समाचारं

चीनदेशस्य शीर्षशत औषधोद्योगानाम् नवीनतमसूची प्रकाशिता, यत्र शाण्डोङ्गस्य १२ कम्पनयः चयनिताः।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव २०२४ (४१ तमे) राष्ट्रियौषधउद्योगसूचनावार्षिकसम्मेलनं तथा च चीन औषधउद्योगसूचनाकेन्द्रेण आयोजितं २०२३ चीन औषधउद्योगस्य शीर्ष १०० सूचीसम्मेलनं आयोजितम्। सम्मेलनेन चीनस्य औषध-उद्योगे २०२३ तमे वर्षे शीर्ष-१०० उद्यमाः प्रकाशिताः, यत्र चीन-राष्ट्रीय-औषध-समूह-कम्पनी, चीन-संसाधन-औषध-होल्डिङ्ग्स्-कम्पनी,, किलु-औषध-समूह-कम्पनी च शीर्ष-त्रयेषु स्थानं प्राप्तवन्तः
अवगम्यते यत् शीर्ष-शत-कम्पनीनां समुच्चय-प्रभावः स्पष्टः अस्ति, तथा च बीजिंग-जियाङ्गसु-शाडोङ्ग-शङ्घाई-ग्वाङ्गडोङ्ग्-झेजियाङ्ग-इत्यादिषु प्रान्तेषु नगरेषु च औषध-उद्योगस्य विकासेन उल्लेखनीयाः परिणामाः प्राप्ताःशाण्डोङ्गतः कुलम् १२ कम्पनयः चयनिताः, यथाqilu औषधि समूह कं, लिमिटेड, weigao समूह कं, लिमिटेड, shandong buchang औषधि कं, लिमिटेड, lunan औषधि समूह कं, लिमिटेड, shandong xinhua औषधि कं, लिमिटेड, shandong lukang औषधि कं, लि. लिमिटेड, ruiyang औषधि कं, लिमिटेड, chenxin प्रौद्योगिकी समूह कं, लिमिटेड, yantai luye औषधि होल्डिंग्स (समूह) कं, लिमिटेड, shandong qidu औषधि कं, लिमिटेड, shandong jincheng औषधि समूह कं, लि ., and yantai dongcheng औषधि समूह कं, लि.
शाण्डोङ्गः एकः प्रान्तः अस्ति यत्र एकः विशालः औषध-उद्योगः अस्ति, यत्र सम्पूर्णा औद्योगिक-व्यवस्था अस्ति, अनेके प्रमुखाः प्रमुखाः च उद्यमाः सन्ति । अन्तिमेषु वर्षेषु शाण्डोङ्गः "शाण्डोङ्ग-चिकित्सा-पुनर्जीवन"-परियोजना, "औषध-उपकरण-नवीनता" तथा "पारम्परिक-चीनी-चिकित्सा-विफलता" इत्यादीनां योजनानां सशक्ततया कार्यान्वितवान्, औषध-औद्योगिक-उद्यानानां निर्माणं विकासं च सक्रियरूपेण प्रवर्धितवान्, औषध-कम्पनीभ्यः उत्तमं विकासं प्रदत्तवान् पर्यावरणं तथा सेवासमर्थनं, तथा च एकं रासायनिकौषधानां, पारम्परिक चीनीचिकित्सा, जैविकौषधानां, चिकित्सासाधनानाम्, पैकेजिंगसामग्रीणां तथा सहायकसामग्रीणां, औषधसाधनानाम् अन्येषां उपोद्योगानाम्, जिनान, किङ्ग्डाओ, ज़िबो, यांताई इत्यादीनां स्थानानां सम्पूर्णा औद्योगिकशृङ्खलां कवरं कृतवान् अनेकाः औषध-उद्योग-समूहाः, चिकित्सा-उपकरण-उद्योग-समूहाः च निर्मिताः सन्ति ।
ज्ञातं यत् अस्याः सूचीयाः क्रमाङ्कनव्याप्तौ सर्वे औषधउद्योगोद्यमाः समाविष्टाः सन्ति ये उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य "२०२३ चीन औषधसांख्यिकीयवार्षिकस्य संकलनस्य सूचना" इत्यस्य आवश्यकतानुसारं निर्धारितरूपेण पूर्णदत्तांशं तत्सम्बद्धसामग्रीञ्च प्रतिवेदितवन्तः रिपोर्ट्". सूचकः २०२३ औषध-आँकडानां आधारेण अस्ति मुख्यव्यापार-आयस्य अनुसारं शीर्ष-१०० औद्योगिक-उद्यम-कानूनी-संस्थाः।
(लोकप्रिय समाचार संवाददाता लियू बिङ्गः ली जिलुः च)
प्रतिवेदन/प्रतिक्रिया