समाचारं

प्रथमाष्टमासेषु २७३ राज्यस्वामित्वयुक्तानां उद्यमानाम् “द्वौ अशुल्कं” सम्पत्तिः बीजिंग इक्विटी एक्स्चेन्जद्वारा स्थानान्तरितवती

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः एव आयोजिते "केन्द्रीय-उद्यमानां स्टॉक-सम्पत्त्याः पुनरुत्थानस्य विषये विशेष-प्रवर्धन-सम्मेलने" केन्द्रीय-उद्यमानां १०० तः अधिकाः सम्पत्ति-पुनर्जीवन-परियोजनाः सार्वजनिकरूपेण बीजिंग-इक्विटी-विनिमय-मध्ये सूचीकृताः आसन् तथ्याङ्कानि दर्शयन्ति यत् प्रथमाष्टमासेषु सर्वेषु स्तरेषु राज्यस्वामित्वयुक्ताः उद्यमाः बीजिंग इक्विटी एक्सचेंजस्य माध्यमेन गैर-मुख्यव्यापाराणां गैर-लाभकारी उद्यमानाञ्च (उल्लेखिताः: "द्वौ गैर" सम्पत्तौ) कुलम् २७३ सम्पत्ति-अधिकारं स्थानान्तरितवन्तः, तथा 27.896 अरब युआन् धनं पुनः प्राप्तम् परियोजनानां संख्या तथा पुनर्प्राप्ताः स्केलः क्रमशः 32.97% तथा 27.58% वर्षे वर्षे वर्धितः।

वर्षेषु राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन सर्वदा एतत् बोधितं यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् मुख्यदायित्वयोः मुख्यव्यापारयोः च केन्द्रीकरणस्य आग्रहः करणीयः तथा च अमुख्यव्यापारनिवेशानां सख्यं नियन्त्रणं करणीयम्। अस्मिन् वर्षे आरम्भात् एव प्रासंगिकनीतिआवश्यकताः अधिकं सुदृढाः अभवन् मार्चमासे आयोजितस्य राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य व्यापकगहनीकरणसुधारस्य अग्रणीसमूहस्य २०२४ तमस्य वर्षस्य प्रथमे पूर्णसभायां २०२४ तमे वर्षे अस्माभिः सक्रियरूपेण... "द्वौ गैर-विशेषताः" तथा "द्वौ राजधानी" इत्यनेन सह सम्बद्धं निकासीकार्यं तथा च निरीक्षणस्य मूल्याङ्कनस्य च बाधाः सुदृढाः। जूनमासे राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन एकां बैठकं कृत्वा केन्द्रीय उद्यमानाम् वित्तीयव्यापारे संलग्नतायै आवश्यकताद्वयं कृतम् प्रथमं, सिद्धान्ततः केन्द्रीय उद्यमानाम् स्थापनायाः अनुमतिः नास्ति , विभिन्नवित्तीयसंस्थासु नूतनानां भागानां अधिग्रहणं, अथवा अधिग्रहणं द्वितीयं, तेषां सेवाप्रदातृणां आवश्यकता वर्तते यत् सिद्धान्ततः लघु औद्योगिकप्रभावयुक्तानां वित्तीयसंस्थानां बृहत्जोखिमप्रसारणं वा भागेषु भागं ग्रहीतुं वा तेषां धारणानां वृद्धिं कर्तुं वा अनुमतिः न भविष्यति।

एतत् सम्पत्तिअधिकारविपण्ये सम्बन्धितपरियोजनानां संख्यायां परिमाणे च वृद्धिरूपेण प्रतिबिम्बितम् अस्ति । पूर्वं उल्लिखितानां "द्वौ गैर-संघीय" सम्पत्तिव्यवहारस्य अतिरिक्तं, दलसमितेः सचिवः, बीजिंग-इक्विटी-विनिमयस्य अध्यक्षः च झू गे इत्यस्य मते अस्मिन् वर्षे प्रथमाष्टमासेषु सर्वेषु स्तरेषु प्रशासनिकसंस्थाः न्यायिक-अङ्गाः च बीजिंग-विनिमय-परियोजनानां माध्यमेन २३,०००-तमेभ्यः अधिकेभ्यः सम्पत्ति-निस्तारणानि सम्पन्नवन्तः, वर्षे वर्षे ७२.९३% वृद्धिः, व्यवहारस्य मूल्यं च १० अरब-युआन्-अधिकं जातम् ।

अस्मिन् प्रचारसम्मेलने केन्द्रीकृत्य संवाददाता अवलोकितवान् यत् अस्मिन् समये "सूचीकृताः" १०० तः अधिकाः केन्द्रीय-उद्यम-सम्पत्त्याः पुनरुत्थान-परियोजनाः उच्च-स्तरीय-उपकरण-निर्माणं, ऊर्जा, पर्यावरण-संरक्षणं, वित्तं च अन्ये च बहवः क्षेत्राणि सन्ति, ये देशे विदेशे च विकिरणं कुर्वन्ति, अनेके च तेषु उत्तमाः परिचालनस्थितयः अथवा निगमयोग्यताः सन्ति। उदाहरणार्थं, tianyi e-commerce co., ltd. chongqing zhongan small loan co., ltd. (अतः "zhongan लघु ऋण" इति उच्यते) इत्यस्य इक्विटी परियोजनां बहिः स्थानान्तरयितुं योजनां करोति। झोङ्गन् लघुऋणः देशस्य प्रथमासु अन्तर्जाललघुऋणकम्पनीषु अन्यतमः अस्ति यः चीनस्य जनबैङ्कस्य ऋणप्रतिवेदनव्यवस्थां सफलतया प्राप्तवान् अयं अन्तर्जाललघुऋणानुज्ञापत्रधारकः अस्ति, तस्य राजस्वं च अधिकस्य चक्रवृद्धिदरेण वर्धितम् अस्ति विगतत्रिषु वर्षेषु ३०% । अन्यत् उदाहरणं dongfang jiule automotive airbag co., ltd. इत्यस्य इक्विटी परियोजना अस्ति यत् sdic high-tech investment co., ltd. स्थानान्तरणस्य योजनां करोति, guoren property insurance co., ltd. इत्यस्य इक्विटी परियोजना यत् sinomach finance co., ltd ., तथा च चीन 22nd mcc group co., ltd. ग्रेट वाल लाइफ इन्शुरन्स कं, लिमिटेड इत्यस्य इक्विटी इत्यस्य प्रस्तावितं स्थानान्तरणम् इत्यादीनां परियोजनानां कृते, नवीनतमवर्षे सम्बन्धितकम्पनीनां शुद्धलाभाः सर्वे सन्ति २० कोटि युआन् इत्यस्मात् उपरि ।

राज्यनिवेशसम्पत्ति प्रबन्धन कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः हुआङ्ग यिंग् इत्यनेन उक्तं यत् केन्द्रीय उद्यमानाम् सम्पत्तिः विशाला अस्ति, तथा च पुनर्जीवनद्वारा अधिकमूल्येषु क्षेत्रेषु परियोजनासु च पुनः आवंटनं संसाधनानाम् संयोजनं अनुकूलितुं, सम्पत्तिप्रयोगदक्षतायां सुधारं कर्तुं, तथा निगमस्य आर्थिकलाभान् वर्धयितुं .

प्रतिवेदन/प्रतिक्रिया