समाचारं

pwc चीन अध्यक्ष प्रतिस्थापित

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के pwc network इत्यनेन pwc china evergrande इति घटनायाः विषये वक्तव्यं प्रकाशितम् ।
वक्तव्ये एवरग्राण्डे रियल एस्टेट् इत्यस्य pwc zhongtian इत्यस्य लेखापरीक्षायाः विषये निराशा व्यक्ता अभवत् तथा च कार्मिकपरिवर्तनानां श्रृङ्खलायाः घोषणा कृता - li dan pwc china इत्यस्य अध्यक्षपदं त्यक्तवान्, pwc वैश्विकजोखिमः नियामकपदाधिकारी च hemione hudson ) चीनक्षेत्रस्य अध्यक्षत्वेन नियुक्तः अस्ति। pwc china इत्यस्य आश्वासन-अभ्यासस्य प्रबन्धन-साझेदारः wang xiao उच्चतरां भूमिकां स्वीकुर्यात् तथा च pwc china इत्यस्य लेखापरीक्षा-आश्वासन-अभ्यासस्य नेतृत्वस्य उत्तरदायी भविष्यति।
वक्तव्ये उक्तं यत् पीडब्ल्यूसी चीनं तस्य प्रबन्धनसमित्या च पीडब्ल्यूसीजालस्य समर्थनेन उत्तरदायित्वकार्याणां श्रृङ्खला, सुधारात्मकपरिहाराः च कृताः, यत्र षट् भागिनानां रोजगारस्य समाप्तिः, लेखापरीक्षायां कार्यं कुर्वतां कर्मचारिणां प्रत्यक्षतया सम्बद्धानां पञ्चानां जनानां निष्कासनं च अभवत् of da real estate इत्यस्य उत्तरदायित्वस्य कार्यवाही कृता अस्ति तथा च अभ्यासस्य उत्तरदायी वर्तमानस्य पूर्वस्य च कम्पनीनेतृत्वस्य विरुद्धं वित्तीयदण्डः आरब्धः अस्ति।
【1】वैश्विक मुख्यजोखिमः नियामकपदाधिकारी च चीनदेशं प्रति “वायुवाहितः”
pwc इत्यस्य आधिकारिकजालस्थले सूचनानुसारं वैश्विकमुख्यजोखिमनियामकपदाधिकारीरूपेण हे मुनिः pwc इत्यस्य वैश्विकनेतृत्वदलस्य (global leadership team) १३ सदस्येषु अन्यतमः अस्ति २०१६ तमे वर्षे यूके-निगमशासनपरिषदे सम्मिलितस्य अनन्तरं सा pwc इत्यस्य यूके-आश्वासन-लेखापरीक्षा-अभ्यासस्य नेतृत्वं कृतवती अस्ति । सा इङ्ग्लैण्ड्-वेल्स-देशस्य चार्टर्ड् एकाउण्टेण्ट्-संस्थायाः (icaew) सहकारिणी अस्ति तथा च बैंकिंग्-व्यापक-वित्तीय-सेवा-उद्योगे लेखापरीक्षा-परामर्श-ग्राहकानाम् सेवायां विशेषज्ञतां प्राप्य २५ वर्षाणाम् अनुभवः अस्ति
ली दानः सर्वेभ्यः कर्मचारिभ्यः स्वसन्देशे हे मुनि इत्यस्य स्वागतं कृतवान् । "गतसप्ताहेषु सा मया सह pwc china प्रबन्धनदलेन सह निकटतया कार्यं कुर्वती अस्ति। मम दृढं विश्वासः अस्ति यत् सा कम्पनीं अग्रे गन्तुं नूतनं अध्यायं उद्घाटयितुं च नेतृत्वं करिष्यति विगतकेषु वर्षेषु सेवां कर्तुं समर्थः सः किञ्चित्कालं यावत् pwc china इत्यस्य अध्यक्षरूपेण कार्यं कृतवान् । भविष्ये वयं हे मुनि इत्यस्य कार्यस्य पूर्णतया समर्थनं करिष्यामः।
【2】ली दानः केवलं २ मासाः पूर्वं कार्यभारं स्वीकृतवान्
अस्मिन् वर्षे जुलैमासे ली दानः आधिकारिकतया पीडब्ल्यूसी एशियाप्रशांतस्य चीनस्य च अध्यक्षत्वेन नियुक्तः अभवत् एतत् पदं पूर्वं झाओ बैजी इत्यनेन कृतम् आसीत् । इदं कार्मिकपरिवर्तनं ली दानस्य कार्यभारग्रहणस्य २ मासानां अनन्तरमेव भवति । वक्तव्ये उक्तं यत् ली दानः पीडब्ल्यूसी चीनस्य अध्यक्षत्वेन राजीनामा दातुं सहमतः अभवत् यत् पीडब्ल्यूसी चीनस्य चीन आश्वासनव्यापारस्य प्रमुखत्वेन पूर्वभूमिकां दृष्ट्वा। सः pwc zhongtian इत्यस्य प्रमुखसाझेदारत्वेन व्यावसायिकविकासस्य समर्थनं निरन्तरं करिष्यति।
ली दानः प्रथमः मुख्यभूमिचीनव्यक्तिः अस्ति यः चीनदेशस्य चतुर्णां प्रमुखानां अन्तर्राष्ट्रीयव्यावसायिकसेवाकम्पनीनां मध्ये एकस्य व्यापारस्य नेतृत्वं कृतवान् सः ३० वर्षाणाम् अधिकं यावत् पीडब्ल्यूसी चीनस्य सेवां कृतवान् अस्ति । सः १९९३ तमे वर्षे प्राइसवाटरहाउसकूपर्स् इत्यत्र सम्मिलितः, मुख्यभूमिचीनदेशे प्राइसवाटरहाउसकूपर्स् इत्यनेन नियुक्तानां प्रशिक्षितानां च स्थानीयतवास्नातकानाम् प्रथमसमूहेषु अन्यतमः अभवत्, २००४ तमे वर्षे च भागीदारः अभवत् २०१५ तमे वर्षे ली दानः पीडब्ल्यूसी झोङ्गटियनस्य मुख्यभागीदारत्वेन नियुक्तः ।
एवरग्राण्डे-घटनायां प्रभावितः पीडब्ल्यूसी चीनीयविपण्ये आव्हानानां श्रृङ्खलायाः सामनां कुर्वन् अस्ति, अधुना सूचीकृतकम्पनीभिः, निधिकम्पनीभिः च बैच-रूपेण समाप्तं कृतम् अस्ति अपूर्ण-आँकडानां अनुसारं ३८ ए-शेयर-कम्पनयः, ७ हाङ्गकाङ्ग-स्टॉक्स्, १० फण्ड्-कम्पनयः (तेषां निधि-उत्पादानाम् अन्तर्गतं) च प्राइसवाटरहाउस-कूपर्स्-इत्यस्य निष्कासनं कृतवन्तः तेषु गतवर्षे प्रासंगिक-ए-शेयर-कम्पनीनां कुल-लेखापरीक्षाशुल्कं ६० कोटि-युआन्-अधिकं जातम् पीडब्ल्यूसी द्वारा सेविताः केचन आईपीओ परियोजनाः अपि लेखापरीक्षासंस्थानां पुनः नियुक्तिं कुर्वन्ति ।
【3】wang xiao pwc’s china audit business इत्यस्य नेतृत्वं करोति
वक्तव्ये अन्यः कार्मिकसमायोजनः अस्ति यत् पीडब्ल्यूसी चीनस्य आश्वासनव्यापारस्य प्रमुखः केविन् वाङ्गः अधिकमहत्त्वपूर्णां भूमिकां स्वीकृत्य पीडब्ल्यूसी चीनस्य लेखापरीक्षा-आश्वासनव्यापारस्य नेतृत्वं करिष्यति। पीडब्ल्यूसी चीनस्य आधिकारिकजालस्थलस्य अनुसारं केविन् वाङ्गस्य चीनीयनाम वांग जिओ अस्ति तस्य वर्तमानं आधिकारिकं पदं पीडब्ल्यूसी चीनस्य केन्द्रीयलेखापरीक्षायाः प्रमुखः भागीदारः अस्ति सः पीडब्ल्यूसी विशेषसाझेदारीप्रबन्धनसमितेः सदस्यः अपि अस्ति क्षेत्र लेखा परीक्षा व्यवसाय प्रबंधन समिति।
वक्तव्ये पीडब्ल्यूसी-संस्थायाः वैश्विक-अध्यक्षः मोहम्मद-काण्डे इत्ययं घटनायाः विषये टिप्पणीं कुर्वन् अवदत् यत्, "पीडब्ल्यूसी-झोङ्गटियन-हेङ्गडा-अचल-सम्पत्त्याः लेखापरीक्षा-दलेन कृतं कार्यं अस्माकं उच्च-अपेक्षाभ्यः दूरं पतितम्, सर्वथा अस्वीकार्यम् च। अस्माकं प्रतिनिधित्वं न करोति। यथा एकं जालम् यस्य कृते वयं तिष्ठामः, pwc इत्यत्र एतस्य कोऽपि स्थानं नास्ति अतः, सम्यक् अन्वेषणस्य अनन्तरं, वयं सुनिश्चितं कुर्मः यत् वयं उत्तरदायीभ्यः उत्तरदायित्वं दातुं कार्यवाही कुर्मः तथा च भविष्यस्य कृते सशक्ततरं pwc निर्मातुं व्यापकं सुधारयोजनां विकसयामः। चीनदेशः पीडब्ल्यूसी-जालस्य महत्त्वपूर्णः भागः एव अस्ति तथा च मम पूर्णविश्वासः पीडब्ल्यूसी-सहभागिषु जनासु च वर्तते यतः वयं मिलित्वा अस्माकं हितधारकैः सह विश्वासस्य पुनर्निर्माणार्थं कार्यं कुर्मः।”.
सम्बद्धाः प्रतिवेदनाः : वित्तमन्त्रालयः चीनप्रतिभूतिनियामकआयोगः च द्वयोः pwc -सङ्घस्य कृते "अधिकतमः" दण्डः जारीकृतः
प्रतिवेदन/प्रतिक्रिया