समाचारं

एण्ट् समूहस्य अध्यक्षः जिंग क्षियाण्डोङ्गः - डिजिटल-भुगतानं मुक्तं, समावेशी, स्थायिविकासं च चालयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन नेट फाइनेन्स् इत्यनेन १३ सितम्बर् दिनाङ्के ज्ञापितं यत् १३ तमे चीन-भुगतान-समाशोधन-मञ्चे एण्ट्-समूहस्य अध्यक्षः मुख्यकार्यकारी च जिंग् क्षियाण्डोङ्गः "डिजिटल-भुगतानम्: मुक्त-समावेशी-स्थायि-विकासस्य चालनं" इति शीर्षकेण अद्भुतं भाषणं कृतवान् जिंग क्षियाण्डोङ्गः विदेशीयानां कृते प्रवेशभुगतानस्य सुविधां प्रवर्धयितुं लघुमध्यम-आकारस्य उद्यमानाम् अन्तर्राष्ट्रीयकरणप्रक्रियायां सहायतां कर्तुं च एण्ट्-समूहस्य अभिनव-प्रथानां, उल्लेखनीय-उपार्जनानां च गहनं व्याख्यानं कृतवान्
विदेशिनां प्रवेशभुगतानस्य सुविधायाः विषये वदन् जिंग् क्षियाण्डोङ्गः चीनस्य जनबैङ्कस्य विदेशीयविनिमयस्य राज्यप्रशासनस्य च सावधानीपूर्वकं मार्गदर्शनेन एण्ट् समूहः यूनियनपे, चाइना इन्टरनेट् नेटवर्क् इत्यादिभिः प्रमुखैः भागिनेयैः सह अपि हस्तं सम्मिलितवान् इति बोधयति चीनस्य औद्योगिकव्यापारिकबैङ्कः चीनस्य च बैंकः इत्यादीनां वित्तीयसंस्थानां रूपेण, संयुक्तरूपेण बहुविधं नवीनं अन्तःगतभुगतानसमाधानं प्रारम्भं कर्तुं। जिङ्ग् क्षियाण्डोङ्ग् इत्यनेन विशेषतया अमेरिकन् एक्स्प्रेस् इत्यादिभिः अन्तर्राष्ट्रीयकार्डसङ्गठनैः सह एण्ट् ग्रुप् इत्यस्य गहनसहकार्यस्य उल्लेखः कृतः । जिंग क्षियाण्डोङ्ग इत्यस्य मते अमेरिकन एक्स्प्रेस् ग्लोबल नेटवर्क सर्विसेज इत्यस्य अध्यक्षः मोहम्मद बाडी इत्यनेन शङ्घाई बण्ड् फिन्टेक् शिखरसम्मेलने चीनस्य मोबाईल् भुगतानस्य सुविधायाः व्यक्तिगतरूपेण अनुभवः कृतः, उच्चैः च उक्तम्। "सः अतीव प्रसन्नः यत् चीनदेशे अमेरिकन एक्स्प्रेस् इत्यस्य १४ कोटि कार्डधारकाः तस्य इव चीनदेशे सुचारुजीवनं जीवितुं शक्नुवन्ति।"
आँकडानि दर्शयन्ति यत् एण्ट् ग्रुप् इत्यस्य इनबाउण्ड् पेमेण्ट् सेवाभिः व्यापकरूपेण ग्रेटर बे एरिया, दक्षिणपूर्व एशिया, मध्य एशिया, ईशान एशिया इत्यादीनां बहुविधविपण्यं कवरं कृतम् अस्ति उपयोक्तृणां संख्या वर्षे वर्षे त्रिगुणा अभवत्, लेनदेनस्य राशिः च १६ अरब युआन् । तदतिरिक्तं एण्ट् ग्रुप् इत्यनेन देशस्य ७० नगरेषु ५०० तः अधिकैः उपभोक्तृ-अनुकूलव्यापारजिल्हैः सह निकटसहकार्यं स्थापितं, येन विदेशिभ्यः अधिकविविधाः उपभोगपरिदृश्याः विकल्पाः च प्राप्यन्ते
वैश्विक-अङ्कीय-तरङ्गस्य प्रभावस्य सम्मुखीभूय जिंग-जियाण्डोङ्ग-इत्यनेन सूचितं यत् अन्तर्राष्ट्रीय-व्यापार-प्रतिरूपेण गहन-परिवर्तनं भवति, लघु-सूक्ष्म-उद्यमाः च क्रमेण अन्तर्राष्ट्रीय-व्यापारे नूतन-शक्तिरूपेण उद्भवन्ति |. परन्तु लघुमध्यम-उद्यमानां प्रायः विदेशं गच्छन् अन्तर्राष्ट्रीय-बाजारस्य उतार-चढावः, विदेशीय-विनिमय-जोखिमः, सीमापार-व्यवहारस्य व्ययः च इत्यादीनां बहूनां आव्हानानां सामना भवति अस्य कृते एण्ट् समूहः विश्वे १३० तः अधिकैः ई-वाणिज्यमञ्चैः सह गहनसहकारीसम्बन्धं स्थापयितुं, सीमापारस्य एकस्थानस्य भुगतानं विदेशीयविनिमयं च अनुरूपं कृत्वा स्वस्य प्रमुखयोः मञ्चयोः अलिपे तथा वानलिहुई इत्येतयोः उपरि अवलम्बते लघु-मध्यम-उद्यमानां कृते जोखिम-प्रबन्धन-समाधानम्।
जिंग क्षियाण्डोङ्ग इत्यनेन एण्ट् ग्रुप् इत्यस्य “खाता वैश्विकसंग्रहणं भुक्तिः च” सेवा विस्तरेण आरब्धा, या विश्वस्य २०० तः अधिकाः देशाः क्षेत्राणि च कवरयति तथा च ३९ संग्रहमुद्राणां ९६ भुगतानमुद्राणां च समर्थनं करोति, येन सुनिश्चितं भवति यत् सीमापारस्य ९०% भुक्तिः कर्तुं शक्यते तत्क्षणं भुगतानम्। तस्मिन् एव काले एण्ट् समूहः लघुमध्यम-आकारस्य उद्यमानाम् कृते सटीकविदेशीयविनिमयजोखिमप्रबन्धनसेवाः प्रदातुं कृत्रिमबुद्धिप्रौद्योगिक्याः अपि उपयोगं करोति, येन अन्तर्राष्ट्रीयबाजारे विनिमयदरस्य उतार-चढावस्य निरन्तरं प्रतिक्रियां दातुं तेषां सहायता भवति
तदतिरिक्तं एण्ट् ग्रुप् इत्यनेन "ग्लोबल वॉयज" योजना आरब्धा, यस्याः उद्देश्यं लघुमध्यम-आकारस्य उद्यमानाम् एकेन क्लिक्-द्वारा वैश्विक-भण्डारं उद्घाटयितुं सहायतां कर्तुं वर्तते, भण्डार-उद्घाटन-चक्रं बहु लघु कृत्वा भण्डारं उद्घाटयितुं सीमां न्यूनीकर्तुं च इदं नवीनं कदमः न केवलं लघुमध्यम-उद्यमानां अन्तर्राष्ट्रीयकरण-प्रक्रियाम् त्वरयति, अपितु तेषां परिवर्तनं मूल्य-प्रतिस्पर्धायाः गुणवत्तायाः ब्राण्ड्-प्रतियोगितायाः च उन्नयनं च प्रवर्धयति |.
जिंग क्षियाण्डोङ्ग इत्यनेन उक्तं यत् एण्ट् समूहः मुक्तता, नवीनता, सहकार्यं, साझेदारी च इति अवधारणानां समर्थनं निरन्तरं करिष्यति, तथा च वैश्विकस्तरस्य डिजिटलभुगतानस्य लोकप्रियतां, अनुप्रयोगं च संयुक्तरूपेण प्रवर्धयितुं अधिकसाझेदारैः सह कार्यं करिष्यति। सः दृढतया मन्यते यत् डिजिटल-देयता-शक्त्या वैश्विक-अर्थव्यवस्थायाः परस्पर-संयोजनं अधिकं प्रवर्धयितुं शक्नोति, अधिक-विदेशिनां सहजतया "प्रवेशं" कर्तुं साहाय्यं कर्तुं शक्नोति, तत्सहकालं च चीनीय-लघु-मध्यम-उद्यमानां कृते " go out", तथा च चीनस्य कृते अपि च विश्वस्य कृते अपि दृढं समर्थनं प्रदास्यन्ति। डिजिटल-भुगतान-उद्योगस्य, डिजिटल-अर्थव्यवस्थायाः च समृद्धिः विकासश्च अधिकं योगदानं दास्यति।
प्रतिवेदन/प्रतिक्रिया