समाचारं

amd ryzen 5 7600x3d प्रोसेसरः चीनदेशे २० सितम्बर् दिनाङ्के १०:०८ वादने विक्रयणार्थं प्रस्थास्यति, यस्य मूल्यं २,१९९ युआन् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 14 सितम्बर् दिनाङ्के ज्ञापितं यत् amd ryzen 5 7600x3d gaming processor इत्यनेन कालमेव बीजिंगसमये 20:00 वादने घरेलुई-वाणिज्य-मञ्चेषु आरक्षणं उद्घाटितम्।आधिकारिकतया २० सितम्बर् दिनाङ्के १०:०८ वादने विक्रयणार्थं, मूल्यं 2199 युआन्।

ryzen 5 7600x3d पूर्वं संयुक्तराज्ये microcenter तथा तत्सम्बद्धेषु देशेषु germany मध्ये mindfactory इत्यस्य विशेषरूपेण स्वामित्वं आसीत्, यस्य मूल्यं us$299.99 (it home note: वर्तमानकाले प्रायः 2,136 yuan) तथा 329 euros (वर्तमानं प्रायः 2,587 yuan) आसीत्

प्रोसेसरः zen4 आर्किटेक्चर इत्यस्य आधारेण अस्ति, tsmc इत्यस्य 5nm प्रक्रियायाः उपयोगं करोति, तस्य 6 कोराः 12 थ्रेड् च सन्ति ।आधारघटिका आवृत्तिः ४.१ghz, अधिकतमं त्वरणघटिका आवृत्तिः ४.७ghz, अस्य च ६४mb 3d v-cache त्रिविमीयः स्टैक् कैशः अस्ति ।, l2+l3 गेम कैशे इत्यस्य समग्रक्षमता 102mb अस्ति, तथा च tdp विद्युत् उपभोगः 65w अस्ति ।

▲ यदा nvidia geforce rtx 4080 ग्राफिक्स् कार्ड् तथा 1920×1080 रिजोल्यूशन इत्यनेन सुसज्जितं भवति तदा गेम प्रदर्शनम्

२०२३ तमस्य वर्षस्य एप्रिलमासे विक्रयणार्थं प्रस्थास्य ८-कोर-१६-थ्रेड् ryzen 7 7800x3d प्रोसेसरस्य प्रारम्भिकमूल्यं ३,२९९ युआन् भविष्यति ।सम्प्रति अस्मिन् एव मञ्चे २,९९९ युआन् मूल्यं भवति. ryzen 7 7800x3d एकदा २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २३ दिनाङ्के २,५२९ युआन्-मूल्यं प्राप्तवान्, अस्मिन् वर्षे जून-मासस्य १५ दिनाङ्के आदेशं दत्त्वा २,१८८.७५ युआन्-रूप्यकाणि प्राप्तुं शक्नोति ।