समाचारं

जे चौउ इत्यस्य संगीतसङ्गीतस्य समये तस्य मन्दस्वरस्य विषये शिकायतम् आसीत् यत्, "गीतानि स्पष्टतया श्रोतुं न शक्नोमि, केवलं मया प्रतिक्रिया कृता" इति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"तेषां कृते प्रथमे संगीतसङ्गीतसमारोहे ध्वनिः किञ्चित् अतिशांतः इति चिन्तितम्, अतः अहम् अद्य अतीव उच्चैः गास्यामि!"

१२ सितम्बर् तः १५ सितम्बर् पर्यन्तं जे चौउ इत्यस्य कार्निवल वर्ल्ड टूर् संगीतसङ्गीतं शेन्झेन् स्टेशनं शेन्झेन् यूनिवर्सिएड् सेण्टर स्टेडियम इत्यत्र आयोजितम् । शेन्झेन्-नगरे प्रथमसङ्गीतसमारोहस्य अनन्तरं केचन प्रशंसकाः ऑनलाइन-माध्यमेन शिकायतुं प्रवृत्ताः यत् जे-चौ-महोदयस्य स्वरः सङ्गीतेन डुबत् - "अहं गीतं स्पष्टतया न श्रोतुं शक्नोमि, केवलं संगतिः एव" तथा च "एतत् एतावत् खतरनाकम् आसीत्, अहं जे-चौ इत्यस्य गायनं प्रायः श्रुतवान् " " .

द्वितीयदिने संगीतसङ्गीतसमारोहे जे चौउ अतिथिना लियू गेन्घोङ्ग इत्यनेन सह संवादं कुर्वन् अवदत् यत् "कदाचित् अहं प्रशंसकानां सन्देशान् पठामि यतोहि अहं तेषां भावनानां चिन्तां करोमि" इति।

सः अद्य जानीतेव उच्चैः गायितवान् इति उक्तवान्, प्रेक्षकान् च पृष्टवान् यत् - "मम स्वरः अवश्यमेव उच्चैः एव, किम्?"

जे चौउ अपि प्रथमदिने संगीतसङ्गीतस्य स्थितिं चिन्तयन् "प्रथमं प्रदर्शनं किञ्चित् अधिकं घबराहटं भविष्यति वा?" यदा लियू गेन्घोङ्गः आश्चर्यचकितः अभवत् यत् सः घबराहटः भवितुम् अर्हति तदा सः उच्चैः अवदत् यत् "अवश्यं अहमपि घबरामि!"

स्रोतः : याङ्गचेङ्ग इवनिंग न्यूज

प्रतिवेदन/प्रतिक्रिया