समाचारं

सुवर्णस्य मूल्यं पुनः उच्छ्रितम् अस्ति! नेटिजनः - अहं कतिपयेभ्यः मासेभ्यः पूर्वं क्रीतस्य हारं अपि विक्रेतुं इच्छामि

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सेप्टेम्बर्-दिनाङ्के सायंकाले अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।समापनसमये न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये डिसेम्बर-मासस्य वितरणस्य सुवर्णस्य वायदा-मूल्यं प्रति औंसं २,६१०.७० डॉलर-रूप्यकेण समाप्तम् ।, १.१७% वृद्धिः अभवत् । अस्मिन् सप्ताहे अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु ३.४१% वृद्धिः अभवत् ।

सामान्यतया विपणः तत् मन्यतेसुवर्णस्य उल्लासस्य पृष्ठतः अमेरिकीव्याजदरे कटौतीयाः अपेक्षाभिः प्रभावितः अभवत्. अमेरिकीश्रमविभागेन गुरुवासरे उक्तं यत् अगस्तमासे अमेरिकीपीपीआई-संस्थायाः वर्षे वर्षे ०.२% वृद्धिः अभवत्, यत् अपेक्षायाः अनुरूपम् अस्ति । फेडरल् रिजर्वस्य मौद्रिकनीतिसमागमात् पूर्वं एषः अन्तिमः महङ्गानि आँकडा अस्ति । अधुना सामान्यतया विपणः अपेक्षां करोति यत् आगामिसप्ताहे फेडरल् रिजर्व् व्याजदरेषु कटौतीं करिष्यति। तस्मिन् एव काले यूरोपीयकेन्द्रीयबैङ्केन अपि अन्यस्य २५ आधारबिन्दुव्याजदरे कटौतीयाः घोषणा कृता ।

अन्तर्राष्ट्रीयमुद्राकोषः (imf) अवदत् यत् सूचनानां आदानप्रदानात् न्याय्यं चेत्, फेडरल् रिजर्वः "प्रायः" शिथिलीकरणचक्रं आरभते इति अपेक्षा अस्ति तथा च महङ्गानां ऊर्ध्वगामिनी जोखिमः दुर्बलः अभवत्

अपूर्णसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे अन्तर्राष्ट्रीयसुवर्णमूल्यं २० वाराधिकं नूतनं उच्चतमं स्तरं प्राप्तवान् अस्ति। अगस्तमासस्य १६ दिनाङ्के अन्तर्राष्ट्रीय-स्पॉट्-सुवर्णस्य मूल्यं इतिहासे प्रथमवारं प्रति औंसं २५०० अमेरिकी-डॉलर् अतिक्रान्तम् ।

घरेलुशुद्धसुवर्णस्य आभूषणस्य मूल्यं प्रतिग्रामं ७६१ युआन् यावत् अभवत्

यथा यथा अन्तर्राष्ट्रीयसुवर्णमूल्यानि नूतनानि उच्चतमानि प्राप्नुवन्ति तथा तथा घरेलुसुवर्णस्य खुदरामूल्यानि अपि तीव्रगत्या वर्धितानि ।१३ सेप्टेम्बर् दिनाङ्के एकदा सुवर्णसम्बद्धाः विषयाः उष्णसन्धानसूचौ शीर्षस्थाने आसन् ।

१३ सितम्बर् दिनाङ्के घरेलुसुवर्णस्य खुदरामूल्यानि तीव्रगत्या वर्धितानि, विभिन्नब्राण्ड्-सुवर्णभण्डारेषु सुवर्णस्य खुदरामूल्यानि १५ युआन्-पर्यन्तं वर्धितानि ।

चाउ साङ्ग साङ्गस्य आधिकारिकजालस्थलस्य अनुसारं १३ दिनाङ्के शुद्धसुवर्णस्य आभूषणस्य मूल्यं प्रतिग्रामं ७६१ युआन् आसीत्, यत् पूर्वदिनस्य अपेक्षया १५ युआन् प्रतिग्रामस्य तीव्रवृद्धिः अभवत्

तदतिरिक्तं चाउ ताई फूक्, लुक् फूक् आभूषणब्राण्ड् इत्येतयोः सुवर्णस्य आभूषणस्य मूल्यानि अपि रात्रौ एव वर्धितानि, उभयमूल्यानि प्रतिग्रामं nt$758 इति उद्धृतानि

आँकडानुसारं सुवर्णस्य आभूषणस्य वर्तमानमूल्यं प्रतिग्रामं ६११ युआन् तः ७६१ युआन् यावत् (श्रमव्ययम् विहाय), निवेशसुवर्णपट्टिकानां मूल्यं प्रतिग्रामं प्रायः ५९६ युआन्, रजतस्य मूल्यं च ६.९ युआन्/ग्रामं भवति

केचन नेटिजनाः अवदन् यत् - "अहं कतिपयेभ्यः मासेभ्यः पूर्वं क्रीतस्य हारं विक्रेतुं इच्छामि", "कदा किञ्चित् न्यूनीकर्तुं शक्यते", "तत्त्वतः महत् महत् अस्ति" इति

१४ दिनाङ्के प्रमुखेषु ब्राण्ड्-सुवर्ण-भण्डारेषु सुवर्णस्य मूल्यानि : १.

नोटः- सुवर्णस्य भण्डारेषु सुवर्णस्य एकरूपं मूल्यं नास्ति (एकस्य ब्राण्डस्य सुवर्णस्य मूल्यं केवलं सन्दर्भार्थम् अस्ति श्रमव्ययः अतिरिक्तः अस्ति तस्मिन् दिने स्थानीयसुवर्णभण्डारः।

सुवर्णस्य मूल्यं उच्छ्रितं भवति, किं भवन्तः सम्यक् समये कार्यं करिष्यन्ति?

स्रोतः चीन आर्थिक जालम्

प्रतिवेदन/प्रतिक्रिया