समाचारं

ब्रूस् ली इत्यादीनि सुपरस्टार-वस्तूनि हाङ्गकाङ्ग-नगरे नीलामार्थं प्रदर्शितानि सन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के नागरिकाः हाङ्गकाङ्गस्य पॅसिफिकप्लेस् इत्यत्र सुपरस्टार ब्रूस् ली इत्यादिभिः सह सम्बद्धानां वस्तूनाम् नीलामप्रदर्शनं गतवन्तः । "legends of martial arts: king's style" इति शीर्षकेण प्रदर्शनं हाङ्गकाङ्गे जूलियन् नीलामस्य प्रथमनिलामस्य पूर्वावलोकनम् अस्ति ब्रूस ली, माइकल जैक्सन्, मेस्सी, कोबे ब्रायन्ट् इत्यादिभिः सह सम्बद्धाः वस्तूनि प्रदर्शनस्य अनन्तरं प्रदर्शने भविष्यन्ति नीलामम् । चित्रे नागरिकाः ब्रूस् ली इत्यनेन चलच्चित्रस्य चलच्चित्रीकरणे प्रयुक्तं युद्धकलाकाष्ठाकृतिं द्रष्टुं गच्छन्ति इति दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
चित्रे ब्रूस् ली-सम्बद्धाः बहवः प्रदर्शनीः दृश्यन्ते ये नागरिकान् भ्रमणं कर्तुं आकर्षयन्ति । चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
चित्रे नागरिकाः ब्रूस् ली इत्यनेन एकदा धारितानां वेषभूषाणां दर्शनं कुर्वन्ति इति दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
चित्रे नागरिकाः ब्रूस् ली इत्यनेन चलच्चित्रस्य चलच्चित्रीकरणे प्रयुक्तं युद्धकलाकाष्ठाकृतिं द्रष्टुं गच्छन्ति इति दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
चित्रे ब्रूस् ली-सम्बद्धानां प्रदर्शनीनां भ्रमणं कुर्वन्तः नागरिकाः दृश्यन्ते । चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
चित्रे नागरिकाः "फिस्ट् आफ् फ्यूरी" इत्यस्य चलच्चित्रीकरणे ब्रूस् ली इत्यनेन प्रयुक्तानि नुन्चाकु-प्रोप्स्, स्टिल्स् च द्रष्टुं गच्छन्ति इति दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
चित्रे नागरिकाः बास्केटबॉल-सुपरस्टारस्य कोबे ब्रायन्ट् इत्यस्य जर्सी (दक्षिणे) लेब्रान् जेम्स् इत्यस्य जर्सी (वामभागे) च द्रष्टुं गच्छन्ति यदा सः उच्चविद्यालयस्य बास्केटबॉलक्रीडायां भागं गृहीतवान् चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
चित्रे नागरिकाः पुर्तगाली-फुटबॉल-सुपरस्टार-क्रिस्टियानो-रोनाल्डो (क्रिस्टियानो रोनाल्डो) इत्यस्य वर्दीं द्रष्टुं गच्छन्ति यदा सः रियल मेड्रिड्-क्लबस्य कृते क्रीडन् त्रीणि चॅम्पियन्स्-लीग्-उपाधिं प्राप्तवान् (दक्षिणे) तथा च अर्जेन्टिना-देशस्य फुटबॉल-सुपरस्टार-लिओनेल्-मेस्सी-इत्यस्य (दक्षिणे) राष्ट्रिय-दलस्य वर्दीं (दक्षिणे) वामभागे) चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
चित्रे नागरिकाः एकदा गायन-नृत्य-सुपरस्टार-माइकल-जैक्सन्-इत्यनेन प्रयुक्तानि वेषभूषाणि द्रष्टुं गच्छन्ति इति दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता होउ यू इत्यस्य चित्रम्
प्रतिवेदन/प्रतिक्रिया