समाचारं

बीजिंग पिङ्गु अग्निशामकसंस्था "वाहनैः मार्गस्य अन्वेषणं कृत्वा" "जीवनमार्गस्य" अन्तिमकिलोमीटर् उद्घाटितवान् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर गुओ यिमेङ्ग) अद्यैव बीजिंगनगरस्य पिङ्गु-जिल्ला-अग्निशामक-दलेन "वाहनैः सह मार्ग-अन्वेषणम्" इति अभियानं कृतम्, अग्निशामक-वाहनानि समुदाये चालयित्वा स्थले एव "मापनं" कृत्वा अग्नि-प्रकोपस्य गुप्त-खतराः सन्ति वा इति जाँचयितुं शक्यते समुदाये मार्गरोधः भवति, तथा च जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चित्य सर्वप्रयत्नः कुर्वन्ति ।
अग्निपलायनानि जीवनमार्गाः सन्ति । "निरीक्षणं, अनुनयम्, प्रचारं च" इति सिद्धान्तानुसारं पिङ्गु अग्निसंरक्षणं समुदायस्य अग्निमार्गस्य चिह्नानि चिह्नितानि सन्ति वा, अग्निशामकवाहनस्य उद्धारमार्गः सुचारुः अस्ति वा, अग्निशामकवाहनस्य भ्रमणत्रिज्या आवश्यकतां पूरयति वा इति निरीक्षणं करोति
अग्नि पर्यवेक्षकाः ज्ञातवन्तः यत् शीघ्रं गहनशुद्धिकरणद्वारा अधिकांशेषु आवासीयक्षेत्रेषु अग्निपलायनमार्गेषु चिह्नानि, चिह्नफलकानि, प्रचारनाराश्च स्थापितानि सन्ति, आवासीयसम्पत्त्याः प्रबन्धनमपि नियमितरूपेण सुदृढं क्रियते येन स्वामिनः जीवनसुरक्षा सुनिश्चिता भवति। परन्तु अद्यापि केषुचित् आवासीयक्षेत्रेषु सम्भाव्यसुरक्षाखतराः सन्ति यथा अग्निनिर्गमस्थानानि तथा अस्पष्टचिह्नानि कब्जायन्ते ये निजीकाराः विद्युत्साइकिलाः च अग्निरक्षककर्मचारिणः सम्पत्तिप्रबन्धनस्य प्रभारी व्यक्तिं प्रति स्थले एव प्रतिक्रियां ज्ञापयन्ति स्म, चिह्नानि चिह्नानि च इति अनुरोधं कुर्वन्ति तत्क्षणं मानकीकृतं भवतु तथा च सम्पत्तिकर्मचारिणां समुदायनिवासिनां च जागरूकता सुदृढा भवेत् यदि अग्निपलायनस्थानेषु कब्जा भवति तर्हि "जीवनमार्गाः" सर्वदा निर्बाधाः स्युः इति सुनिश्चित्य तान् यथाशीघ्रं दूरीकर्तुं प्रेरयितव्यम् .
अग्रिमे चरणे पिंगगु अग्निसंरक्षणं "जीवनचैनलस्य" सुधारणं प्रचारं च निरन्तरं करिष्यति, "जीवनचैनलस्य सुचारुप्रवाहं सुनिश्चित्य निवारणनियन्त्रणपरिहारं सख्तीपूर्वकं कार्यान्वयिष्यति, "जीवनस्य" सुचारुप्रवाहस्य विषये जनस्य जागरूकतां वर्धयिष्यति चैनल्स्", जनसमूहं सक्रियरूपेण भागं ग्रहीतुं आह्वयन्ति, तथा च स्वपरिसरस्य जनान् शीघ्रमेव निवर्तयन्तु यत् कार्मिकाः अग्निपलायनस्थानेषु कब्जां कर्तुं वा अवरुद्धुं वा न अर्हन्ति, तथा च न्यायक्षेत्रे जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः दृढं गारण्टीं प्रदातुं सर्वप्रयत्नाः करणीयाः।
सम्पादकः याङ्ग है तथा प्रूफरीडर वू ज़िंग्फा
प्रतिवेदन/प्रतिक्रिया