समाचारं

"अदृश्यमित्रः" पर्दापृष्ठस्य विशेषं प्रकाशितवान्, जेङ्ग जिंग्हुआ २२० किलोग्रामं वहन् अपि चलितुं असमर्थः आसीत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झोउ हुइक्सियाओवान्) १४ सितम्बर् दिनाङ्के ज़ी पेइरु इत्यनेन निर्देशितं "अदृश्यमित्रम्" इति उष्णहास्यचलच्चित्रं, यस्मिन् ज़ेङ्ग जिंगहुआ, शाओ युवेइ च अभिनयम् अकरोत्, यत्र लु यिजिंग्, झाङ्ग जैक्सिङ्ग्, कै जियिन्, हाङ्ग जुन्हाओ, कै जियिन्, हाङ्ग जुन्हाओ च सह अभिनयः अस्ति, विशेषतया च ज़ी अभिनीतः कुण्डा पर्दापृष्ठविशेषस्य " "बहुभारेन सह अग्रे गमनम्" संस्करणं तथा च तस्यैव नामस्य नूतनं मीडियापोस्टरं मुक्तम् । २० सितम्बर् दिनाङ्के राष्ट्रव्यापिरूपेण एतत् चलच्चित्रं प्रदर्शितं भविष्यति, पूर्वविक्रयणं, मध्यशरदमहोत्सवस्य च राष्ट्रव्यापी प्रदर्शनं आरब्धम् अस्ति ।
"अदृश्यमित्रम्" इति चलच्चित्रे "बहुभारेन सह अग्रे गमनम्" इति पर्दापृष्ठस्य विशेषः प्रकाशितः ।
"अदृश्यमित्रम्" इति चलच्चित्रस्य "भारेन सह अग्रे गच्छन्" इति संस्करणस्य पोस्टरम् ।
विशेषप्रकरणेन पर्दापृष्ठं प्रकाशितं यत् कथं आह वेई मार्गं पारं कुर्वन् द्विचक्रिकायाः ​​सवारीं कुर्वन् चत्वारि जनान् वहति स्म चत्वारः "अदृश्यमित्राः" ज़ेङ्ग जिंग्हुआ इत्यस्य शरीरे "उपविष्टुं" "भारेन सह अग्रे गन्तुं" वायर इत्यस्य उपरि अवलम्बन्ते स्म भार।" चतुर्भिः "मित्रैः" प्रैङ्क् क्रियमाणस्य आह वेइ इत्यस्य साक्षात्कारार्थं सर्वे मुख्याः सृजनात्मकाः कर्मचारीः परिश्रमं कृतवन्तः । ज़ेङ्ग जिंग्हुआ यथार्थतया "एकः चतुर्णां कृते" इति प्रदर्शनं कृतवान् सः अवदत् यत् एतत् २२० किलोग्रामभारं वहन् तारस्य आशीर्वादेन अपि सः अद्यापि चलितुं असमर्थः आसीत् । "धूम्रपानपुरुषस्य भूमिकां निर्वहन् अभिनेता झाङ्ग् ज़ैक्सिङ्ग् अपि एकस्मिन् साक्षात्कारे अवदत् यत् यथार्थप्रभावं प्राप्तुं तारवस्त्राणि अतीव कठिनतया आकृष्यन्ते स्म, "मम जीवनं गतिभिः गच्छति इव अहं अनुभवामि" इति चतुर्भिः "मित्रैः" सह द्विचक्रिकायानस्य दृश्ये "मित्राः" याने उपविष्टाः आसन्, तेषां पुरतः कोऽपि बाधकः नासीत्, तस्मिन् एव काले तेषां हस्तौ विमोचनं कर्तव्यम् आसीत् चलचित्रस्य निर्माणानन्तरं दिवसे कटिः तस्य स्वकीयः नासीत्” इति । जले दृश्यानां चलच्चित्रीकरणं कुर्वन् बाल्यकालात् कदापि न तरति स्म झाङ्ग् ज़ैक्सिङ्ग् इत्यनेन जले शयनं कृत्वा ऊर्ध्वं स्थातव्यम् आसीत् सः अतीव शीतः आसीत्, चलितुं न साहसं करोति स्म साक्षात्कारे सः अवदत् यत् "जीवनस्य परिभ्रमणद्वारं" पुनः प्रादुर्भूतम् तथापि साक्षात्कारं कृतवान् "दुष्टभूतः" हाङ्गजुन्हाओ अपि "जीवनस्य परिभ्रमणद्वारं" किम् इति न अवगच्छति स्म प्रसन्नतया स्मितं कृत्वा शिरः कम्पितवान्, शिथिलं हास्यं च वातावरणं सृजति स्म।
सम्पादक वू longzhen
प्रूफरीडर यांग ली
प्रतिवेदन/प्रतिक्रिया