समाचारं

२०२४ तमे वर्षे वैश्विक औद्योगिक-अन्तर्जाल-सम्मेलनं "स्मार्ट-मस्तिष्कैः" पदार्पणं कृत्वा विविध-रोबोट्-इत्यनेन सह उद्घाट्यते ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सेप्टेम्बर् दिनाङ्के शेन्याङ्ग-नगरे २०२४ तमे वर्षे वैश्विक-औद्योगिक-अन्तर्जाल-सम्मेलनस्य आरम्भः अभवत् । राष्ट्रीय औद्योगिककार्बनमूलदत्तांशकोशः आधिकारिकतया प्रारब्धः अस्ति, यः औद्योगिकक्षेत्रे कार्बनपदचिह्नानां पूर्णप्रक्रियाप्रबन्धने केन्द्रितः भविष्यति तथा च मम देशस्य औद्योगिकहरितपरिवर्तनस्य गतिं त्वरयिष्यति।

01:09

राष्ट्रीय औद्योगिककार्बनमूलदत्तांशकोशः सम्पन्नः अस्ति तथा च ऑनलाइन अस्ति

मम देशस्य औद्योगिकक्षेत्रे ऊर्जायाः उपभोगः देशस्य कुल-उपभोगस्य प्रायः द्वितीयतृतीयभागः भवति, कार्बन-उत्सर्जनस्य च भागः प्रायः ७०% भवति, कार्बन-शिखरस्य, कार्बन-तटस्थतायाः च लक्ष्यं प्राप्तुं एतत् प्रमुखं क्षेत्रं मुख्यं युद्धक्षेत्रं च अस्ति राष्ट्रीय औद्योगिककार्बनमूलदत्तांशकोशः ऊर्जा, उपकरणनिर्माणं, इलेक्ट्रॉनिकसूचना इत्यादीनां विविधानां औद्योगिकवर्गाणां कवरं करोति, तस्य चत्वारि प्रमुखाणि कार्याणि सन्ति: आँकडासङ्ग्रहणं साझेदारी च, आँकडागुणवत्तामूल्यांकनं, आँकडाविकासः, वाणिज्यिकसञ्चालनं च

सम्प्रति सर्वे प्रदेशाः न्यूनकार्बनविकासाय नूतनमार्गान् सक्रियरूपेण अन्वेषयन्ति । लिओनिङ्ग-नगरे चार्जिंग-सुविधा-निरीक्षण-सेवा-मञ्चस्य माध्यमेन प्रान्ते ४६८ चार्जिंग-पाइल-सञ्चालकानां सर्वाणि सूचनानि सारांशतः कृत्वा वास्तविकसमये निगरानीयता, विश्लेषणं, परिनियोजनं च कर्तुं शक्यते

बुद्धिमान् समाधानम् औद्योगिकं अन्तर्जालं न्यून-उच्चतायाः अर्थव्यवस्थां सशक्तं करोति

01:47

१२ सेप्टेम्बर् दिनाङ्के शेन्याङ्ग-नगरे २०२४ तमे वर्षे वैश्विक-औद्योगिक-अन्तर्जाल-सम्मेलनस्य आरम्भः अभवत् । अस्मिन् औद्योगिक-अन्तर्जाल-सम्मेलने न्यून-उच्चतायाः अर्थव्यवस्था नूतना मुख्यविषया अभवत् । न्यून-उच्चता-विमानादि-उत्पादानाम् सामान्य-प्रदर्शनात् भिन्नं, यत् घटनास्थले संवाददातारः दृष्टवन्तः तत् अधिकं बुद्धिमान् समाधानं, सशक्तिकरण-समाधानं च आसीत्

यथा मार्गे चालितानां कारानाम् यातायातनियमानाम् अनुपालनस्य आवश्यकता भवति तथा न्यून-उच्चतायां उड्डयनस्य कृते अपि विमानस्य आदर्शसूचनायाः परिचयः, वायुमार्गे उड्डयनमार्गस्य योजना च आवश्यकी भवति अस्माकं सम्मुखे स्थितेन कम्पनीना 5g-a प्रौद्योगिकी प्रवर्तते, मूल 5g संचारणे रडार-संवेदन-कार्यं च योजितं यत् न्यून-उच्चतायां सटीकं यातायात-प्रबन्धनं प्राप्तुं शक्यते |.

इदानीं यदा अस्माकं मार्गः अस्ति तदा वयं कथं विमानयानं उत्तमरीत्या चालयितुं शक्नुमः ? पूर्वं औद्योगिकनिम्न-उच्चता-विमानानां संचालनाय मनुष्याणां आवश्यकता आसीत् अद्यत्वे औद्योगिक-निम्न-उच्चता-विमानेषु स्वचालित-उड्डयन-अवरोहण, स्वचालित-उड्डयन-मार्ग-नियोजनम्, स्वचालित-चार्जिंग्, ए.आइ.

एकस्मिन् बूथे एकः संवाददाता दृष्टवान् यत् दर्जनशः किलोमीटर् दूरे औद्योगिकं न्यून-उच्चतायाः विमानं प्रक्षेपणं कृत्वा बुद्धिमान् निरीक्षणं कुर्वन्तः कर्मचारीः दृष्टवान् । कर्मचारिणः अवदन् यत् तेषां औद्योगिकनिम्न-उच्चता-विमानस्य उपयोगः प्रथमवारं डिजिटल-युग्मानां 3d-दृश्ये अभवत्, उड्डयनकाले प्राप्ताः असामान्य-स्थितयः एआइ-प्रौद्योगिक्याः माध्यमेन वास्तविकसमये कर्मचारिभ्यः प्रेषयितुं शक्यन्ते, तस्य च व्यापकरूपेण उपयोगः कर्तुं शक्यते नगरेषु विद्युत्शक्तिः रसायनोद्योगाः च उद्याने निरीक्षणकार्यं कुर्वन्ति ।

विविधाः रोबोट् "बुद्धिमस्तकैः" सह दृश्यन्ते ।

02:20

औद्योगिकबुद्धेः विकासे औद्योगिकरोबोट् पूर्वमेव अनिवार्यं नवीनं उत्पादं भवति । प्रदर्शनीस्थले संवाददातृभिः ज्ञातं यत् अद्यतनस्य औद्योगिकरोबोट् सामान्यतया "स्मार्टमस्तिष्कैः" सुसज्जिताः सन्ति बृहत् एआइ मॉडल्-समर्थनेन ते स्वतन्त्रतया शिक्षितुं, चिन्तयितुं, निर्णयं कर्तुं, प्रक्रियां कर्तुं च शक्नुवन्ति, येन औद्योगिक-उत्पादने अधिका सहायता भवति

घटनास्थले एषा विशेषा आरा-प्रहेलिका संवाददातृणां ध्यानं आकर्षितवती । एतत् निष्पद्यते यत् यावत् भवन्तः तस्मिन् इच्छितं प्रतिमानं आकर्षयन्ति तावत् भवतः पार्श्वे स्थितः रोबोट् तत् अवगत्य तदनुसारं स्थापयितुं शक्नोति ।

कर्मचारी पत्रकारैः उक्तवान् यत् अयं रोबोट् स्वरस्य पाठस्य च माध्यमेन अपि अन्तरक्रियां कर्तुं शक्नोति, तथा च स्वायत्तरूपेण लघु टङ्गमफलके शतशः प्रतिमानाः बुद्धिमान् स्थापनं सम्पन्नं कर्तुं शक्नोति। यदि रोबोट् औद्योगिकपरिदृश्ये स्थापितः भवति तर्हि सः स्वायत्तरूपेण विघटनं कृत्वा परितः वातावरणं संवेदयित्वा जटिलकार्यं कर्तुं शक्नोति ।

घटनास्थले संवाददाता एतादृशं सफाई-रोबोट् अपि दृष्टवान् यः स्वतन्त्रतया निर्धारयितुं शक्नोति यत् सः कदा कारखाने स्वच्छतायै उपयुक्तः अस्ति तथा च कार्यशालायां अन्यैः औद्योगिक-रोबोट्-इत्यनेन सह बुद्धिमान् उत्पादन-रेखाभिः सह स्वायत्ततया सहकार्यं कर्तुं शक्नोति यदि अन्ये रोबोट्-इत्येतत् कार्यं कुर्वन्तः पश्यति तथा च स्थलं व्यस्तं भवति तर्हि प्रथमं जलं परिवर्त्य चार्जं च करिष्यति, ततः अन्ये उपकरणानि निष्क्रियतां गच्छन्ति चेत् स्वच्छतामार्गान् कार्याणि च स्वतन्त्रतया आरभेत, योजनां च करिष्यति रोबोट्-इत्यस्य अधिकसंवेदनक्षमतां भवितुं दत्तुं औद्योगिकरोबोट्-विकासस्य वर्तमानं केन्द्रबिन्दुः अस्ति । मानवस्य श्रवणशक्तिः, दृष्टिः, गन्धः, स्पर्शः, रसः, मानवमस्तिष्कस्य संज्ञानात्मककार्यं च अनुकरणं कृत्वा शीतलयन्त्रेषु जगतः बोधः, जगत् अवगन्तुं, निर्णयं कर्तुं च क्षमता भवति

अस्माकं पुरतः स्थितः रोबोट्-कुक्कुरः पूर्वनिरीक्षण-रोबोट्-इत्यस्मात् अधिकं संवेदनशीलः अस्ति, सः श्रुतान् असामान्य-ध्वनयः चित्रेषु परिवर्तयितुं शक्नोति ।

पत्रकार अनुभव : अनुकूलित उत्पादों के दूरस्थ संचालन

वयं अधिकाधिकं नवीनप्रौद्योगिकीनां उद्भवं पश्यामः, यथा कृत्रिमबुद्धिः, बृहत्प्रतिमानं च, ये औद्योगिकनिर्माणस्य प्रतिरूपे परिवर्तनं त्वरयन्ति। अस्माकं संवाददाता अपि स्थले एव स्मार्ट-निर्माणस्य जादूम् अनुभवति स्म ।

01:48

अस्माकं सम्मुखे विद्यमानाः आँकडा: ४०० किलोमीटर् दूरे स्थिताः डालियान्-नगरात् आगच्छन्ति, कम्पनी-संस्थायाः सर्वाणि औद्योगिक-उपकरणं डिजिटल-युग्म-प्रौद्योगिक्याः माध्यमेन प्रदर्शनीस्थले पुनः स्थापितानि। न केवलं दूरस्थं अनुकूलन-आदेशाः अपि स्थले एव स्थापयितुं शक्यन्ते ।

कतिपयनिमेषेभ्यः अनन्तरं संवाददात्रेण अनुकूलितं उत्तमं मुद्रां डालियान्-कारखाने सम्पन्नम् । प्रदर्शन्यां संवाददातृभिः आविष्कृतं यत् डिजिटल-प्रौद्योगिकी न केवलं विनिर्माण-उद्योगं अधिकं लचीलं करोति, अपितु पारम्परिक-धातु-उद्योगे अपि नूतनानि परिवर्तनानि भवन्ति |. अत्र एकः बूथः 5g-प्रौद्योगिक्याः उपयोगेन १०० किलोमीटर्-अधिकं दूरं खनन-रोबोट्-सञ्चालनं कर्तुं शक्नोति, तथा च एषा कम्पनी औद्योगिक-बृहत्-माडल-दत्तांश-प्रौद्योगिक्याः उपयोगेन कारखानस्य सुरक्षा-स्तरस्य महतीं सुधारं कर्तुं शक्नोति

वैश्विक औद्योगिक अन्तर्जालसम्मेलने यत् संवाददातारः सर्वाधिकं गभीरं अनुभवन्ति स्म तत् नूतनानां प्रौद्योगिकीनां एकीकरणम् आसीत् अत्र 5g तथा 5g-a प्रौद्योगिकी उद्योगाय विश्वसनीयसूचनाजालं धारणाक्षमता च प्रदाति, तथा च एआइ प्रौद्योगिकी उद्योगाय स्मार्टमस्तिष्कं नूतनसामग्री च प्रदाति दृढास्थियुक्तः उद्योगः । एतेषां नूतनानां प्रौद्योगिकीनां एकीकरणेन न्यून-उच्चता-विमानं, डिजिटल-युग्म-कारखानानि, रोबोट्-निर्माणम् इत्यादीनां उदयमानानाम् उद्योगानां तीव्रविकासः त्वरितः अभवत्

प्रतिवेदन/प्रतिक्रिया