समाचारं

लोकप्रियं नगरीयनाटकं "मश्वरगीतं" नाटकं द्रष्टुं उन्मादं जनयति यत् एतत् वास्तविकतायाः विषये प्रश्नान् पृच्छति, प्रेक्षकाणां सहानुभूतिम्, उष्णविमर्शं च उत्तेजयति।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी, नून सनशाइन, iqiyi इत्यनेन निर्मितं एतत् जी जिंगरोङ्गस्य उपन्यासात् "i'm not a good-for-nothing" इत्यस्मात् रूपान्तरितम् अस्ति तथा च तस्य व्यक्तिगतरूपेण लिखितम् अस्ति यत् एतत् जियान चुआन्झेन् इत्यनेन निर्देशितम्, यत्र hou hongliang इत्यस्य निर्माता अस्ति, यस्य अभिनयः अस्ति यिन ताओ तथा वांग जिओ, तथा झांग रुओनन् , किन जुन्जी, झांग झेहुआ, तथा चेन हाओयु, नगरीय विषयनाटकं "मश्वरगीतं" वर्तमान समये सीसीटीवी-8 प्राइम टाइम, iqiyi, तथा टेनसेण्ट् विडियो इत्यत्र एकत्रैव प्रसारितं भवति। यदा शो प्रारब्धः तदा आरभ्य तस्य रेटिंग् वर्धमानं वर्तते, तथा च एतत् cvb प्राइम-टाइम टीवी-श्रृङ्खलानां रेटिंग्-मध्ये अनेकवारं शीर्षस्थाने अस्ति, युन्हे डाटा इत्यनेन पङ्क्तिबद्धरूपेण बहुदिनानि यावत् स्क्रीन-क्रमाङ्कने वर्चस्वं प्राप्तम्, यस्य विपण्यभागः २५.९% अस्ति फीचर-चलच्चित्रेषु प्रभावी प्रसारणं, तथा च युन्हे इत्यस्य s+ रेटिंग् अस्ति उच्चतम 2.2536% माओयान् टीवी-श्रृङ्खला प्रभावी प्रसारणानां साप्ताहिकसूचौ प्रथमस्थानं प्राप्तवान्, तथा च माओयान् टीवी-श्रृङ्खला सप्ताहे प्रभावी प्रसारणेषु प्रथमस्थानं प्राप्तवान् , माओय-टीवी-श्रृङ्खला सप्ताहस्य कृते सर्वाधिकं लोकप्रियः अभवत् सप्ताहस्य कृते फीचर, weibo तथा douyin नाटकसूचिकासु शीर्षस्थानं निरन्तरं कृतवान्, तथा च douban सूचीयां शीर्षस्थाने अभवत् detawen, vlinkage, guduo, blue eagle, yi en, xun इदं बहुवारं iqiyi तथा tencent video इत्यादिषु आधिकारिकसूचौ प्रथमस्थानं प्राप्तवान्, तथा च iqiyi तथा tencent video इत्येतयोः लोकप्रियता निरन्तरं वर्धते।

वर्धमानानाम् रेटिंग्-अतिरिक्तं "नश्वरगीते कार्यस्थानं कियत् वास्तविकम् अस्ति", "नश्वरगीते विश्वस्य उष्णता शीतलता च", "श्वेत-कालर-श्रमिकाः मासिक-वेतनं दुगुणं कुर्वन्ति", "is the end of the... journey to beijing the hometown?" इति सामाजिकमञ्चसूचिकासु बहुधा दृश्यन्ते। एतेन नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना। केचन दर्शकाः पात्रस्य आत्मविश्वासेन, स्वजीवनं पुनः प्राप्तुं धैर्यं च दृष्ट्वा प्रेरिताः आसन्: "द्वितीयजातमाता अन्येषां कृते कारावासस्य आचार्यत्वेन स्वस्य शिशुं त्यक्तवती। अन्ये अस्मिन् दुःखं न अवगमिष्यन्ति। केचन दर्शकाः अभवन् also impressed by what was shown in the play they saw their own shadow in the play: "एकस्य कार्यस्थलकार्यकर्तुः कृते "एतत् नाटकं वास्तविकतायाः पूर्णम् अस्ति, नेतृत्वात्, सहकारिणां, भावनात्मकजीवनात् आरभ्य पारिवारिकतुच्छविषयेषु यावत्।

पराकाष्ठा अनन्ताः, उत्थान-अवस्था, कटुता, प्रेम च परस्परं सम्बद्धाः, प्रबलं अनुनादं जनयन्ति।

टीवी-श्रृङ्खलायाः "मर्टल सोङ्ग" इत्यस्य प्रसारणस्य आर्धाधिकं मार्गं यावत्, कथानकं उच्छ्वासैः उन्नतिं कुर्वन् चरमपर्यन्तं गच्छति: ना वेई (वाङ्ग जिओ इत्यनेन अभिनीतः) स्वस्य कार्यं त्यक्त्वा स्टूडियोरूपेण स्वस्य व्यवसायं आरब्धवान्, तथा अल्पलाभेन लघु-आदेशेषु परिश्रमं कर्तुं आरब्धवान् । एकः पुरातनः परिचितः लाओ गाओ इत्यनेन पर्याप्तं लाभः प्राप्तः, ना वेइ नामकः उदारः पुरुषः धनं अग्रे सारयति स्म, कार्यं पूर्णं कर्तुं च ऑनलाइन ऋणं अपि गृह्णाति स्म, फलतः पार्टी ए इत्यस्य भुक्तिसङ्ग्रहे विलम्बः भवति स्म शेन् लिन् (यिन ताओ इत्यनेन अभिनीता) यदा सा स्वस्य पुरातनसहपाठिनां सङ्गमे सम्मिलितवती तदा बहुवारं बहिष्कृता, दुर्बोधता च शेन् लिन् अप्रत्याशितरूपेण तस्याः उपरि पुरुष यजमानेन उत्पीडितः, उत्पीडितः च अभवत् नियोक्तुः गृहे श्वश्रूः स्नुषयोः मध्ये विग्रहस्य सामञ्जस्यं कर्तुं बहु प्रयत्नस्य अनन्तरं साक्ष्यं अभिलेखयित्वा तस्याः योग्यं क्षतिपूर्तिं प्राप्तुं बहु युद्धं कृतवती गृहं प्रत्यागत्य शेन् लिन् इत्यनेन ज्ञातं यत् सा टेनोसिनोविटिस्-रोगेण पीडिता अस्ति, तस्मात् तस्याः कारावासस्य आचार्यस्य कार्यं त्यक्तव्यम् आसीत् यदा सा असहजतां अनुभवति स्म तदा गृहे अग्रिम-देयता-कारणात् आर्थिक-बाधायाः कारणात् ना वे-इत्यनेन सह विवादः अभवत् कार्यं ग्रहीतुं । ली क्षियाओयुए (झाङ्ग रुओनन् इत्यनेन अभिनीतः) प्रतिदिनं लघु-स्टूडियो-मध्ये पूर्णः भवति यत्र ना वेइ स्वव्यापारं आरब्धवान् सा ना वेइ इत्यस्मै लघुकम्पनीभ्यः धनं प्रवर्तयितुं जोखिमान् स्मरणं करोति, परन्तु ना वेइ तत् गम्भीरतापूर्वकं न गृह्णाति ना जुआन् (झाङ्ग झेहुआ इत्यनेन अभिनीतः) एकस्य विशालस्य कारखानस्य तनावपूर्णकार्यवातावरणे फसति स्म, अत्यधिकदबावस्य कारणेन आतङ्कविकारेन पीडितः आसीत्, ततः सः स्वस्य प्रमुखेन सह विवादं कृत्वा पुनः चिकित्सालये प्रवेशितः ली क्षियाओयुए ना जुआन् एकस्मिन् स्थाने नीतवान् यत्र ते एकदा आरामं कर्तुं तस्य चिन्तानिवारणाय च डेटिङ्ग् कृतवन्तः, परन्तु ना जुआन् अनुपस्थितः आसीत् तथा च वकिलैः सह कार्यसम्बद्धानां चोटानां श्रमविषयाणां च चर्चायां व्यस्तः आसीत् किन्तु क्रमेण सः अभवत् तस्य निराशः । शेन् लेई (किन् जुन्जी इत्यनेन अभिनीतः) अस्थायीरूपेण ज़ी मेइलान् (चेन् हाओयु इत्यनेन अभिनीतः) इत्यनेन सह तलाकस्य भंवरात् पलायनं कर्तुं चयनं कृतवान् तथा च एकस्मिन् दूरस्थे पर्वतीयक्षेत्रे शाकानि उत्पादयन् प्रतिदिनं हंसभोजनं च कृत्वा निवसति स्म अस्मिन् वर्षाकाले सः क्रमेण जीवनस्य नूतनं अर्थं प्राप्तवान् इति मम मतम् ।

विभिन्नपरिवारेषु भावनात्मकसम्बन्धेषु च सामान्यजनानाम् जीवनस्य विस्तृतवर्णनद्वारा "मश्वरगीतं" क्रमशः प्रत्येकं पात्रस्य सम्मुखीभूतां दुविधां, परिवर्तनं, वृद्धिं च कथयति, त्रीणि स्वतन्त्रतया विकसितानि परस्परसम्बद्धानि च कथापङ्क्तयः निर्माति आगामिः कथानकः अद्यापि मुख्यविषयैः परिपूर्णः अस्ति : जीवनस्य व्ययस्य न्यूनीकरणाय शेन् लिन् शाकस्य शॉपिङ्गं कुर्वती स्वपरिवारं यान्जियाओ-नगरं गता यदा लाओ गाओ अस्वस्थतायाः कारणेन स्वर्गं गतः तदा ना वेइ इत्यस्य स्टूडियो इत्यस्य क्रियाकलापानाम् आयोगं प्राप्तुं वा प्रारम्भिकं अग्रिमम् अपि प्राप्तुं कोऽपि आशा नासीत्, अतः तस्य व्यापारं बन्दं कर्तुं अन्यः विकल्पः नासीत्, अतः तस्य व्यापारः कुण्ठितः जातः यदा ना जुआन् कम्पनीं प्रति प्रत्यागतवान् तदा सः अवाप्तवान् यत् तस्य स्थाने नूतनः व्यक्तिः स्थापितः अस्ति तथा च तस्य अधिकारः हाशियाः सन् मौनेन कम्पनीयाः उल्लङ्घनस्य प्रमाणानि संग्रहीतुं आरब्धवान् शेन् लेई-झी मेइलान्-योः विवाहः अन्ततः समाप्तः अभवत्, तौ सौहार्दपूर्वकं विदां कृत्वा परस्परं पोषितवन्तौ । मार्गे प्रत्येकं पात्रं यत् अनुभवति तस्य प्रत्येकं बिट् जीवने तेषां अग्रे मार्गं मार्गदर्शनं करोति प्रकाशः जीवनस्य दुविधानां सम्मुखे ते कथं परिवर्तनं करिष्यन्ति, वर्धयिष्यन्ति च। वयं पश्यामः।

कालस्य मूलभूतं गहनं अन्वेषणं, सम्पूर्णे अन्तर्जालस्य उष्णविषयाणां, वास्तविकतायाः निरन्तरं चिन्तनं च

पारिवारिकसम्बन्धाः, कार्यस्थले जीवितत्वं, जीवनविकल्पाः इत्यादीनि यथार्थप्रस्तावानि प्रस्तुतं कुर्वन् समूहनाटकत्वेन "मश्वरगीतं" वर्तमानस्य गहनदृष्टिः अस्ति तथा च समयस्य भावनां गृह्णाति अस्य समयस्य प्रबलबोधेन सह यथार्थकोरः अस्ति तथा भिन्न-भिन्न-प्रेक्षकाणां अभिज्ञानं, अनुनादं च उत्तेजयति। प्रेक्षकाणां कृते शेन् लिन्, ना वी झेङ्ग च वर्तमानसमाजस्य मध्यमवयस्कसमूहस्य प्रतिनिधित्वं कुर्वन्ति यस्य परिवाराः करियरदुर्घटनाभिः प्रभाविताः सन्ति कारऋणस्य, आवासऋणस्य, द्वितीयबालानां च दबावेन निःसंदेहं ते मध्यमवयस्काः परन्तु बेरोजगाराः अभवन् कष्टं चलति। तयोः मध्ये नैमित्तिकं घर्षणं भवति, परन्तु ते कष्टानां सम्मुखे परस्परं पूर्णं भावनात्मकं मूल्यं दातुं शक्नुवन्ति, येन प्रेक्षकाणां विश्वासः भवति यत् यद्यपि जीवनं सर्वदा आपत्कालस्य सामना करिष्यति तथापि परस्परं समर्थनं कृत्वा परस्परं उत्साहवर्धनं कृत्वा तेषां भविष्यं उज्ज्वलं भविष्यति ली जिओयुए, ना जुआन् च कार्यस्थलस्य प्रति द्वयोः भिन्नयोः दृष्टिकोणयोः प्रतिनिधिः स्तः : शयन-विद्यालयः, इन्वोल्यूशन-विद्यालयः च : ली जिओयुए, यः स्वभावतः स्वतन्त्रः सुलभः च अस्ति, सः स्वतन्त्रतायाः अनुसरणं करोति, स्वस्य नियुक्तं कार्यं सम्पन्नं कर्तुं स्वस्य क्षमतायाः उपरि अवलम्बते च, तथा च स्वस्य शेषं समयं शौकैः विश्रामैः च पूरयति, यदा तु ना जुआन् तस्य मतं तस्य मतं यत् "सर्वस्य वेतनवृद्धिः, पदोन्नतिः, बृहत्तरं गृहं क्रीणाति, विवाहः, भवितुं च भावः भवितुमर्हति बालकाः "दशवर्षीयाः योजनाः" सन्ति यत् सः पदे पदे पूर्णं कर्तव्यम् अस्य कारणात् सः सर्वदा कार्यं कुर्वन् अतिरिक्तसमयं कार्यं करोति। ते युवानां रोमान्सस्य आशावादस्य च उपयोगं मतभेदानाम् समाधानार्थं, निकटसम्बन्धं च निर्वाहयन्ति, परन्तु मूल्यभेदाः सर्वदा तयोः मध्ये एव तिष्ठन्ति । शेन् लेइ, ज़ी मेइलान् इत्येतयोः कथा अधिका विवादास्पदः अस्ति : शेन् लेई, यः व्यवस्थायां वर्तते, सः स्थिरतायाः अनुसरणं करोति, अवकाशजीवनं च तस्य अधिकांशं विश्रामसमयं गृह्णाति, यदा तु ज़ी मेइलान्, या स्वमातुः रोगस्य कारणेन महत् ऋणं धारयति तथा मृत्युः, उन्नतिं अनुसृत्य तस्याः भौतिकवस्तूनि नास्ति इति अनुभवति समर्थितजीवनस्य भविष्यं नास्ति। तेषां मतं परस्परं मूल्यानां भेदं प्रतिनिधियन्ति तत्र सम्यक् अथवा अयोग्यता नास्ति, केवलं तेषां सङ्गतिः अस्ति वा इति अवलम्बते। प्रसारणात् परं द्वयोः मध्ये दृश्यानि नेटिजन्स् मध्ये अत्यन्तं उष्णचर्चाम् उत्पन्नं कृतवन्तः शेन् लेइ इत्यस्य भूमिकां निर्वहन् युवा अभिनेता किन् जुन्जी इत्ययं लाइव प्रसारणस्य समये अपि मजाकं कृतवान् यत् तस्य नवविवाहितमित्रयुगलस्य "मर्त्तगीतं" इति दर्शनस्य कारणेन झगडा अभवत् "" । तयोः कथा समाप्तुं प्रवृत्ता अस्ति, तेषां प्रेरिताः भिन्नाः मताः चर्चाः च अन्ते आशीर्वादरूपेण परिणमन्ति, तेषां नूतनजीवनयात्रासु तेषां सह

"मश्वरगीतं" परिवारस्य कथनस्थानरूपेण उपयोगं करोति, जीवनस्य दबावेन सक्रियरूपेण संघर्षं कुर्वतां भिन्न-भिन्न-युगस्य जनानां कथां कथयति, भिन्न-भिन्न-रूप-समृद्ध-भावन-सम्बन्ध-युक्तानां पात्राणां निर्माणं करोति नाटके पात्राणि स्वपरिवारेण वा स्वयमेव- चिकित्सिताः भवन्ति healed. अस्य नाटकस्य वेइबो, डौयिन्, डौबन्, झीहु, ज़ियाओहोङ्ग्शु मञ्चेषु बहवः चर्चाः प्राप्ताः सन्ति: "हस्यं अश्रुपातं च, दुःखं, अमूर्तता च सन्ति। यद्यपि एषः जनानां समूहः सम्मुखीभवति ते विविधाः सम्मुखीभवन्ति कठिनताः, परन्तु ते अद्यापि सद्जीवनं जीवितुं यथाशक्ति प्रयतन्ते स्म, "कथानकम् अतीव वास्तविकम् अस्ति, तथा च सामान्यजनानाम् असहायता, विरोधाभासाः च सजीवरूपेण व्यक्ताः सन्ति ये दर्शकाः अपि सन्ति ये नाटकस्य पात्राणां प्रति गभीरं सहानुभूतिम् अनुभवन्ति: "शेन लिनः ना वे च गणनां कृतवन्तौ यदा अहं बेरोजगारः आसम् तदा अहं प्रतिदिनं अङ्गुलीभिः धनं गणयामि स्म "ना जुआन् मनोचिकित्सकं प्रति उक्तं शब्दं मम सदृशं भवति। " अत्यन्तं सामयिकं नाटकं "मश्वरगीतं" समृद्धे जीवनक्षेत्रे युगस्य जनानां मध्ये सम्बन्धस्य परीक्षणं करोति, तथा च कार्यस्थलं, विवाहः प्रसवश्च, भावनाः च इत्यादीनां वास्तविकजीवनस्य विषयाणां गहनतया अन्वेषणं करोति, प्रेक्षकाणां कृते रोमाञ्चकारीकथाः, with च आनयति दीर्घकालीनः गहनः च भावनात्मकः शक्तिः, भिन्नाः प्रेक्षकाः स्वहृदयात् भावनात्मकं प्रतिध्वनिं प्राप्तुं शक्नुवन्ति ।

शुभकालः अशुभः वा भवतु, जीवनं अवश्यमेव गन्तव्यम्। तदनन्तरं वास्तविकजीवनस्य कष्टेषु परिवारस्य बन्धुजनस्य च सङ्गत्या, प्रोत्साहनेन च नाटके मर्त्यः कथं श्वः अज्ञातस्य सम्मुखीभवितुं शक्नुवन्ति? नगरीयं सामयिकं नाटकं "मॉर्टल सोङ्ग" cctv-8 prime time, iqiyi, तथा tencent video इत्यत्र प्रतिरात्रं 2 एपिसोड् प्रसारयति तथा च tencent video vip सदस्याः प्रतिदिनं 19:30 वादने 2 अपडेट् कुर्वन्ति, कृपया ध्यान देब !