समाचारं

ए-शेयर्स् इत्यनेन पुनःक्रयणेषु, धारणासु च उल्लासः उत्पन्नः, "रक्षात्मक" पुनः क्रयणानां संख्या च वर्धिता

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता वू जिओलु

१० सितम्बर् दिनाङ्के सायं wuxi apptec इत्यनेन वर्षे "रद्दीकरण" पुनर्क्रयणयोजनायाः तृतीयचक्रं प्रारब्धम् । कम्पनीयाः मूल्यस्य भागधारकस्य अधिकारस्य च रक्षणार्थं निवेशकानां विश्वासं वर्धयितुं च कम्पनी पंजीकृतपूञ्ज्याः रद्दीकरणाय न्यूनीकरणाय च ए-शेयरस्य पुनर्क्रयणार्थं स्वस्य १ अरब युआन्-निधिं उपयोक्तुं योजनां करोति

अस्मिन् वर्षे आरम्भात् नीतिसमर्थनेन प्रोत्साहनेन च सूचीकृतकम्पनयः पुनर्क्रयणविषये अधिकं उत्साहिताः अभवन्, गतवर्षस्य समानकालस्य तुलने पुनर्क्रयणयोजनानां संख्या, राशिः च दुगुणा अभवत् कम्पनीयाः प्रमुखाः भागधारकाः, वास्तविकनियन्त्रकाः, निदेशकाः, पर्यवेक्षकाः, वरिष्ठकार्यकारी च सक्रियरूपेण स्वस्य धारणानां वर्धनं कृतवन्तः, तथा च गतवर्षस्य समानकालस्य तुलने वर्धितानां धारणानां योजनाकृतराशिः अपि महतीं वृद्धिं कृतवती पुनर्क्रयणस्य भागधारकवृद्धियोजनानां च राशियाः उपरितनसीमायाः आधारेण गणना कृता, प्रथमाष्टमासेषु घोषिताः पुनःक्रयणस्य भागधारकवृद्धेः योजनाः ए-शेयरेषु १९३.८ अरब-युआन् "जीवन्तजलं" आनेतुं शक्नुवन्ति

बाजारस्य मन्दतायाः सन्दर्भे सूचीबद्धकम्पनीनां पुनर्क्रयणं महत्त्वपूर्णभागधारकाणां धारणावृद्धिः च मार्केट् प्रति संकेतं प्रेषयति यत् शेयरमूल्यं न्यूनमूल्याङ्कितम् अस्ति, यत् न केवलं कम्पनीयाः पूंजीसंरचनायाः अनुकूलनार्थं सहायकं भवति, निवेशकानां प्रतिफलनं वर्धयति, विपण्यं वर्धयति च विश्वासं, परन्तु ए-शेयरेषु अपि उत्साहं आनयति धनं वर्धयितुं स्टॉकमूल्यानि वर्धयितुं महत्त्वपूर्णं साधनं भवति तथा च मार्केटस्य निहितस्थिरतां वर्धयितुं साहाय्यं करोति।

सूचीकृतकम्पनीभिः पुनः क्रयणं वर्धते
पञ्च प्रमुखाः संरचनात्मकाः मुख्यविषयाः प्रकाशिताः सन्ति

कम्पनीमूल्यं निर्वाहयितुम्, निवेशकानां प्रतिफलनार्थं, इक्विटीसंरचनायाः अनुकूलनार्थं च सूचीबद्धकम्पनीनां कृते शेयरपुनर्क्रयणं महत्त्वपूर्णं साधनम् अस्ति । गतवर्षस्य दिसम्बरमासे चीनप्रतिभूतिनियामकआयोगेन पुनर्क्रयणव्यवस्थायाः समावेशीत्वं सुविधां च वर्धयितुं सूचीकृतकम्पनीभिः शेयरपुनर्क्रयणस्य कार्यान्वयनस्य अधिकसुविधायै "सूचीकृतकम्पनीनां कृते शेयरपुनर्क्रयणनियमाः" संशोधिताः निर्गताः च।

आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु कुलम् १,१२७ सूचीकृतकम्पनीभिः १,२०४ नवीनपुनर्क्रयणयोजनानि प्रकटितानि, यत् गतवर्षस्य समानकालात् क्रमशः ८१४ तथा ८८२ वृद्धिः अभवत् ७८.९ अरब युआन् तः १,४६२ युआन् यावत्, गतवर्षस्य समानकालस्य तुलने क्रमशः ४०.९ अरब युआन्, ७५.८ अरब युआन् च वर्धिता; युआन् ।

पुनर्क्रयणस्य संख्यायां परिमाणे च पर्याप्तवृद्धेः अतिरिक्तं अस्मिन् वर्षे आरम्भात् सूचीकृतकम्पनीनां पुनर्क्रयणेषु पञ्च प्रमुखाः संरचनात्मकाः मुख्यविषयाः अपि दर्शिताः सन्ति-

बृहत्-परिमाणेन पुनः क्रयणं बहुधा भवति, येन विपण्यस्य रक्षणं भवति, स्टॉक-मूल्यानि च वर्धन्ते । उपर्युक्तेषु १,२०४ पुनःक्रयणयोजनासु १४ १ अरब युआन् मूल्यस्य बृहत् आदेशाः सन्ति, येषां निवेशकानां विश्वासं वर्धयितुं महत्त्वपूर्णः प्रभावः भवति उदाहरणार्थं, यतः टाइगरमेड् इत्यनेन ७ फरवरी दिनाङ्के १ अरब युआन् पुनर्क्रयणयोजना प्रकटिता, तस्मात् ११ सितम्बरपर्यन्तं स्टॉकमूल्ये २१.९१% वृद्धिः अभवत्, सुन्ग्रो इत्यनेन कर्मचारी स्टॉकस्वामित्वं अथवा इक्विटी प्रोत्साहनं कार्यान्वितुं १ अरब युआन् पुनर्क्रयणं प्रकटितम् , सेप्टेम्बर् ११ दिनाङ्कपर्यन्तं अस्य शेयरमूल्ये २८.३८% वृद्धिः अभवत् ।

निरन्तरं पुनर्क्रयणं निवेशकान् पुरस्कृत्य निरन्तरं ददाति। वर्षे हेबाङ्ग बायोटेक्, डॉसन बायोटेक्, वुक्सी एप्टेक् इत्यादीनां ७२ कम्पनयः पुनर्क्रयणयोजनानां द्वयोः अधिकयोः चरणयोः प्रकटीकरणं कृतवन्तः, निरन्तरं पुनर्क्रयणं च प्राप्तवन्तः तदतिरिक्तं ३८ कम्पनयः क्रमशः त्रयः वर्षाणि यावत् स्वस्य पुनर्क्रयणयोजनानि प्रकटितवन्तः, सामान्यीकृतं पुनर्क्रयणतन्त्रं स्थापितवन्तः ।

बृहत् विपण्यपूञ्जीयुक्ताः कम्पनयः प्रदर्शने अग्रणीः अभवन्, राज्यस्वामित्वयुक्ताः उद्यमाः च पुनःक्रयणसेनायाः सदस्याः अभवन् । बृहत्-पूञ्जीकरणसूचीकृताः कम्पनयः सूचीबद्धाः च राज्यस्वामित्वयुक्ताः उद्यमाः विपण्यां "गिट्टी" तथा "स्थिरीकरणकर्तृणां" भूमिकां निर्वहन्ति, एतेषां कम्पनीनां प्रदर्शनं प्रायः उद्योगस्य प्रवृत्तीनां सम्भावनानां च कृते एकः मानदण्डः भवति stable operations and long-term development , उद्योगस्य विकासप्रवृत्तेः विषये अपि आशावादं दर्शयति। अस्मिन् वर्षे प्रथमाष्टमासेषु शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु सूचीकृतेषु कम्पनीषु येषु पुनः क्रयणयोजनानि प्रकटितानि, तेषु १५ कम्पनीनां विपण्यमूल्यं १०० अरब युआन्, २०४ विपण्यमूल्यं १० अरब युआन् च आसीत्

“रद्दीकरणशैल्याः” पुनर्क्रयणं सामान्यं भवति । "लिखित" पुनर्क्रयणं नगदलाभांशस्य पार्श्वे प्रतिफलस्य साधनरूपेण दृश्यते । नूतनाः "राष्ट्रीयनवलेखाः" सूचीकृतकम्पनीनां मार्गदर्शनं कर्तुं प्रस्तावन्ति यत् ते स्वभागस्य पुनः क्रयणं कुर्वन्तु ततः कानूनानुसारं रद्दं कुर्वन्ति। अस्मिन् वर्षे प्रथमाष्टमासेषु शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः १७० नवीनाः "रद्दीकरण-प्रकारस्य" पुनर्क्रयणयोजनाः प्रकटिताः, यत् गतवर्षस्य समानकालस्य अपेक्षया १३६ अधिकम् अस्ति नियोजितपुनर्क्रयणराशिः १८.९ अरब युआन् तः ३२.४ अरब युआन् यावत् आसीत्, सह the upper and lower limits higher than the previous year. यस्य पुनः क्रयणस्य रद्दीकरणस्य च सीमा २ अर्ब युआन् आसीत् । तदतिरिक्तं बहवः कम्पनयः सन्ति ये प्रारम्भिकपदे एव स्वस्य पुनर्क्रयणयोजनां प्रकटितवन्तः ते पुनःक्रयणस्य उपयोगं सक्रियरूपेण समायोजितवन्तः, पूंजीनिवृत्तिं रद्दीकरणं च कृतवन्तः, येन निवेशकाः अधिकप्रत्यक्षतया तत्क्षणं च प्रत्यागन्तुं शक्नुवन्ति।

"रक्षणशैल्याः" पुनर्क्रयणानां संख्या वर्धिता । "सुरक्षात्मक" पुनर्क्रयणं विपण्यमूल्यप्रबन्धनस्य प्रयोजनार्थं पुनःक्रयणं भवति, यत् सूचीकृतकम्पनीनां स्टॉकमूल्यानां न्यूनमूल्याङ्कनं भवति इति स्पष्टं संकेतं मुञ्चति, तथा च स्टॉकमूल्यानां प्रत्यक्षतमं "संरक्षणं" भवति प्रथमेषु अष्टमासेषु शङ्घाई-शेन्झेन्-शेयर-बजारेषु कुलम् २७४ नूतनानां "संरक्षण-शैल्याः" पुनर्क्रयण-योजनानां प्रकटीकरणं कृतम्, यत् गतवर्षस्य समानकालस्य तुलने २६७ वृद्धिः अभवत् योजनाकृता पुनर्क्रयणराशिः १६.७ अरब युआन् तः ३१.७ अरब युआन् यावत् अभवत् , पूर्ववर्षस्य अपेक्षया उच्चनीचसीमाभिः सह गतवर्षस्य अस्मिन् एव काले तेषां वृद्धिः क्रमशः १५.७ अरब युआन्, २९.६ अरब युआन् च अभवत् ।

महत्त्वपूर्णाः भागधारकाः आत्मविश्वासं प्रसारयितुं स्वस्य धारणाम् वर्धयन्ति
"स्थिरीकरणकं" विपण्यां प्रविष्टं कुर्वन्तु

तदतिरिक्तं प्रमुखभागधारकैः, वास्तविकनियन्त्रकैः, निदेशकैः, पर्यवेक्षकैः अन्यैः महत्त्वपूर्णैः भागधारकैः च धारणानां वृद्धिः कम्पनीयाः भाविदीर्घकालीनविकासे विश्वासं तथा च कम्पनीयाः भविष्यस्य सम्भावनानां विषये आशावादं प्रसारयति, येन "स्थिरीकरणकं" विपण्यां प्रविष्टं भवति

आँकडानुसारं अस्मिन् वर्षे प्रथमाष्टमासेषु शङ्घाई-शेन्झेन्-शेयर-बजारेषु कुलम् ५९५ कम्पनयः स्वस्य प्रमुख-शेयरधारकाणां, वास्तविक-नियन्त्रकाणां, निदेशकानां, पर्यवेक्षकाणां, वरिष्ठ-कार्यकारीणां च वर्धनस्य योजनां प्रकटितवन्तः, यत् ४४७ कम्पनीवर्षस्य वृद्धिः अभवत् -वर्षे वर्षे भागधारकराशिवृद्धेः कुलम् उच्चसीमा 47.6 अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य 34.4 अरब युआन् वृद्धिः अभवत्। तेषु ९ कम्पनीनां धारणसीमा १ अरब युआनतः अधिका अस्ति, १७ कम्पनीनां धारकसीमा ५० कोटि युआनतः अधिका अस्ति, येन मार्केट् प्रति सकारात्मकं संकेतं प्रेषयति यत् ते कम्पनीयाः भविष्यस्य विकासस्य सम्भावनायाः विषये दृढतया आशावादीः सन्ति।

तदतिरिक्तं, महत्त्वपूर्णभागधारकाणां सामान्यतया स्वस्य धारणावर्धनानन्तरं तालाबन्दी अवधिः भवति एकतः, एतस्य महत्त्वं स्टॉकमूल्यस्य स्थिरतायै, अपरतः, एतत् गभीररूपेण हितं बद्धुं अपि सहायकं भवति महत्त्वपूर्णाः भागधारकाः लघुमध्यम-आकारस्य च भागधारकाः, तथा च प्रमुखभागधारकाणां वास्तविकनियन्त्रकाणां च मध्ये सम्बन्धं सुदृढं कुर्वन्ति , निदेशकाः, पर्यवेक्षकाः अन्ये च महत्त्वपूर्णाः भागधारकाः, तेषां उत्साहं सुधारयन्ति, तथा च कम्पनीयाः दीर्घकालीनविकासे सकारात्मकं प्रभावं कुर्वन्ति।

चित्र |

निर्मीयताम्‌ |.झोउ वेनरुई


प्रतिवेदन/प्रतिक्रिया