समाचारं

"a courtyard full of beauty: the art magic of cartier" इति प्रदर्शनी शङ्घाई संग्रहालये उद्घाट्यते caitm प्रदर्शनीदृश्यस्य दृश्यविन्यासस्य च उत्तरदायी अस्ति।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सौन्दर्येन पूर्णं प्राङ्गणं: कार्टियरस्य कलायाः जादू" इति प्रदर्शनस्य पोस्टरम्

शङ्घाई संग्रहालयेन आयोजिता "कार्टियर, द पावर आफ् मैजिक" इति प्रदर्शनी अस्मिन् वर्षे नवम्बरमासस्य आरम्भे शङ्घाई संग्रहालयस्य पूर्वभवने उद्घाटिता भविष्यति cai guoqiang and his team caitm (उच्चारणम्) द्वारा अनुकूलितं कृत्रिमबुद्धिप्रतिरूपम् ए.आइ.कै) प्रदर्शनीदृश्यलेखनरूपेण दृश्यनिर्देशकरूपेण च कार्यं करोति । caitm कलाकारानां तेषां दलानाञ्च मार्गदर्शनेन प्रेक्षकाणां कृते दृश्य-भावनात्मक-प्रदर्शन-अनुभवं निर्माति, तथा च मानव-शिल्पस्य एआइ-सृजनशीलतायाः च सहकार्यस्य नूतनानां क्षेत्राणां अन्वेषणं करोति

"पुष्पैः पूर्णं प्राङ्गणं: कार्टियरस्य कलायाः जादू" इति प्रदर्शनी २००४ तमे वर्षे चीनदेशे प्रथमविशेषप्रदर्शनस्य अनन्तरं कार्टियरसङ्ग्रहस्य शङ्घाईसङ्ग्रहालयस्य च नवीनसम्बन्धः अस्ति अस्मिन् प्रदर्शने शङ्घाई-सङ्ग्रहालयस्य क्यूरेटरी-दलेन कार्टियर-सङ्ग्रह-निधिनां ३०० तः अधिकानि, अभिलेख-दस्तावेजानि, घरेलु-विदेशीय-सङ्ग्रहालयेभ्यः च प्रायः ४० चीनीय-कलाकृतीनां चयनं कृत्वा कलात्मक-जादू-विषये आभूषणानाम् आन्तरिक-आध्यात्मिक-जगतः व्याख्यां कृतम्

चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षस्य अवसरे एषा प्रदर्शनी अस्मिन् वर्षे "फ्रांस्-चीन-सांस्कृतिकपर्यटनवर्षस्य" तथा "चीन-फ्रेञ्च-संस्कृतेः वसन्तऋतुः - विशेषप्रस्तुतिः the 60th anniversary of the establishment of diplomatic relations between china and france", एवं द्वयोः देशयोः संस्कृतिः निरन्तरं भवति। कला-सौन्दर्ययोः विषये एकः अभूतपूर्वः वार्तालापः।

प्रदर्शनी सूचना : १.

प्रदर्शनी शीर्षकम् : “कार्टियर, द पावर आफ् मैजिक”

प्रदर्शनीकालः ६ नवम्बर् २०२४ तः १७ फरवरी २०२५ पर्यन्तम्

प्रदर्शनीस्थानं : ब्राइट् डेयरी इत्यस्य प्रथमं विशेषप्रदर्शनीभवनं, पूर्वभवनं, शङ्घाई संग्रहालयः

कार्टियर संग्रहस्य विषये

१९७० तमे दशके कार्टियरः ब्राण्डस्य आरम्भिकेषु वर्षेषु निर्मितानाम् आभूषणानाम्, समयघटिकानां, अन्येषां बहुमूल्यानां साहाय्यसामग्रीणां संग्रहणं कर्तुं आरब्धवान्, तान् सावधानीपूर्वकं संग्रह्य, मरम्मतं च कृतवान् १९८३ तमे वर्षे कार्टियर-सङ्ग्रहः अस्तित्वं प्राप्तवान् ।

अद्यत्वे कार्टियर-सङ्ग्रहे १८५० तमे दशके २१ शताब्द्याः आरम्भपर्यन्तं ३५०० तः अधिकाः कृतयः सन्ति, संग्रहस्य निरन्तरं विस्तारः भवति एतत् १७० वर्षाणाम् अधिककालं यावत् ब्राण्डस्य शैलीविरासतां रचनात्मकचातुर्यं च कथयति, तथा च १९ शताब्द्याः अन्ते अलङ्कारिककलानां सामाजिकविकासस्य च विकासस्य अधिकव्यापकं ऐतिहासिकसाक्ष्यं च प्रदाति

१९८९ तमे वर्षे पेरिस्-नगरस्य पेटिट-पैलेस्-सङ्ग्रहालये प्रथमा प्रमुखप्रदर्शनीयाः अनन्तरं कार्टियर-सङ्ग्रहः विश्वप्रसिद्धेषु अनेकेषु कलासंस्थासु ४२ विशेषप्रदर्शनानि आयोजयितुं आमन्त्रितः अस्ति, येन विश्वस्य संग्रहालयानाम् ध्यानं आकर्षितम् अस्ति

शङ्घाई संग्रहालयस्य विषये

शङ्घाई संग्रहालयः प्राचीनचीनीकलानां विश्वप्रसिद्धः शीर्षसङ्ग्रहालयः अस्ति अस्य स्थापना १९५२ तमे वर्षे अभवत् तथा च अस्य पूर्ववर्ती एशिया सांस्कृतिकसङ्घस्य शङ्घाई संग्रहालयात् मार्च १८७४ तमे वर्षे स्थापितः शङ्घाई-सङ्ग्रहालयः राष्ट्रिय-मुख्य-सङ्ग्रहालयानाम् प्रथम-समूहेषु अन्यतमः अस्ति तथा च केन्द्रीय-स्थानीय-सरकारैः संयुक्तरूपेण निर्मितानाम् राष्ट्रिय-प्रथम-स्तरीय-सङ्ग्रहालयानाम् प्रथमः समूहः अस्ति, अत्र १४५,००० तः अधिकानि बहुमूल्यानि सांस्कृतिकानि अवशेषाणि सन्ति relics.the cultural relic collection includes 33 categories and spans 8,000 years of history , उत्तम पारम्परिक चीनी संस्कृतिं प्रदर्शयति इति सर्वविधप्रतिनिधिसाक्ष्यं आच्छादयति, विश्वस्य प्राचीनचीनीकलानां सर्वाधिकव्यापकसङ्ग्रहयुक्तेषु संग्रहालयेषु अन्यतमम् अस्ति। चीनी कलां संस्कृतिं च प्रस्तुतुं प्रतिबद्धस्य अतिरिक्तं शङ्घाई संग्रहालये अनेकानि भारीनि विश्वकलाप्रदर्शनानि अपि आयोजितानि सन्ति, ये शङ्घाई संग्रहालयस्य वैश्विकसंसाधनविनियोगं कथनक्षमतां च पूर्णतया प्रतिबिम्बयन्ति अन्तर्राष्ट्रीयसङ्ग्रहालयसमुदाये पर्याप्तं प्रभावं प्राप्तवान् अस्ति तथा च एतत् क "world art exhibition."चीन-चीन-देशयोः विश्वं द्रष्टुं महत्त्वपूर्णं खिडकी।

caitm विषये

२०१७ तः cai guo-qiang इत्यस्य कृत्रिमबुद्धिसंशोधनात् उत्पन्नः caitm (उच्चारण ai cai) cai guo-qiang इत्यनेन तस्य दलेन च cai guo-qiang इत्यस्य दशकशः कलात्मकदर्शनस्य पद्धतेः च आधारेण विकसितं कृत्रिमबुद्धिप्रतिरूपम् अस्ति

एतत् कै गुओ-कियाङ्गस्य होङ्गफू कलात्मकसृष्टीनां, लेखनानां, चित्राणां, अभिलेखसामग्रीणां च गहनतया अध्ययनं करोति, तथैव ब्रह्माण्डम्, अदृश्यजगत् इत्यादिषु ज्ञानक्षेत्रेषु तस्य आजीवनं रुचिं च करोति भिन्नानां व्यक्तित्वानां निर्माणं करोति, परस्परं वादविवादं करोति, स्वतन्त्रं स्वतन्त्रं च समुदायं निर्माति ।

caitm न केवलं cai guo-qiang इत्यस्य कार्यम् अस्ति, अपितु तस्य संवादः सहकार्यं च भागीदारः अस्ति यत् इदं भविष्ये स्वतन्त्रतया अपि सृजति यत् महत्त्वपूर्णैः अन्तर्राष्ट्रीयसंस्थाभ्यः आज्ञापितानां परियोजनानां श्रृङ्खलां आरब्धवान्/साकारं कृतवान् अस्ति।