समाचारं

मोरेगार्डः बहिः अस्ति! क्रीडकसमागमस्य शापः आगच्छति वा ? समागमानन्तरं राष्ट्रिय-टेबलटेनिस्-क्रीडकद्वयं अपि पराजितम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा लिआङ्ग जिंगकुन् इत्यस्य २-० अग्रता किउ डाङ्ग इत्यनेन विपर्यस्तं जातम् तदा डब्ल्यूटीटी मकाऊ चॅम्पियनशिप् पुरुष एकलक्रीडायाः उत्तरार्धे राष्ट्रिय टेबलटेनिस् क्रीडकाः नासीत्, पेरिस् ओलम्पिकस्य द्विगुण उपविजेता मोरेगार्डः च सर्वाधिकं आशाजनकः आसीत् यद्यपि मोरेगार्डः ओलम्पिकस्य अनन्तरं बहुषु उत्सवेषु भागं गृहीतवान् तथा च तस्य प्रशिक्षणसमयः बहु नासीत् तथापि ओलम्पिकक्रीडायां रजतपदकद्वयेन सः आत्मविश्वासं दर्शितवान्

परन्तु आश्चर्यं यत् चीनीय-ताइपे-युवकस्य गाओ चेङ्गरुई-इत्यस्य सम्मुखीभूय मोरेगार्डः उत्तमं अवसरं त्यक्त्वा निर्णायकक्रीडायाः अन्तिमे निमेषे पङ्क्तिबद्धरूपेण ५ अंकं हारितवान् अन्ते ५ कठिनक्रीडाणां अनन्तरं सः २-३ इति स्कोरेन दुःखितः अभवत् पुरुषाणां एकलस्य उत्तरार्धं अन्ततः गाओ चेङ्गरुई तथा जर्मन-क्रीडकः किउ डाङ्ग् च अन्तिमपक्षे स्थानं प्राप्तुं स्पर्धां कुर्वन्तौ भविष्यति एषा अप्रत्याशितस्थितिः सेमीफाइनल्-क्रीडायां कोऽपि विजयं न प्राप्नुयात्, सः करियरस्य नूतनं अभिलेखं स्थापयिष्यति। मोरेगार्डस्य हानिः इति विषये केचन प्रशंसकाः अपि तस्य पूर्वानुमानं कृतवन्तः अपि च पूर्वमेव xiao mo इत्यस्य विषये चिन्तां कृतवन्तः यत् एतत् किमर्थम्?

अनेके प्रशंसकाः खिलाडीसमागमस्य शापस्य उल्लेखं कृतवन्तः, यस्य अर्थः अस्ति यत् खिलाडयः बहिः आगच्छन्ति, हस्ताक्षरं कुर्वन्ति, प्रशंसकैः सह छायाचित्रं गृह्णन्ति च । अस्मिन् मकाऊ-चैम्पियनशिप-क्रीडायां प्रथमः खिलाडी राष्ट्रिय-मेज-टेनिस्-दलस्य लिन् गाओयुआन् आसीत्, ततः परं लिन् गाओयुआन् पदार्पणं कृत्वा गाओ चेङ्गरुई इत्यनेन सह १-३ इति स्कोरेन पराजितः अभवत् पुरुषाणां एकलम् अष्टौ।

ततः चेन् क्सिङ्गटॉन्ग्, मोरेगार्ड् च एकत्र खिलाडीसमागमे भागं गृहीतवन्तौ, चेन् क्सिङ्गटॉङ्ग् च मिलनदिने क्रीडति स्म, परन्तु प्रथमं क्रीडां जित्वा झाङ्ग बेन्मेई इत्यनेन विपर्यस्तम् । अतः लिन् गाओयुआन्, चेन् क्सिंग्टन् च हारितस्य अनन्तरं मोरेगार्ड् इत्यस्य विषये बहवः प्रशंसकाः चिन्तिताः आसन् फलतः खिलाडीसमागमस्य शापः वास्तवमेव जिओ मो इत्यस्य कृते सत्यः अभवत् । मोरेगार्डः ५ क्रीडाः यावत् कठिनं युद्धं कृतवान्, गाओ चेङ्गरुई इत्यनेन सह २-३ इति स्कोरेन पराजितः अभवत्, पुरुषाणां एकलस्य सेमीफाइनल्-क्रीडायां च पलायितवान् ।

लिन् गाओयुआन्, चेन् क्सिङ्गटॉन्ग्, मोरेगार्ड् च सर्वे खिलाडीसमागमे भागं गृहीतवन्तः, तस्मिन् दिने च क्रीडाः आसन् ते क्रीडायाः पूर्वं प्रशंसकानां कृते हस्ताक्षरं कृत्वा छायाचित्रं गृहीतवन्तः तथापि ते सर्वे हारितवन्तः तेषां उपनामं कृतवान् player meeting demon इति। उपहासस्य अतिरिक्तं wtt इत्यनेन इदमपि विचारणीयं यत् एषा व्यवस्था युक्तियुक्ता अस्ति वा यदि ते खिलाडयः सभासु गच्छन्ति तर्हि विश्रामस्य प्रशिक्षणस्य च समयः न्यूनीकरिष्यते, यस्य अर्थः अस्ति यत् सामान्यसज्जतालः बाधितः भविष्यति। यद्यपि हानिकारणं अत्रैव आरोपयितुं न शक्यते तथापि सम्भवतः wtt इत्यस्य अधिका युक्तियुक्ता व्यवस्था भवेत् ।

त्रयाणां निर्वाचितानाम् क्रीडकानां मध्ये लिन् गाओयुआन्, मोरेगार्ड् च द्वौ अपि गाओ चेङ्गरुई इत्यनेन सह पराजितौ अभवताम्, अतः गाओ चेङ्गरुई निःसंदेहम् अस्मिन् स्पर्धायां प्रथमक्रमाङ्कस्य कृष्णाश्वः अस्ति, ततः परं किउ डाङ्ग् इत्यस्य विरुद्धं अद्यापि तस्य अधिकं गन्तुं अवसरः अस्ति, यत् प्रथमवारं अस्ति चॅम्पियनशिपस्य पुरुष एकलस्य अन्तिमपर्यन्तं प्राप्तवान् । अयं युवा खिलाडी लिन् युनरु इत्यनेन सह मिलित्वा एतत् वक्तव्यं यत् चीनीय-ताइपे-पुरुषाणां टेबल-टेनिस-क्रीडायाः सामर्थ्यं सुधरितम् अस्ति, तस्मात् न्यूनानुमानं न कर्तव्यम्!