समाचारं

सुविधाजनकः! मियान्यांग्-नगरस्य एकस्याः प्राथमिकविद्यालयस्य सहस्राणि छात्राः कक्षायां शयनं कुर्वन्तः मध्याह्नभोजनस्य विरामं कृतवन्तः विद्यालयः : बालकानां निद्रायाः गुणवत्तां सुनिश्चित्य विशेषमेजकुर्सीनां उपयोगः कृतः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्याह्नभोजनविरामार्थं कक्षायां शयनं कृत्वा बालकाः अधिकं आरामदायकं विश्रामं कर्तुं शक्नुवन्ति! १३ सितम्बर् दिनाङ्के १३:०० वादने सिचुआन् प्रान्तस्य मियान्याङ्ग-नगरस्य अन्झोउ-मण्डलस्य तिआओयुआन्-प्रयोगात्मक-प्राथमिक-विद्यालयस्य कृते मध्याह्नभोजनस्य समयः आगतः यत् एतत् गैर-आवासीयं विद्यालयम् अस्ति बालकाः केवलं कक्षायां मध्याह्नभोजनस्य अवकाशं ग्रहीतुं शक्नुवन्ति मेजयोः उपरि न निद्रां कुर्वन्तु , अपितु "निद्रां शयनं" प्राप्तुं मेजं कुर्सीञ्च कोणे स्थापयन्तु। विद्यालयस्य उपाध्यक्षः फैन् जिओरोङ्गः रेड स्टार न्यूज इत्यस्मै अवदत् यत् विद्यालयवर्षस्य आरम्भात् पूर्वं विद्यालयेन डेस्क-कुर्सीः स्थापिताः येषां उपयोगेन सम्पूर्णे विद्यालये शयनं कर्तुं शक्यते ते आधिकारिकतया सेप्टेम्बर-मासात् आरभ्य प्रयोगे स्थापिताः सन्ति year.1000 तः अधिकाः बालकाः स्वस्य मध्याह्नभोजनविरामार्थं अधिकं आरामेन शयनं कर्तुं शक्नुवन्ति "मुख्यं वस्तु बालस्य निद्रायाः गुणवत्तां सुनिश्चितं करणीयम्।"
▲बालाः कक्षायां शयनं कृत्वा झपकीं गृह्णन्ति
रेडस्टार न्यूजस्य संवाददातारः घटनास्थले एव दृष्टवन्तः यत् रूपेण एतानि मेजकुर्सीनि साधारणमेजकुर्सीभ्यः बहु भिन्नानि न सन्ति, परन्तु वस्तुतः तेषु "गुप्तगुप्तानि" सन्ति मेजस्य अधः बकसः निपीड्य मेजः तिर्यक् कृत्वा दूरं स्थापयति ततः कुर्सीया: पृष्ठभागं समायोजयितुं पृष्ठतः अवलम्ब्य स्थापयति। कुर्सी सफलतया "नैप कुर्सी" इति परिणतुं शक्नोति ।
"डेस्क-कुर्सीः १३० डिग्रीपर्यन्तं तिर्यक् कर्तुं शक्यन्ते" इति फैन् जिओरोङ्ग् इत्यनेन उक्तं यत् विद्यालयस्य आलम्बन-मेजः कुर्सी च मृदुवेणु-बुनन-प्रौद्योगिक्याः निर्मिताः सन्ति, येषु उत्तम-श्वास-क्षमता अस्ति, आरामस्य अपि उन्नतिः भवति कुर्सीयाम् अधः रजतानां संग्रहणार्थं पुश-पुल्-टोकरी अस्ति, येन मध्याह्नभोजनविरामसमये छात्राणां प्रवेशः सुलभः भवति । तदतिरिक्तं, विभिन्नछात्राणां ऊर्ध्वताभेदस्य लेखानुरूपं डेस्क-कुर्सी-समायोजनं कृतम् अस्ति, वरिष्ठाः छात्राः अधिक-उपयुक्तं "शयन-सुप्त"-अनुभवं प्राप्तुं ऊर्ध्वतां वर्धयितुं कुर्सी-पृष्ठभागं बहिः आकर्षितुं शक्नुवन्ति
"मध्याह्नभोजनविरामार्थं शयनेन बालकाः अधिकं आरामेन निद्रां कर्तुं शक्नुवन्ति।" ते केवलं उदरस्य उपरि एव निद्रां कर्तुं शक्नुवन्ति स्म, तेषां बाहू प्रायः जडता, कण्ठवेदना च भवति स्म, कदाचित् झपकीयै शयनं कृत्वा बालस्य अधिकं आरामं कर्तुं साहाय्यं कर्तुं शक्यते।
फैन् जिओरोङ्ग् इत्यनेन रेड स्टार न्यूज इत्यस्य संवाददात्रे परिचयः कृतः यत् अस्मिन् वर्षे विद्यालयः १-५ कक्षायाः नामाङ्कनं करोति, यतः विद्यालयः आवासीयव्यवस्था नास्ति, छात्रावासाः अपि न सन्ति मध्याह्नभोजनानन्तरं कक्षायां मध्याह्नभोजनस्य समयसूची 1 p.m.तः 1:50 p.m.पर्यन्तं शिक्षकाः कक्षायां बालकानां विश्रामार्थं निरीक्षणं करिष्यन्ति।
"बालकाः झपकी ग्रहीतुं शयनं कुर्वन्ति स्म। नूतनविद्यालयस्य निर्माणानन्तरं छात्राणां निद्राप्रबन्धनं सुदृढं कर्तुं विद्यालयनेतारः अनेकस्थानानि भ्रमितुं बहिः गत्वा तदनुरूपं आर्थिकसमर्थनं प्राप्तवन्तः। अन्ते ते मेजकुर्सी च चयनं कृतवन्तः ये शक्नुवन्ति lie down and sleep." fan xiaorong सः अवदत् यत् विद्यालयेन षष्ठश्रेणीयाः बालकानां कृते १४८० सेट् डेस्क-कुर्सी-समूहाः क्रीताः । विद्यालयेन विशेषतया उपयोग-वीडियो अपि निर्मिताः, विद्यालयस्य प्रथमदिने प्रत्येकं वर्गे वितरिताः च कक्षायां वातानुकूलनम् अपि अस्ति, यत् मुख्यतया सुनिश्चितं कर्तुं भवति बालकानां निद्रायाः गुणवत्ता छात्राः आरामदायकवातावरणे पर्याप्तं विश्रामं प्राप्नुवन्ति इति सुनिश्चितं करोति, यत् शिक्षणदक्षतां न प्रभावितं करोति अपितु शारीरिकं मानसिकं च स्वास्थ्यं प्रवर्धयति।”.
विद्यालयेन प्रदत्तस्य रेड स्टार न्यूजस्य संवाददाता ताङ्ग जिओजुन् इत्यस्य फोटो
सम्पादक गुओ यू मुख्य सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया