समाचारं

rhyme in seconds·legend of fairyland: zhangjiajie एशियाई स्टार संगीत कार्यक्रम प्रेस सम्मेलन चकाचौंधपूर्ण प्रारम्भ

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के सायं "अमरविश्वस्य द्वितीयः ध्वनिः·किंवदन्तिः" झाङ्गजियाजी एशियाई तारासङ्गीतसमारोहस्य पत्रकारसम्मेलनं टिकटीकरणसमारोहः च झाङ्गजियाजी सनशाइन होटेले भव्यतया आयोजितः, यत्र घोषितं यत् एषः भव्यः संगीतकार्यक्रमः आधिकारिकतया उल्टागणनायां प्रविष्टः अस्ति। इदं संगीतसङ्गीतं झाङ्गजियाजी हेलोङ्ग् अन्तर्राष्ट्रीयक्रीडाकेन्द्रे अक्टोबर् २, २०२४ दिनाङ्के भवितुं निश्चितम् अस्ति ।हु यान्बिन्, ताङ्ग यी, वाङ्ग क्यूई, हेमिङ्ग्वे, याङ्ग पेइआन् इत्यादयः प्रसिद्धाः एशियायाः गायकाः मञ्चे प्रदर्शनं करिष्यन्ति, येन अभूतपूर्वं प्रदर्शनं भविष्यति प्रशंसकानां कृते श्रव्य-दृश्य-भोजः .
पत्रकारसम्मेलने देशस्य सर्वेभ्यः माध्यमेभ्यः, भागीदारप्रतिनिधिभ्यः, बहवः भारीभारयुक्ताः अतिथयः च एकत्र आगताः, येन दृश्यं सजीवं जातम् । सभायां आयोजकस्य शेन्झेन् विजन अन्तर्राष्ट्रीयसांस्कृतिकउद्योगसमूहस्य अध्यक्षः वु क्षियाओ अवदत् यत् एतत् संगीतसङ्गीतं न केवलं झाङ्गजियाजी-नगरे प्रथमः बृहत्-परिमाणस्य सङ्गीत-भोजः अस्ति, अपितु द्वयोः स्थानयोः सांस्कृतिक-आदान-प्रदानस्य सेतुः अपि अस्ति "शेन्झेन्, झाङ्गजियाजी च सांस्कृतिकरूपेण सम्बद्धौ स्तः। शेन्झेन् इत्यस्य अभिनवप्रौद्योगिकी तथा झाङ्गजियाजी इत्यस्य सुन्दराः पर्वताः नद्यः च सङ्गीतस्य एकीकरणेन सह अवश्यमेव नूतनाः स्फुलिङ्गाः सृज्यन्ते।
शेन्झेन् विजन इन्टरनेशनल् सांस्कृतिक उद्योगसमूहः, हुआहान मीडिया समूहः, गुआङ्गझौ मियान्यिन् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन च आयोजितः अस्य संगीतसङ्गीतस्य आयोजनं च अनेकेभ्यः सांस्कृतिकपर्यटनसङ्गठनेभ्यः संयुक्तसमर्थनं प्राप्तम् उल्लेखनीयं यत् एतत् संगीतसङ्गीतं न केवलं झाङ्गजियाजी-नगरे सङ्गीत-उन्मादं आनयिष्यति, अपितु तस्य प्रबल-सांस्कृतिक-विकिरण-माध्यमेन स्थानीय-पर्यटन-उद्योगस्य उन्नयनस्य प्रचारं कर्तुं आशास्ति |.
संस्कृतिः प्रकृतेः च टकरावः : अन्तर्राष्ट्रीयसांस्कृतिक आईपी निर्माणम्
शेन्झेन् चीनीयसंस्कृतेः प्रौद्योगिक्याः च नवीनताकेन्द्रम् अस्ति, झाङ्गजियाजी च विश्वप्रसिद्धं पर्यटनस्थलम् अस्ति, द्वयोः स्थानयोः सहकार्यं निःसंदेहं संस्कृतिस्य पर्यटनस्य च एकीकरणाय उत्तमः अवसरः प्रदाति झाङ्गजियाजी न केवलं भव्यप्राकृतिकदृश्यानां कृते प्रसिद्धः, अपितु गहनसांस्कृतिकविरासतां अपि प्रसिद्धः अस्ति । अन्तिमेषु वर्षेषु पर्यटनविपण्यस्य वर्धमानेन अन्तर्राष्ट्रीयकरणेन वैश्विक-आकर्षण-सहितं सांस्कृतिकपर्यटन-उत्पादानाम् निर्माणं कथं करणीयम् इति क्रमेण स्थानीय-सरकारानाम् केन्द्रबिन्दुः अभवत्
सेकेण्डस्य ध्वनिः·परीभूमिस्य किंवदंती - झाङ्गजियाजी एशियाई स्टार संगीतसङ्गीतं शेन्झेन्-झाङ्गजियाजी-योः सहकार्यस्य महत्त्वपूर्णं प्रकटीकरणम् अस्ति । अध्यक्षः वु जिओ पत्रकारसम्मेलने अवदत् यत् - "अस्य संगीतसङ्गीतस्य माध्यमेन वयं विश्वं झाङ्गजियाजी इत्यस्य अद्वितीयं आकर्षणं दर्शयितुं आशास्महे, यत् न केवलं प्राकृतिकदृश्यानां सौन्दर्यं, अपितु सांस्कृतिक-अर्थस्य उदात्तीकरणम् अपि अस्ति venture between two places झाङ्गजियाजी नेता इति रूपेण।
झाङ्गजियाजी इत्यस्य सांस्कृतिकपर्यटनसंसाधनानाम् अग्रे प्रचारार्थं आयोजकः झाङ्गजियाजी पर्यटनसङ्घस्य यात्रा एजेन्सी शाखायाः सह मिलित्वा “होटेल् + दर्शनीयस्थानटिकटं + संगीतसङ्गीतटिकटम्” इति प्राधान्यपैकेज् प्रारब्धवान् यत् देशस्य सर्वेभ्यः पर्यटकेभ्यः उत्तमं सुविधां प्राप्नुयात् झाङ्गजियाजी इत्यस्य आकर्षणस्य अनुभवं कुर्वन्तु।
उच्च-मानक मञ्च डिजाइन, सुपर विसर्जन अनुभव
संगीतसङ्गीतस्य मञ्चविन्यासः अपि एकः मुख्यविषयः अस्ति । अस्य संगीतसङ्गीतस्य निर्माणदलस्य नेतृत्वं ओलम्पिक-एशियाई-क्रीडा-उद्घाटन/समापन-समारोह-निर्देशक-समूहानां मूलसदस्यैः क्रियते इति कथ्यते प्रणाली विश्वस्य शीर्षविन्यासः अस्ति । एतादृशस्य स्केलस्य विनिर्देशस्य च डिजाइनस्य उद्देश्यं प्रेक्षकाणां कृते विमर्शपूर्णं सङ्गीतस्य अनुभवं आनेतुं वर्तते, येन उपस्थितः प्रत्येकः प्रशंसकः सङ्गीतजगति इव अनुभूयते।
इदं संगीतसङ्गीतं न केवलं संगीतस्य दृश्यस्य च भोजः अस्ति, अपितु पर्यटकानां कृते झाङ्गजियाजी-नगरस्य प्राकृतिकदृश्यैः सह सम्यक् एकीकरणस्य अवसरः अपि प्राप्यते । चीनदेशे "मूल परिदृश्यचित्रकला" इति नाम्ना झाङ्गजियाजी स्वस्य अद्वितीयप्राकृतिकदृश्येन सह वैश्विकपर्यटकानाम् गन्तव्यस्थानं जातम्, अस्मिन् संगीतसङ्गीतसमारोहे सङ्गीतस्य प्रकृतेः च सम्यक् एकीकरणाय उच्चप्रौद्योगिकीसाधनानाम् उपयोगः भविष्यति
संस्कृतिस्य पर्यटनस्य च एकीकृतविकासे एकः नूतनः अध्यायः
झाङ्गजियाजी-नगरे एतादृशस्य बृहत्-परिमाणस्य संगीतसङ्गीतस्य आयोजनं सांस्कृतिक-पर्यटन-एकीकरणस्य स्थानीय-प्रवर्धनस्य प्रतिरूपम् अस्ति । अन्तिमेषु वर्षेषु झाङ्गजियाजी इत्यनेन "पर्यटन + संस्कृति" विकासप्रतिरूपस्य सक्रियरूपेण अन्वेषणं कृतम् अस्ति तथा च पर्यटनस्य अनुभवं पर्यटनमूल्यं च वर्धयितुं विविधसांस्कृतिकक्रियाकलापैः सह स्वस्य समृद्धपर्यटनसंसाधनानाम् संयोजनस्य प्रयासः कृतः अध्यक्षः वु जिओ अपि पत्रकारसम्मेलने अवदत् यत् "एषः न केवलं सङ्गीतस्य आयोजनः, अपितु अस्माकं कृते सांस्कृतिकपर्यटनस्य एकीकृतविकासस्य प्रचारार्थं महत्त्वपूर्णः अवसरः अपि अस्ति। अस्य आयोजनस्य माध्यमेन वयं वैश्विकपर्यटनक्षेत्रे झाङ्गजियाजी इत्यस्य प्रतिस्पर्धां अधिकं वर्धयितुं आशास्महे विपण्यबलम्।"
शेन्झेन्, झाङ्गजियाजी च द्वौ नगरौ सर्वथा भिन्नौ शैल्याः सन्ति, परन्तु ते अत्यन्तं सांस्कृतिकरूपेण सङ्गतौ स्तः । झाङ्गजियाजी प्रकृतेः कृते प्रसिद्धः अस्ति तथा च शेन्झेन् नवीनतायाः कृते प्रसिद्धः अस्ति, तयोः संयोजनेन सांस्कृतिकविनिमयस्य नूतनाः सम्भावनाः प्राप्यन्ते । एतत् संगीतसङ्गीतं न केवलं झाङ्गजियाजी इत्यस्य सांस्कृतिकं उत्पादनं प्रवर्धयिष्यति, अपितु भविष्ये अधिकगहनसहकार्यस्य आधारं अपि स्थापयिष्यति।
यथा यथा सेकेण्ड्-ध्वनि-आख्यायिका समीपं गच्छति तथा तथा झाङ्गजियाजी-इत्यस्य "आश्चर्यभूमिः" पुनः सङ्गीतेन बप्तिस्मां प्राप्स्यति । पर्वत-समुद्रयोः विस्तृतः अयं सांस्कृतिक-भोजः वैश्विक-मञ्चे झाङ्गजियाजी-नगरस्य पर्यटन-सांस्कृतिक-विकासाय नूतनान् अवसरान्, प्रेरणाञ्च अवश्यमेव आनयिष्यति |.
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया