समाचारं

होउ यूयी ज़ी गुओलियाङ्गस्य समर्थनं करोति तथा च "दुष्टतायाः विरुद्धं युद्धं कर्तुं" कीलुङ्ग-न्यू ताइपे-निवासक्षेत्रेषु सहकार्ये बलं ददाति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कीलुङ्गस्य मेयरं ज़ी गुओलियाङ्गं पुनः आह्वयितुं मतदानस्य उल्टागणना एकमासं प्रविष्टा अस्ति, नीलशिबिरस्य पुनः आह्वानसमूहस्य च निर्वाचनं निरन्तरं तापयति। ताइपेनगरस्य नवीनः मेयरः होउ यूयी अद्य कीलुङ्गस्य मेयरः ज़ी गुओलियाङ्ग इत्यनेन सह कार्यं कर्तुं कीलुङ्ग् ज़िन्यी मार्केट् गतः यत् जनसमर्थनं प्राप्तुं शक्नोति। होउ यूयी इत्यनेन उक्तं यत् न्यू ताइपे, कीलुङ्ग च एकस्मिन् एव जीवितवृत्ते स्तः, यः कार्यस्य विषये गम्भीरः अस्ति, उत्तरदायित्वं ग्रहीतुं साहसं च धारयति, सः अधुना दुर्भावनापूर्णनिन्दायाः आव्हानस्य सामनां करोति सः कीलुङ्गस्य नागरिकान् बहिः गन्तुं आह्वयति तथा "स्मरणं कर्तुं न सहमताः" इति मतदानं कुर्वन्तु। ज़ी गुओलियाङ्गः अवदत् यत् सः अद्यैव मतदानं प्राप्तवान्, पुनः आह्वानस्य अस्वीकारः च सम्झौतेः अपेक्षया अधिका अस्ति, तथा च बाई यिंग् इत्यादयः हरितविरोधिनो जनाः बहिः आगत्य मतदानं कर्तुं न इति आह्वयत्।

होउ यूयी इत्यनेन उक्तं यत् कीलुङ्ग-न्यू ताइपे-समुदाये ज़ी गुओलियाङ्गः निःसंदेहं सर्वाधिकं सशक्तः खिलाडी अस्ति, अनेके नागरिकाः कीलुङ्ग-एमआरटी-विषये चिन्तिताः सन्ति, भविष्ये न्यू ताइपे-नगरं अपि एकत्र आगमिष्यति होउ इत्यनेन दर्शितं यत् ज़ी गुओलियाङ्गः, यः अन्तःकरणेन कार्यं कृतवान्, उत्तरदायित्वं ग्रहीतुं साहसं च कृतवान्, सः अधुना दुर्भावनापूर्वकं लेपितः अस्ति सः आशास्ति यत् कीलुङ्ग्, न्यू ताइपे च स्थिरं कर्तुं शक्नुवन्ति, जनानां आजीविकायाः ​​अर्थव्यवस्थां निरन्तरं वर्धयितुं च शक्नुवन्ति।

ज़ी गुओलियाङ्ग इत्यनेन उक्तं यत् अन्तिमवारं हौ यूयी कीलुङ्ग-नगरम् आगतः तदा कीलुङ्ग-लङ्ग्कु-सङ्गीत-महोत्सवे भागं ग्रहीतुं आसीत्, तस्य समर्थनार्थं च एकमासस्य अनन्तरं पुनः आगतः इति कारणेन मेयर-हौ-महोदयं धन्यवादं दातुम् इच्छति। सः बोधितवान् यत् न्यू ताइपे-नगरं नागरिकानां मित्राणां च हिताय एकत्र कार्यं कर्तुं कीलुङ्ग-नगरेण सह दीर्घकालं यावत् निकटतया कार्यं कुर्वन् अस्ति ।

ज़ी इत्यनेन इदमपि दर्शितं यत् अद्यतननिर्वाचनेषु सहमतानाम् अपेक्षया अधिकाः जनाः पुनः आह्वानस्य विषये असहमताः आसन्, येन दर्शितं यत् बहुसंख्यकाः नागरिकाः पुनः आह्वानस्य विषये असहमताः आसन् तथापि मतदानार्थं न बहिः आगमिष्यामि इति वदन्तः अधिकाः जनाः अपि पुनः आह्वानस्य विषये असहमताः आसन्, अतः भविष्ये अधिकप्रयत्नाः करणीयाः ये जनाः पुनः आह्वानस्य विषये असहमताः सन्ति ते मतदानार्थं बहिः आगमिष्यन्ति, ते च आशां कुर्वन्ति यत् जनसमूहः तेषां पूर्णतया समर्थनं करिष्यति।

के वेन्झे इत्यस्य निरोधस्य, प्रकरणस्य सन्दर्भे तस्य दर्शनप्रतिबन्धस्य च विषये, के वेन्झे इत्यस्य समर्थनं कुर्वन्तः "लघुतृणाः" निष्कासनविरोधिपक्षस्य समर्थनं कर्तुं प्रवृत्ताः भविष्यन्ति वा? ज़ी गुओलियाङ्गः अवदत् यत् ये सर्वे मित्राणि डीपीपी-शासनेन सह सहमताः न सन्ति ते तेषां संघर्षस्य लक्ष्यं भवन्ति सः न्यायपालिकायाः ​​समर्थनं करोति तथा च अध्यक्षस्य के इत्यस्य निर्दोषतायाः रक्षणार्थं कार्याणि अपि समर्थयति। "यस्य कस्यचित् वर्णस्य राजनैतिकदलः तस्य निष्कासनस्य विरुद्धं मतदानं कर्तुं तस्य समर्थनं कर्तुं इच्छति सः अतीव कृतज्ञः अस्ति।"

ज़ी इत्यनेन बोधितं यत् नगरसर्वकारस्य दलेन नागरिकानां सेवायै नूतनानां नीतीनां प्रवर्तनार्थं बहु परिश्रमः कृतः, अद्यत्वे च पश्चिमतटे स्थिते बैमिवेङ्ग-बैटरी-स्थले अपि संगीतसङ्गीतम् अस्ति, कीलुङ्ग-इत्यत्र अधुना क्रियाकलापानाम् अनन्तधारा अस्ति, सः च आशास्ति यत् नागरिकाः,... विश्वस्य सर्वेभ्यः पर्यटकाः सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति । कीलुङ्ग्-नगरे बहवः सांस्कृतिकस्मारकाः सन्ति, तेषां पुनः सजीवीकरणाय, जनानां प्रवाहं वर्धयितुं, रोजगारं आयं च वर्धयितुं नगरसर्वकारस्य दलं तेषां प्रचारं निरन्तरं कर्तुं कर्तव्यं भविष्यति

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्