समाचारं

सीमितसमयस्य पूर्वविक्रयः rmb 279,900 तः आरभ्यते, नूतनस्य cadillac xt5 इत्यस्य मूल्यं rmb 120,000 अस्ति! ३३ इञ्च् विशालपर्दे सुसज्जितम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के नूतनं कैडिलैक् एक्सटी५ आधिकारिकतया पूर्वविक्रयणं आरब्धम् । नूतनकारानाम् कुलम् ३ मॉडल् प्रक्षेपणं कृतम् अस्ति, यस्य मार्गदर्शकमूल्यं ३९९,९००-४५९,९०० युआन्, तथा च सीमितसमयस्य विक्रयपूर्वमूल्यपरिधिः २७९,९००-३३९,९०० युआन् इति त्रयः अपि मॉडलाः १२०,००० युआन् न्यूनीकृताः सन्ति आरक्षणम् । एतत् बोधनीयं यत् नूतनस्य xt5 इत्यस्य सीमितसमयलाभस्य कृते ३० सितम्बर् दिनाङ्कात् पूर्वं आदेशः दत्तः, अक्टोबर् ३१ दिनाङ्कात् पूर्वं कारं गृहीतुं च आवश्यकम् अस्ति । सेप्टेम्बरमासस्य मध्यतः अन्ते यावत् आधिकारिकतया प्रारम्भः भविष्यति इति अपेक्षा अस्ति ।

डिजाइनस्य दृष्ट्या नूतनस्य xt5 इत्यस्य स्वरूपं नवीनतमं पारिवारिकं डिजाइनशैलीं स्वीकुर्वति, परन्तु प्रतिष्ठितः ढाल-आकारस्य अग्रे ग्रिल + विभक्त-हेडलाइट्-डिजाइनः अद्यापि नेत्रयोः आकर्षकः अस्ति तेषु मैट्रिक्स-हेडलाइट्-समूहे ९ लेन्साः, ३०० एलईडी-दीप-मणिः च सन्ति, येषां प्रकाशनानन्तरं अतीव उत्तमः प्रकाश-प्रभावः भवति ।

नूतनस्य xt5 इत्यस्य पार्श्वे अद्यापि पुरातनस्य xt5 इत्यस्य रूपरेखा अस्ति, यत् फेण्डरस्य अग्रेतः पुच्छप्रकाशपर्यन्तं विस्तृता अस्ति, अतः अग्रे पृष्ठे च चक्रस्य मेहराबः गभीरः स्पष्टः च भवति । इञ्चचक्राणि रक्तानि ब्रेककैलिपर् च। आकारस्य दृष्ट्या नूतनस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च ४८८८×१९५७×१६९४मि.मी., चक्रस्य आधारः २८६३मि.मी.

कारस्य पृष्ठभागे नूतनं कारं ७-आकारस्य टेललाइट्-शैलीं स्वीकुर्वति यत् मध्यभागे अधः च द्वौ थ्रू-टाइप् क्रोम-ट्रिम्-पट्टिकाः सन्ति , कारस्य सम्पूर्णः पृष्ठभागः स्तरीकरणेन परिपूर्णः अस्ति ।

आन्तरिकस्य दृष्ट्या नूतनं xt5 नूतनेन परिवारशैल्या केन्द्रकन्सोलेन सुसज्जितम् अस्ति, यत् 33-इञ्च् 9k अति-बृहत् वक्रपर्दे सुसज्जितम् अस्ति, येन प्रौद्योगिक्याः सद्भावः सृज्यते नूतनं कारं गियरबॉक्स-डिजाइन-रूपेण अपि परिवर्तितम् अस्ति, येन पारम्परिक-गियार्-लीवर-भागे किञ्चित् भण्डारणस्थानं त्यक्तम् अस्ति । केन्द्रकन्सोल् इत्यस्य अधः थ्रू-टाइप् वातानुकूलन-आउटलेट् अस्ति, यत् समग्रतया तुल्यकालिकरूपेण आधुनिकं दृश्यते ।

आसनानां दृष्ट्या नूतनं cadillac xt5 इत्येतत् बर्गण्डी-वर्णे डिजाइनं कृतम् अस्ति, यत् नवीनकारस्य अग्रे आसनानि तापनम्, वायुप्रवाहः, मालिशः, स्मृतिकार्यं च कृत्वा सुसज्जितम् अस्ति . तदतिरिक्तं नूतनकारस्य परितः परिवेशप्रकाशः, एकेजी ब्राण्ड् ऑडियो तथा पृष्ठपीठतापनम् अन्ये कार्यात्मकविन्यासाः च सन्ति ।

शक्तिस्य दृष्ट्या नूतनं xt5 saic-gm इत्यस्य 2.0t टर्बोचार्जड् इञ्जिन् कोड-नाम lxh + 48-वोल्ट् माइल्ड् हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितं भविष्यति प्रणाली ९-गतिस्वचालितेन मैनुअल् गियरबॉक्सेन सह सङ्गता अस्ति तथा च चतुर्चक्रचालकप्रणाल्या सुसज्जिता अस्ति । वयं नूतनस्य cadillac xt5 इत्यस्य विषये नवीनतमवार्तासु ध्यानं निरन्तरं दास्यामः।