्रति चीनदेशः आर्थिकपरिवर्तनस्य औद्योगिक उन्नयनस्य च महत्त्वपूर्णपदे अस्ति । अन्तर्राष्ट्रीय-अनुभवः दर्शयति यत् यथा यथा उद्योगः मध्य-उच्च-अन्त-स्तरं प्रति गच्छति तथा तथा औद्योगिक-शृङ्खलायाः मूल्य-वितरणं अपि निर्माण-लिङ्कात् सेवा-लिङ्कं प्रति स्थानान्तरं करिष्यति |. यूनाइटेड् किङ्ग्डम्, अमेरिका इत्यादिषु अधिकांशविकसितदेशेषु नवीनतायाः उच्चवृद्धिमूल्येन च लक्षणीयायाः सेवा-उन्मुख-अर्थव्यवस्थायां परिवर्तनस्य प्रक्रियायाः अनुभवः अभवत् एप्पल्, आईबीएम इत्यादीनां बहवः बहुराष्ट्रीयकम्पनीनां राजस्वस्रोताः अपि पूर्वं मुख्यतया हार्डवेयरविक्रयणस्य उपरि अवलम्बनात् डिजाइन, परामर्शः, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां सेवानां कृते स्थानान्तरिताः सन्ति
एतस्याः पृष्ठभूमितः अनेकाः कम्पनयः चीनदेशे निवेशस्य ध्यानं अनुसन्धानविकासं, विक्रयपश्चात्, परामर्शं च अन्येषु सम्बद्धेषु सेवाक्षेत्रेषु स्थानान्तरितवन्तः अन्तिमेषु वर्षेषु सीमेन्स, सैनोफी, फिलिप्स् इत्यादीनां बहुराष्ट्रीयकम्पनयः चीनदेशे अनुसंधानविकासकेन्द्राणि सेवामूलानि च स्थापयितुं त्वरितम् अभवन् । अनेकाः कम्पनयः सम्पूर्णस्य उत्पादजीवनचक्रस्य सेवां प्रदातुं स्वव्यापारस्य विस्तारं कृतवन्तः तथा च एतत् कम्पनीयाः कृते नूतनं विकासबिन्दुरूपेण मन्यन्ते ।
तदनुरूपं चीनस्य सेवाव्यापारस्य परिमाणं कूर्दितम् अस्ति । आधिकारिकदत्तांशैः ज्ञायते यत् चीनदेशस्य सेवाव्यापारः २०२३ तमे वर्षे ९३३.१ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् सुधारस्य आरम्भे, उद्घाटनस्य च आरम्भे २३३ गुणा अस्ति चीनस्य सेवानिर्यातः सेवाआयातश्च विश्वस्य कुलस्य क्रमशः ४.८%, ७.५% च भवति, यत् विश्वव्यापारसङ्गठने प्रवेशस्य आरम्भे २.२%, २.६% च आसीत्
केपीएमजी एशिया-प्रशान्त-चीन-सङ्घस्य अध्यक्षः ताओ कुआङ्गचुन् इत्यनेन उक्तं यत् चीनस्य सेवाव्यापारस्य विकासः विशेषतः सेवा-आयातस्य विस्तारः न केवलं देशेभ्यः सेवानिर्यातस्य विस्तारार्थं विशालाः विपण्य-अवकाशान् प्रदाति, अपितु वैश्विक-आर्थिक-पुनरुत्थानाय अपि दृढं गतिं प्रदाति |.
१२ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला बीजिंग-नगरे उद्घाटितम् । "वैश्विकसेवाः, परस्परसाझेदारी" इति विषये अस्मिन् वर्षे सेवाव्यापारमेला बीजिंगराष्ट्रीयसम्मेलनकेन्द्रे, शौगाङ्ग उद्याने च आयोजितः चित्रे प्रदर्शकाः न्यूनतम-आक्रामक-शल्य-रोबोट्-विषये संवादं कुर्वन्तः दृश्यन्ते । चीन समाचारसेवायाः संवाददाता झाङ्ग क्षियाङ्गी इत्यस्य चित्रम्
द्वितीयं, द्विपक्षीयं परस्परं प्रचारः, "चीनसेवाः" नवीनतां औद्योगिक उन्नयनं च प्रवर्धयति ।
एकतः प्रौद्योगिकी-नवीनीकरणेन औद्योगिक-उन्नयनेन च चीनीय-विपण्ये सेवा-उद्योगे माङ्गल्याः कृते नूतनं स्थानं उद्घाटितम् अस्ति अपरतः सेवा-उद्योगेन औद्योगिक-परिवर्तनं, बृहत्-आँकडा-आदि-नवीन-पीढी-सूचना-प्रौद्योगिकीनां माध्यमेन उन्नयनं च प्रवर्धितम् अस्ति , क्लाउड् कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिङ्ग्स् च ।
क्वालकॉमस्य वैश्विकवरिष्ठ उपाध्यक्षः कियान कुन् अद्यैव प्रकटितवान् यत् क्वालकॉमः चीनीयसञ्चालकैः अन्यैः प्रौद्योगिकीसाझेदारैः सह 5जी एनएसए तथा एसए इत्येतयोः व्यावसायिकनियोजनं प्रवर्धयितुं तथा च अनेकानां प्रमुखप्रौद्योगिकीनां व्यावसायिकप्रयोगं प्रवर्धयितुं कार्यं कुर्वन् अस्ति। अस्मिन् वर्षे एप्रिलमासे क्वालकॉम्, शङ्घाई यूनिकॉम च 5g एडवांस्ड उच्च- निम्न-आवृत्ति-सहकारि-सङ्गत-संजालीकरणं सम्पन्नवन्तौ । श्नाइडर इलेक्ट्रिक् व्यावसायिकभवनानां कृते महत्त्वपूर्ण ऊर्जासंरक्षणं कार्बननिवृत्तिं च प्राप्तुं एआइ एल्गोरिदम्, क्लाउड् प्लेटफॉर्म इत्यादीनां सेवानां उपयोगं करोति ।
आँकडा दर्शयति यत् २०२३ तमे वर्षे चीनस्य ज्ञान-प्रधान-सेवाव्यापारः कुलसेवाव्यापारस्य ४१.४% भागं करिष्यति, यस्मिन् ज्ञान-प्रधानसेवानिर्यातस्य अनुपातः ५७.५% यावत् वर्धते
तृतीयम्, नीतयः प्राथमिकताम् अङ्गीकुर्वन्ति, तथा च "चीनसेवानां" बहिः जगति उद्घाटनस्य प्रमाणं निरन्तरं विस्तारं प्राप्नोति ।
१२ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला ("cfit" इति उच्यते) वैश्विकसेवाव्यापार-शिखरसम्मेलनं बीजिंग-नगरस्य राष्ट्रिय-सम्मेलन-केन्द्रे आयोजितम् चित्रे विदेशीयाः अतिथयः सभायाः पूर्वं वार्तालापं कुर्वन्तः दृश्यन्ते । चीन न्यूज सर्विस इत्यस्य संवाददाता जिया तियान्योङ्ग इत्यस्य चित्रम्
अस्मिन् वर्षे सेवाव्यापारमेलास्थले wechat pay इत्यनेन “inbound payment facilitation कृते विशेषसेवामेजः” स्थापितः । “उद्घाटनस्य प्रातःकाले मया अनेकेषां विदेशिनां कृते wechat pay इत्यस्य बन्धनं, उपयोगं च कर्तुं साहाय्यं कृतम्” इति wechat pay इत्यस्य वाइल्डकार्डव्यापारस्य प्रमुखः qin tianxiong इत्यनेन china news service इत्यस्मै उक्तम् गतवर्षस्य जुलैमासात् आरभ्य wechat भुक्तिसेवा द्विवारं उन्नयनं कृतवती अस्ति अधुना विदेशिनः देशे प्रवेशानन्तरं चीनीयबैङ्ककार्डस्य वा बोझिलपरिचयसत्यापनस्य वा आवेदनं विना वीचैट्-भुगतानं बाध्यं कर्तुं शक्नुवन्ति।
आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ५० लक्षं तः अधिकाः आप्रवासिनः मोबाईल-देयताम् उपयुज्यन्ते स्म, यत् वर्षे वर्षे ४ गुणाधिकं वृद्धिः ९ कोटिभ्यः अधिकाः लेनदेनाः अभवन्, यत्र १४ अरब युआन्-अधिकं राशिः आसीत्, उभयम् अपि क वर्षे वर्षे ७ गुणा वृद्धिः ।
नीतीनां प्रचारात् भुक्तिसुविधा भवति । अस्मिन् वर्षे मार्चमासे राज्यपरिषदः सामान्यकार्यालयेन चीनदेशे वृद्धानां, विदेशिनां च अन्येषां समूहानां कृते अधिकाधिकगुणवत्तायुक्ताः, कुशलाः, सुविधाजनकाः च भुक्तिसेवाः प्रदातुं "भुगतानसेवानां अधिकं अनुकूलनं भुक्तिसुविधासुधारस्य च विषये रायाः" जारीकृताः।
सुविधायाः लाभं सीमापारं ई-वाणिज्यव्यापारिणः अपि प्राप्नुवन्ति । अलीबाबा अन्तर्राष्ट्रीयस्थानकस्य स्वामी प्रबन्धकः मा अवदत् यत् अलीबाबा डॉट कॉम पे उद्घाट्य सः क्रेतारं ५,००० अमेरिकीडॉलर् निक्षेपं प्रेषयितुं प्रयत्नः कर्तुं पृष्टवान् ततः परं सः भुक्तिं क्रेडिट् बीमा आदेशेन सह सम्बद्धवान्, तथा च... नकदं प्रत्यक्षतया कम्पनीखाते तस्मिन् एव दिने निष्कासितम् आसीत् समग्रप्रक्रियायां २४ घण्टाभ्यः न्यूनं समयः अभवत् , सः कदापि न चिन्तितवान् यत् विदेशव्यापारात् विदेशीयविनिमयसङ्ग्रहः एतावत् सुलभः भवितुम् अर्हति इति। मार्चमासे एकदा प्रातःकाले सः अन्यं २०,००० अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तवान् । एते केवलं सेवाव्यापारस्य सुविधायाः एकं दर्शनम् एव ।
अस्मिन् वर्षे सेवाव्यापारसम्मेलने चीनदेशः अपि स्वस्य सेवाउद्योगस्य उद्घाटनार्थं अधिकानि उपायानि घोषितवान् । चीनस्य नूतनं व्यापारपत्रं विश्वाय नूतनान् अवसरान् निरन्तरं प्रदास्यति इति जनाः अपेक्षन्ते।
प्रतिवेदन/प्रतिक्रिया